११ श्रीमद्देवीभागवतमहापुराणे एकादशः स्कन्धः

११ श्रीमद्देवीभागवतमहापुराणे एकादशः स्कन्धः

११.१ प्रथमोऽध्यायः । मनुकृतं देवीस्तवनम् ।

नारद उवाच । भगवन् भूतभव्येश नारायण सनातन । आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम् ॥ १॥ प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् । अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात् ॥ २॥ अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा । स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो ॥ ३॥ श्रीनारायण उवाच । श‍ृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् । यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा ॥ ४॥ प्रातरुत्थाय कर्तव्यं यद् द्विजेन दिने दिने । तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ॥ ५॥ उदयास्तमयं यावद् द्विजः सत्कर्मकृद्भवेत् । नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥ ६॥ आत्मनश्च सहायार्थं पिता माता न तिष्ठति । न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ ७॥ तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः । धर्मेणैव सहायात्तु तमस्तरति दुस्तरम् ॥ ८॥ आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ ९॥ आचाराल्लभते चायुराचाराल्लभते प्रजाः । आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ १०॥ आचारः परमो धर्मो नृणां कल्याणकारकः । इह लोके सुखी भूत्वा परत्र लभते सुखम् ॥ ११॥ अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् । धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः ॥ १२॥ आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते । कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम् ॥ १३॥ सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः । तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते ॥ १४॥ यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः । स शूद्रवद् बहिष्कार्यो यथा शूद्रस्तथैव सः ॥ १५॥ आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा । उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता ॥ १६॥ ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्भवाः । परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्घयेन्मुने ॥ १७॥ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधिना व्याप्त एव च ॥ १८॥ परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ १९॥ नारद उवाच । बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने । कियत्प्रमाणं तद् ब्रूहि धर्ममार्गविनिर्णये ॥ २०॥ श्रीनारायण उवाच । श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् । एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित् ॥ २१॥ विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् । श्रुतिस्तत्र प्रमाणं स्याद् द्वयोर्द्वैधे स्मृतिर्वरा ॥ २२॥ श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ । स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक् ॥ २३॥ पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् । धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन ॥ २४॥ वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः । प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च ॥ २५॥ सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः । तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा ॥ २६॥ यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः । कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि ॥ २७॥ तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत् । स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च ॥ २८॥ तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन । ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान् ॥ २९॥ अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् । कामाचाराः पाशुपतास्तथा वै लिङ्गधारिणः ॥ ३०॥ तप्तमुद्राङ्किता ये च वैखानसमतानुगाः । ते सर्वे निरयं यान्ति वेदमार्गबहिष्कृताः ॥ ३१॥ वेदोक्तमेव सद्धर्मं तस्मात्कुर्यान्नरः सदा । उत्थायोत्थाय बोद्धव्यं किं मयाद्य कृतं कृतम् ॥ ३२॥ दत्तं वा दापितं वापि वाक्येनापि च भाषितम् । उपपापेषु सर्वेषु पातकेषु महत्स्वपि ॥ ३३॥ अवाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् । ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम् ॥ ३४॥ उत्तानं किञ्चिदुत्तानं मुखमवष्टभ्य चोरसा । निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥ ३५॥ तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः । सन्निरुद्धेन्द्रियग्रामो नातिनिम्नस्थितासनः ॥ ३६॥ द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् । ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ ३७॥ धारयेत्तत्र चात्मानं धारणां धारयेद्बुधः । सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः ॥ ३८॥ सलक्ष्यश्चाप्यलक्ष्यश्च प्राणायामस्तु षड्विधः । प्राणायामसमो योगः प्राणायाम इतीरितः ॥ ३९॥ प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः । वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः ॥ ४०॥ स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः । इडया वायुमारोप्य पूरयित्वोदरे स्थितम् ॥ ४१॥ शनैः षोडशमात्राभिरन्यया तं विरेचयेत् । एवं सधूमः प्राणानामायामः कथितो मुने ॥ ४२॥ आधारेलिङ्गनाभिप्रकटितहृदये तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के । वासान्ते बालमध्ये डफकतसहिते कण्ठदेशे स्वराणां हङ्क्षन्तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ ४३॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा हरनियमितचिह्ना पद्मतन्तुस्वरूपा । रविहुतवहराकानायकास्यस्तनाढ्या सकृदपि यदि चित्ते संवसेत्स्यात्स भुक्तः ॥ ४४॥ स्थितिः सैव गतिर्यात्रा मतिश्चिन्ता स्तुतिर्वचः । अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम् ॥ ४५॥ अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत् ॥ ४६॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तःपदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये ॥ ४७॥ ततो निजब्रह्मरन्ध्रे ध्यायेत्तं गुरुमीश्वरम् । उपचारैर्मानसैश्च पूजयेत्तु यथाविधि ॥ ४८॥ स्तुवीतानेन मन्त्रेण साधको नियतात्मवान् । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ४९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे मनुकृतंदेवीस्तवनं नाम प्रथमोऽध्यायः ॥ ११.१॥

११.२ द्वितीयोऽध्यायः । शौचविधिवर्णनम् ।

श्रीनारायण उवाच । आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ १॥ ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् । रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद् बुधः ॥ २॥ किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् । योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत् ॥ ३॥ जीवब्रह्मैक्यता येन जायते तु निरन्तरम् । जीवन्मुक्तश्च भवति तत्क्षणादेव नारद ॥ ४॥ पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः । अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः ॥ ५॥ प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ ६॥ विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः । निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः ॥ ७॥ कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी ॥ ८॥ अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा । वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ॥ ९॥ न फालकृष्टे न जले न चितायां न पर्वते । जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले ॥ १०॥ न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः । सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने ॥ ११॥ पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः । उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ ॥ १२॥ यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् । देवता ऋषयः सर्वे पिशाचोरगराक्षसाः ॥ १३॥ इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् । इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि ॥ १४॥ वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः । न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ १५॥ उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः । तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः ॥ १६॥ गृहीतलिङ्ग उत्थाय स गच्छेद्वारिसन्निधौ । पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि ॥ १७॥ गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः । रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः ॥ १८॥ अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः । अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात् ॥ १९॥ कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः । मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम् ॥ २०॥ एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् । मूत्रशौचं समाख्यातं शौचे तद् द्विगुणं स्मृतम् ॥ २१॥ विट्शौचे लिङ्गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् । पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ २२॥ वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च । प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः ॥ २३॥ एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम् ॥ २४॥ आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि । प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन ॥ २५॥ एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् । आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम् ॥ २६॥ स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि । यथा गन्धक्षयः स्यात्तु तथा कुर्यादसङ्ख्यकम् ॥ २७॥ गन्धलेपक्षयो यावत्तावच्छौचं विधीयते । सर्वेषामेव वर्णानामित्याह भगवान्मनुः ॥ २८॥ वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न । नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः ॥ २९॥ शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः । जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः ॥ ३०॥ गृह्णीयाद्यदि मोहेन प्रायश्चित्तं चरेत्ततः । मोहाद्वाप्यथवाऽऽलस्यान्न कुर्याच्छौचमात्मनः ॥ ३१॥ जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति । देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वशः ॥ ३२॥ ज्ञात्वा शौचं प्रकर्तव्यमालस्यं नात्र धारयेत् । पुरीषोत्सर्जने कुर्याद् गण्डूषान्द्वादशैव तु ॥ ३३॥ चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन । अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः ॥ ३४॥ आचम्य च ततः कुर्याद्दन्तधावनमादरात् । कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलमव्रणम् ॥ ३५॥ कनिष्ठिकाग्रवत्स्थूलं पूर्वार्धे कृतकूर्चकम् । करञ्जोदुम्बरौ चूतः कदम्बो लोध्रचम्पकौ । बदरीति द्रुमाश्चेति प्रोक्ता दन्तप्रधावने ॥ ३६॥ अन्नाद्याय व्यूहध्वंसे सोमो राजायमागमत् । स मे मुखं प्रक्षाल्य तेजसा च भगेन च ॥ ३७॥ आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥ ३८॥ अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेषु च । अपां द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ ३९॥ रवेर्दिने यः कुरुते प्राणी दन्तस्य धावनम् । सविता भक्षितस्तेन स्वकुलं तेन घातितम् ॥ ४०॥ प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ । दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ॥ ४१॥ कृत्वालं पादशौचं ह्यमलमथ जलं त्रिःपिबेद् द्विर्विमृज्य तर्जन्याङ्गुष्ठवत्या सजलमभिमृशे- न्नासिकारन्ध्रयुग्मम् । अङ्गुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठा- ङ्गुष्ठाभ्यां नाभिदेशे हृदयमथ तले- नाङ्गुलीभिः शिरांसि ॥ ४२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे शौचविधिवर्णनं नाम द्वितीयोऽध्यायः ॥ ११.२॥

११.३ तृतीयोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।

श्रीनारायण उवाच । (शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा । तान्त्रिकं श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ॥ विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् । स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ॥ वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् । अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ॥) स्मृत्वा चोङ्कारगायत्रीं निबध्नीयाच्छिखां तथा । पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत् ॥ १॥ क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते । पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ २॥ अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा । सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥ ३॥ ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् । समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे ॥ ४॥ अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् । सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते ॥ ५॥ अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् । रहस्याचरितं पापं मुच्यते स्नानकर्मणा ॥ ६॥ अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः । तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने ॥ ७॥ दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् । सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः ॥ ८॥ द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् । अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ॥ ९॥ प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ १०॥ गायन्तं त्रायते यस्माद्गायत्रीत्यभिधीयते । प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम् ॥ ११॥ वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् । ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा ॥ १२॥ स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन । गौश‍ृङ्गे सर्षपो यावत् तावद्येषां न स स्थिरः ॥ १३॥ न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् । सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः ॥ १४॥ स्नानाङ्गतर्पणं कृत्वा देवर्षिपितृतोषकम् । शुद्धे वस्त्रे परीधाय जलाद्बहिरुपागतः ॥ १५॥ विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् । क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः ॥ १६॥ रुद्राक्षान्कण्ठदेशे दशनपरिमिता- न्मस्तके विंशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव । बाह्वोरिन्दोः कलाभिर्नयनयुगकृते त्वेकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः ॥ १७॥ बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने । शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥ १८॥ यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः । श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा ॥ १९॥ निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा । रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम् ॥ २०॥ रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् । कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत् ॥ २१॥ यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् । कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत् ॥ २२॥ सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् । कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम् ॥ २३॥ रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः । पश्यन्नपि निषिद्धांश्च तथा श‍ृण्वन्नपि स्मरन् ॥ २४॥ जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् । कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः ॥ २५॥ रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते । अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत् ॥ २६॥ पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् । रुद्राक्षधारणे लज्जा येषामस्ति महामुने ॥ २७॥ तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः ॥ २८॥ उत्पत्तौ तस्य साङ्कर्यमस्त्वेवेति विनिश्चयः । रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात् ॥ २९॥ मुनयः सत्यसङ्कल्पा ब्रह्मा ब्रह्मत्वमागतः । रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदपि विद्यते ॥ ३०॥ रुद्राक्षधारिणे भक्त्या वस्त्रं धान्यं ददाति यः । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ ३१॥ रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः । पितृलोकमवाप्नोति नात्र कार्या विचारणा ॥ ३२॥ रुद्राक्षधारिणः पादौ प्रक्षाल्याद्भिः पिबेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ३३॥ हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः । रुद्राक्षसहितं भक्त्या धारयन् रुद्रतामियात् ॥ ३४॥ रुद्राक्षं केवलं वापि यत्र कुत्र महामते । समन्त्रकं वा मन्त्रेण रहितं भाववर्जितम् ॥ ३५॥ यो वा को वा नरो भक्त्या धारयेल्लज्जयापि वा । सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ ३६॥ अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते । तस्मात्सर्वप्रयत्नेन कुर्याद्रुद्राक्षधारणम् ॥ ३७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सदाचारनिरूपणे रुद्राक्षमाहात्म्यवर्णनं नाम तृतीयोऽध्यायः ॥ ११.३॥

११.४ चतुर्थोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।

नारद उवाच । एवम्भूतानुभावोऽयं रुद्राक्षो भवतानघ । वर्णितो महतां पूज्यः कारणं तत्र किं वद ॥ १॥ श्रीनारायण उवाच । एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः । षण्मुखेन च रुद्रस्तं यदुवाच श‍ृणुष्व तत् ॥ २॥ ईश्वर उवाच । श‍ृणु षण्मुख तत्त्वेन कथयामि समासतः । त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः ॥ ३॥ जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः । सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति ॥ ४॥ अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् । सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत् ॥ ५॥ त्रिपुरस्य वधार्थाय देवानां तारणाय च । सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम् ॥ ६॥ दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया । पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः ॥ ७॥ तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः । ममाज्ञया महासेन सर्वेषां हितकाम्यया ॥ ८॥ बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः । सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः ॥ ९॥ सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् । वह्निनेत्रोद्भवाः कृष्णा दश भेदा भवन्ति हि ॥ १०॥ श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते । क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः ॥ ११॥ एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति । द्विवक्त्रो देवदेव्यो स्याद्विविधं नाशयेदघम् ॥ १२॥ त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् । चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ १३॥ पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अभक्ष्यभक्षणोद्भूतैरगम्यागमनोद्भवैः ॥ १४॥ मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् । षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे ॥ १५॥ ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः । सप्तवक्त्रो महाभागो ह्यनङ्गो नाम नामतः ॥ १६॥ तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः । अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ॥ १७॥ अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च । दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम् ॥ १८॥ एवमादीनि पापानि हन्ति सर्वाणि धारणात् । विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम् ॥ १९॥ भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् । नववक्त्रो भैरवस्तु धारयेद्वामबाहुके ॥ २०॥ भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् । भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च ॥ २१॥ सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् । दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः ॥ २२॥ ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः । पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात् ॥ २३॥ वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् । शिखायां धारयेद्यो वै तस्य पुण्यफलं श‍ृणु ॥ २४॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ २५॥ तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् । द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात् ॥ २६॥ आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः । गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात् ॥ २७॥ श‍ृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि । न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः ॥ २८॥ न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते । न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत् ॥ २९॥ हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् । खरांश्च श्वश‍ृगालांश्च हत्वा बहुविधानपि ॥ ३०॥ मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् । वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते ॥ ३१॥ कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः । रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति ॥ ३२॥ तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा । मातरं पितरं चैव भ्रातरं वा निहन्ति यः ॥ ३३॥ मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख । चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक ॥ ३४॥ धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु । किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः ॥ ३५॥ पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः । रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः ॥ ३६॥ षड्विंशद्भिः शिरोमाला पञ्चाशद्धृदयेन तु । कलाक्षैर्बाहुवलये अर्काक्षैर्मणिबन्धनम् ॥ ३७॥ अष्टोत्तरशतैर्माला पञ्चाशद्भिः षडानन । अथवा सप्तविंशत्या कृत्वा रुद्राक्षमालिकाम् ॥ ३८॥ धारणाद्वा जपाद्वापि ह्यनन्तं फलमश्नुते । अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि ॥ ३९॥ क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख । त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते ॥ ४०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहाम्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ११.४॥

११.५ पञ्चमोऽध्यायः । रुद्राक्षजपमालाविधानवर्णनम् ।

ईश्वर उवाच । लक्षणं जपमालायाः श‍ृणु वक्ष्यामि षण्मुख । रुद्राक्षस्य मुखं ब्रह्मा बिन्दू रुद्र इतीरितः ॥ १॥ विष्णुः पुच्छं भवेच्चैव भोगमोक्षफलप्रदम् । पञ्चविंशतिभिश्चाक्षैः पञ्चवक्त्रैः सकण्टकैः ॥ २॥ रक्तवर्णैः सितैर्मिश्रैः कृतरन्ध्रविदर्भितैः । अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति ॥ ३॥ वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् । मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम् ॥ ४॥ एवं सङ्ग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम् । प्रक्षाल्य गन्धतोयेन पञ्चगव्येन चोपरि ॥ ५॥ ततः शिवाम्भसाऽऽक्षाल्य ततो मन्त्रगणान्न्यसेत् । स्पृष्ट्वा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत् ॥ ६॥ मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा । सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम् ॥ ७॥ मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च । तस्योपरि न्यसेत्साम्बं शिवं परमकारणम् ॥ ८॥ प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा । यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत् ॥ ९॥ मूर्ध्नि कण्ठेऽथवा कर्णे न्यसेद्वा जपमालिकाम् । रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना ॥ १०॥ कण्ठे मूर्ध्नि हृदि प्रान्ते कर्णे बाहुयुगेऽथवा । रुद्राक्षधारणं नित्यं भक्त्या परमया युतः । ११॥ किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः । रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते ॥ १२॥ स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने । प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥ १३॥ अरुद्राक्षधरो भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रस्तु मोहेन नरके पतति ध्रुवम् ॥ १४॥ रुद्राक्षं धारयेन्मूर्ध्नि कण्ठे सूत्रे करेऽथवा । सुवर्णमणिसम्भिन्नं शुद्धं नान्यैर्धृतं शिवम् ॥ १५॥ नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत् । रुद्राक्षतरुसम्भूतवातोद्भूततृणान्यपि ॥ १६॥ पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् । रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः ॥ १७॥ सर्वं तरति पाप्मानं जाबालश्रुतिराह हि । पशवो हि च रुद्राक्षधारणाद्यान्ति रुद्रताम् ॥ १८॥ किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम् । रुद्राक्षः शिरसा ह्येको धार्यो रुद्रपरैः सदा ॥ १९॥ ध्वंसनं सर्वदुःखानां सर्वपापविमोचनम् । व्याहरन्ति च नामानि ये शम्भोः परमात्मनः ॥ २०॥ रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः । रुद्राक्षधारणं कार्यं सर्वश्रेयोऽर्थिभिर्नृभिः ॥ २१॥ कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे । महादेवश्च विष्णुश्च ब्रह्मा तेषां विभूतयः ॥ २२॥ देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः । गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिणः ॥ २३॥ तेषां वंशप्रसूताश्च मुनयः सकला अपि । श्रौतधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः ॥ २४॥ श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे । बहूनां जन्मनामन्ते महादेवप्रसादतः ॥ २५॥ रुद्राक्षधारणे वाञ्छा स्वभावादेव जायते । रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु ॥ २६॥ पठ्यते मुनिभिः सर्वैर्मया पुत्र तथैव च । रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम् ॥ २७॥ फलस्य दर्शने पुण्यं स्पर्शात्कोटिगुणं भवेत् । शतकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ २८॥ लक्षकोटिसहस्राणि लक्षकोटिशतानि च । जपाच्च लभते नित्यं नात्र कार्या विचारणा ॥ २९॥ हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा । रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः ॥ ३०॥ अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्भुवि । सुराणामसुराणां च वन्दनीयो यथा शिवः ॥ ३१॥ रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः । उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः ॥ ३२॥ मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात् । कण्ठे रुद्राक्षमाबध्य श्वापि वा म्रियते यदि ॥ ३३॥ सोऽपि मुक्तिमवाप्नोति किं पुनर्मानुषोऽपि सः । जपध्यानविहीनोऽपि रुद्राक्षं यदि धारयेत् ॥ ३४॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् । एकं वापि हि रुद्राक्षं कृत्वा यत्नेन धारयेत् ॥ ३५॥ एकविंशतिमुद्धृत्य रुद्रलोके महीयते । अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम् ॥ ३६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षजपमालाविधानवर्णनं नाम पञ्चमोऽध्यायः ॥ ११.५॥

११.६ षष्ठोऽध्यायः । रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।

ईश्वर उवाच । महासेन कुशग्रन्थिपुत्राजीवादयः परे । रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम् ॥ १॥ पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः । नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा ॥ २॥ उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा । देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत् ॥ ३॥ नातः परतरं स्तोत्रं नातः परतरं व्रतम् । अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते ॥ ४॥ शिवभक्ताय शान्ताय दद्याद्रुद्राक्षमुत्तमम् । तस्य पुण्यफलस्यान्तं न चाहं वक्तुमुत्सहे ॥ ५॥ धृतरुद्राक्षकण्ठाय यस्त्वन्नं सम्प्रयच्छति । त्रिसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति ॥ ६॥ यस्य भाले विभूतिर्न नाङ्गे रुद्राक्षधारणम् । न शम्भोर्भवने पूजा स विप्रः श्वपचाधमः ॥ ७॥ खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजानपि । पातकेभ्यो विमुच्येत रुद्राक्षं शिरसि स्थिते ॥ ८॥ सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् । तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात् ॥ ९॥ वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च । यत्तीर्थसेवनेनैव सर्वविद्यादिभिस्तथा ॥ १०॥ तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात् । प्रयाणकाले रुद्राक्षं बन्धयित्वा म्रियेद्यदि ॥ ११॥ स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते । रुद्राक्षं धारयेत्कण्ठे बाह्वोर्वा म्रियते यदि ॥ १२॥ कुलैकविंशमुत्तार्य रुद्रलोके वसेन्नरः । ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च ॥ १३॥ भस्मरुद्राक्षधारी यः स देवत्वं शिवं व्रजेत् । शुचिर्वाप्यशुचिर्वापि तथाभक्ष्यस्य भक्षकः ॥ १४॥ म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपातकैः । रुद्राक्षधारणादेव स रुद्रो नात्र संशयः ॥ १५॥ शिरसा धारिते कोटिः कर्णयोर्दशकोटयः । शतकोटिर्गले बद्धो मूर्ध्नि कोटिसहस्रकम् ॥ १६॥ अयुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते । मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः ॥ १७॥ रुद्राक्षधारको भूत्वा यत्किञ्चित्कर्म वैदिकम् । कुर्वन्विप्रः सदा भक्त्या महदाप्नोति तत्फलम् ॥ १८॥ रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः । पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात् ॥ १९॥ रुद्राक्षार्पितचेता यो रुद्राक्षस्तु न वै धृतः । असौ माहेश्वरो लोके नमस्यः स तु लिङ्गवत् ॥ २०॥ अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात् । शिवलोकं प्रपद्येत कीकटे गर्दभो यथा ॥ २१॥ स्कन्द उवाच । रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना । कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर ॥ २२॥ श्रीभगवानुवाच । श‍ृणु पुत्र पुरावृत्तं गर्दभो विन्ध्यपर्वते । धत्ते रुद्राक्षभारं तु वाहितः पथिकेन तु ॥ २३॥ श्रान्तोऽसमर्थस्तद्भारं वोढुं पतितवान्भुवि । प्राणैस्त्वक्तस्त्रिनेत्रस्तु शूलपाणिर्महेश्वरः ॥ २४॥ मत्प्रसादान्महासेन मदन्तिकमुपागतः । यावद्वक्त्रस्य सङ्ख्यानं रुद्राक्षाणां सुदुर्लभम् ॥ २५॥ तावद्युगसहस्राणि शिवलोके महीयते । स्वशिष्येभ्यस्तु वक्तव्यं नाशिष्येभ्यः कदाचन ॥ २६॥ अभक्तेभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् । अभक्तो वास्तु भक्तो वा नीचो नीचतरोऽपि वा ॥ २७॥ रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः । रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥ २८॥ महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः । सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥ २९॥ तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः । अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥ ३०॥ एकं शिखायां करयोर्द्वादश द्वादशैव तु । द्वात्रिंशत्कण्ठदेशे तु चत्वारिंशच्च मस्तके ॥ ३१॥ एकैकं कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् । यो धारयति रुद्राक्षान् रुद्रवत्स तु पूज्यते ॥ ३२॥ मुक्ताप्रवालस्कटिकरौप्यवैदूर्यकाञ्चनैः । समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ॥ ३३॥ केवलानपि रुद्राक्षान्यद्यालस्याद्बिभर्ति यः । तं न स्पृशन्ति पापानि तमांसीव विभावसुम् ॥ ३४॥ रुद्राक्षमालया मन्त्रो जप्तोऽनन्तफलप्रदः । यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ॥ ३५॥ तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितं यथा । रुद्राक्षं मस्तके धृत्वा शिरःस्नानं करोति यः ॥ ३६॥ गङ्गास्नानफलं तस्य जायते नात्र संशयः । एकवक्त्रः पञ्चवक्त्र एकादशमुखाः परे ॥ ३७॥ चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः । भक्त्या सम्पूज्यते नित्यं रुद्राक्षः शङ्करात्मकः ॥ ३८॥ दरिद्रं वापि पुरुषं राजानं कुरुते भुवि । अत्र ते कथयिष्यामि पुराणं मतमुत्तमम् ॥ ३९॥ कोसलेषु द्विजः कश्चिद्गिरिनाथ इति श्रुतः । महाधनी च धर्मात्मा वेदवेदाङ्गपारगः ॥ ४०॥ यज्ञकृद्दीक्षितस्तस्य तनयः सुन्दराकृतिः । नाम्ना गुणनिधिः ख्यातस्तरुणः कामसुन्दरः ॥ ४१॥ गुरोः सुधिषणस्याथ पत्नीं मुक्तावलीमथ । मोहयामास रूपेण यौवनेन मदेन च ॥ ४२॥ सङ्गतस्तु तया सार्धं कञ्चित्कालं ततो भिया । विषं ददौ च गुरवे येभे पश्चात्तु निर्भयः ॥ ४३॥ यदा माता पिता कर्म किञ्चिज्जानाति यत्क्षणे । मातरं पितरं चापि मारयामास तद्विषात् ॥ ४४॥ नानाविलासभोगैश्च जाते द्रव्यव्यये ततः । ब्राह्मणानां गृहे चौर्यं चकार स तदा खलः ॥ ४५॥ सुरापानमदोन्मत्तस्तदा ज्ञातिबहिष्कृतः । ग्रामान्निष्कासितः सर्वैस्तदा सोऽभूद्वनेचरः ॥ ४६॥ मुक्तावल्या तया सार्धं जगाम गहनं वनम् । मार्गे स्थितो द्रव्यलोभाज्जघान ब्राह्मणान्बहून् ॥ ४७॥ एवं बहुगते काले ममार स तदाधमः । नेतुं तं यमदूताश्च समाजग्मुः सहस्रशः ॥ ४८॥ शिवलोकाच्छिवगणास्तथैव च समागताः । तयोः परस्परं वादो बभूव गिरिजासुत ॥ ४९॥ यमदूतास्तदा प्रोचुः पुण्यमस्य किमस्ति हि । ब्रुवन्तु सेवकाः शम्भोर्यद्येनं नेतुमिच्छथ ॥ ५०॥ शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः । दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि ॥ ५१॥ तत्प्रभावेण हे दूता नेष्यामः शिवसन्निधिम् । ततो विमानमारुह्य दिव्यरूपधरो द्विजः ॥ ५२॥ गतो गुणनिधिर्दूतैः सहितः शङ्करालयम् । इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत ॥ ५३॥ एवं रुद्राक्षमहिमा समासात्कथितो मया । सर्वपापक्षयकरो महापुण्यफलप्रदः ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनं नाम षष्ठोऽध्यायः ॥ ११.६॥

११.७ सप्तमोऽध्यायः । रुद्राक्षमाहात्म्यवर्णनम् ।

श्रीनारायण उवाच । एवं नारद षड्वक्त्रो गिरिशेन विबोधितः । रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः ॥ १॥ इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया । सदाचारप्रसङ्गेन श‍ृणु चान्यत्समाहितः ॥ २॥ यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः । लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते ॥ ३॥ लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् । तस्य कोटिगुणं पुण्यं लभते धारणान्नरः ॥ ४॥ लक्षकोटिसहस्राणि लक्षकोटिशतानि च । तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ॥ ५॥ रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् । धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥ बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः । अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता ॥ ७॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया । वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥ श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्राः प्रकीर्तिताः ॥ ९॥ ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् । पीतान्वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तु धारयेत् ॥ १०॥ समाः स्निग्धा दृढास्तद्वत्कण्टकैः संयुताः शुभाः । कृमिदष्टाञ्छिन्नभिन्नान्कण्टकैरहितांस्तथा ॥ ११॥ व्रणयुक्तानावृतांश्च षड्रुद्राक्षांस्तु वर्जयेत् । स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः ॥ १२॥ यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् । समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण धारयेत् ॥ १३॥ सर्वगात्रेषु साम्येन समानातिविलक्षणा । निर्घर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते ॥ १४॥ तदक्षमुत्तमं विद्यात्स धार्यः शिवपूजकैः । शिखायामेकरुद्राक्षं त्रिंशद्वै शिरसा वहेत् ॥ १५॥ षट्त्रिंशच्च गले धार्या बाह्वोः षोडश षोडश । मणिबन्धे द्वादशाक्षान्स्कन्धे पञ्चाशतं भवेत् ॥ १६॥ अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् । द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः ॥ १७॥ कुण्डले मुकुटे चैव कर्णिकाहारकेषु च । केयूरे कटके चैव कुक्षिवंशे तथैव च ॥ १८॥ सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः । त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ॥ १९॥ सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् । शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च ॥ २०॥ अघोरेण ललाटे तु तेनैव हृदयेऽपि च । अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः ॥ २१॥ पञ्चाशदक्षग्रथितां वामदेवेन चोदरे । पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम् ॥ २२॥ ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् । एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः ॥ २३॥ परतत्त्वधारणाच्च जायते तत्प्रकाशनम् । द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत् ॥ २४॥ धारणादर्धनारीशः प्रीयते तस्य नित्यशः । त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ॥ २५॥ त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः । तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः ॥ २६॥ चतुर्मुखस्तु रुद्राक्षः पितामहस्वरूपकः । तद्धारणान्महाश्रीमान्महदारोग्यमुत्तमम् ॥ २७॥ महती ज्ञानसम्पत्तिः शुद्धये धारयेन्नरः । पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः ॥ २८॥ तस्य धारणमात्रेण सन्तुष्यति महेश्वरः । षड्वक्त्रश्चैव रुद्राक्षः कार्तिकेयाधिदैवतः ॥ २९॥ विनायकं चापि देवं प्रवदन्ति मनीषिणः । सप्तवक्त्रस्तु रुद्राक्षः सप्तमात्राधिदैवतः ॥ ३०॥ सप्ताश्वदैवतश्चैव मुनिसप्तकदैवतः । तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ३१॥ महती ज्ञानसम्पत्तिः शुचिर्वै धारयेन्नरः । अष्टवक्त्रस्तु रुद्राक्षोऽप्यष्टमात्राधिदैवतः ॥ ३२॥ वस्वष्टकप्रीतिकरो गङ्गाप्रीतिकरः शुभः । तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ ३३॥ नववक्त्रस्तु रुद्राक्षो यमदेव उदाहृतः । तद्धारणाद्यमभयं न भवत्येव सर्वथा ॥ ३४॥ दशवक्त्रस्तु रुद्राक्षो दशाशादैवतः स्मृतः । दशाशाप्रीतिजनको धारणे नात्र संशयः ॥ ३५॥ एकादशमुखस्त्वक्षो रुद्रैकादशदैवतः । तमिन्द्रदैवतं चाहुः सदा सौख्यविवर्धनम् ॥ ३६॥ रुद्राक्षो द्वादशमुखो महाविष्णुस्वरूपकः । द्वादशादित्यदैवश्च बिभर्त्येव हि तत्परः ॥ ३७॥ त्रयोदशमुखश्चाक्षः कामदः सिद्धिदः शुभः । तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ ३८॥ चतुर्दशमुखश्चाक्षो रुद्रनेत्रसमुद्भवः । सर्वव्याधिहरश्चैव सर्वारोग्यप्रदायकः ॥ ३९॥ मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च । श्लेष्मातकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४०॥ ग्रहणे विषुवे चैव सङ्क्रमे त्वयने तथा । दर्शे च पौर्णमासे च पुण्येषु दिवसेष्वपि । रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ ४१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे रुद्राक्षमाहात्म्यवर्णनं नाम सप्तमोऽध्यायः ॥ ११.७॥

११.८ अष्टमोऽध्यायः । भूतशुद्धिवर्णनम् ।

श्रीनारायण उवाच । भूतशुद्धिप्रकारं च कथयामि महामुने । मूलाधारात्समुत्थाय कुण्डलीं परदेवताम् ॥ १॥ सुषुम्णामार्गमाश्रित्य ब्रह्मरन्ध्रगतां स्मरेत् । जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः ॥ २॥ पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् । लं बीजाख्यं स्वर्णवर्णं स्मरेदवनिमण्डलम् ॥ ३॥ जान्वाद्यानाभिचन्द्रार्धनिभं पद्मद्वयाङ्कितम् । वं बीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत् ॥ ४॥ नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् । रं बीजेन युतं रक्तं स्मरेत्पावकमण्डलम् ॥ ५॥ हृदो भूमध्यपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् । यं बीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत् ॥ ६॥ आब्रह्मरन्ध्रं भ्रूमध्याद्वृत्तं स्वच्छं मनोहरम् । हं बीजयुक्तमाकाशमण्डलं च विचिन्तयेत् ॥ ७॥ एवं भूतानि सञ्चिन्त्य प्रत्येकं संविलापयेत् । भुवं जले जलं वह्नौ वह्निं वायौ नभस्यमुम् ॥ ८॥ विलाप्य खमहङ्कारे महत्तत्त्वेऽप्यहङ्कृतिम् । महान्तं प्रकृतौ मायामात्मनि प्रविलापयेत् ॥ ९॥ शुद्धसंविन्मयो भूत्वा चिन्तयेत्पापपूरुषम् । वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥ १०॥ ब्रह्महत्याशिरोयुक्तं कनकस्तेयबाहुकम् । मदिरापानहृदयं गुरुतल्पकटीयुतम् ॥ ११॥ तत्संसर्गिपदद्वन्द्वमुपपातकमस्तकम् । खड्गचर्मधरं कृष्णमधोवक्त्रं सुदुःसहम् ॥ १२॥ वायुबीजं स्मरन्वायुं सम्पूर्यैनं विशोषयेत् । स्वशरीरयुतं मन्त्रो वह्निबीजेन निर्दहेत् ॥ १३॥ कुम्भके परिजप्तेन ततः पापनरोद्भवम् । बहिर्भस्म समुत्सार्य वायुबीजेन रेचयेत् ॥ १४॥ सुधाबीजेन देहोत्थं भस्म सम्प्लावयेत्सुधीः । भूबीजेन घनीकृत्य भस्म तत्कनकाण्डवत् ॥ १५॥ विशुद्धमुकुराकारं जपन्बीजं विहायसः । मूर्धादिपादपर्यन्तान्यङ्गानि रचयेत्सुधीः ॥ १६॥ आकाशादीनि भूतानि पुनरुत्पादयेच्चितः । सोऽहं मन्त्रेण चात्मानमानयेद्धृदयाम्बुजे ॥ १७॥ कुण्डलीजीवमादाय परसङ्गात्सुधामयम् । संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत् ॥ १८॥ रक्ताम्भोधिस्थपोतोल्लसदरुण- सरोजाधिरूढा कराब्जैः शूलं कोदण्डमिक्षूद्भवमणिगुण- मप्यङ्कुशं पञ्चबाणान् । बिभ्राणासृक्कपालं त्रिनयन- लसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ १९॥ एवं ध्यात्वा प्राणशक्तिं परमात्मस्वरूपिणीम् । विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये ॥ २०॥ विभूतेर्विस्तरं वक्ष्ये धारणे च महाफलम् । श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम् ॥ २१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भूतशुद्धिवर्णनं नामाष्टमोऽध्यायः ॥ ११.८॥

११.९ नवमोऽध्यायः । सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।

श्रीनारायण उवाच । इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः । तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥ १॥ विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् । श्रौतस्मार्तसमाचारस्तेषामनुपकारकः ॥ २॥ शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः । देवता अभवन्विद्वन् खलु नान्येन हेतुना ॥ ३॥ शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् । ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि ॥ ४॥ सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः । शिरोव्रतमिदं येन चरितं विधिवद्बुधैः ॥ ५॥ शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः । यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते ॥ ६॥ शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः । पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत् ॥ ७॥ सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्घनम् । तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम् ॥ ८॥ शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः । अपि सर्वासु विद्यासु सोऽधिकारी न संशयः ॥ ९॥ शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् । साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत् ॥ १०॥ श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी । यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत् ॥ ११॥ अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना । सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम् ॥ १२॥ एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् । यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा ॥ १३॥ द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् । प्रकुर्याद्द्वादशाहं वा सङ्कल्पेन शिरोव्रतम् ॥ १४॥ शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः । तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु ॥ १५॥ ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु । यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु ॥ १६॥ जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः । तेषामेव खलु श्रद्धा जायते न कदाचन ॥ १७॥ प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते । अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम् ॥ १८॥ ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः । त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः ॥ १९॥ व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु । तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ २०॥ यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् । तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः ॥ २१॥ त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु । त्रियम्बकेन मन्त्रेण सतारेण शिवेन च ॥ २२॥ त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः । ओङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् ॥ २३॥ धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः । त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च ॥ २४॥ गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् । मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने ॥ २५॥ भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् । ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु ॥ २६॥ ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् । (महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्गतिः ।) सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत् ॥ २७॥ आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् । यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा ॥ २८॥ भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् । रुद्रलिङ्गार्चनं वापि मोहतोऽपि च न त्यजेत् ॥ २९॥ त्रियम्बकेन मन्त्रेण सतारेण तथैव च । पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च ॥ ३०॥ ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने । त्रिपुण्ड्रं धारयेन्नित्यं संन्यासाश्रममाश्रितः ॥ ३१॥ त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा । गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा ॥ ३२॥ नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणे रतः । उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत् ॥ ३३॥ अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत । उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने ॥ ३४॥ भूत्यैवोद्धूलनं तिर्यक् त्रिपुण्ड्रस्य च धारणम् । वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत् ॥ ३५॥ भस्माग्निहोत्रजं वाथ विरजाग्निसमुद्भवम् । आदरेण समादाय शुद्धे पात्रे निधाय तत् ॥ ३६॥ प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः । गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः शनैः ॥ ३७॥ प्राणायामत्रयं कृत्वा अग्निरित्यादिमन्त्रितम् । तैरेव सप्तभिर्मन्त्रैस्त्रिवारमभिमन्त्रयेत् ॥ ३८॥ ओमापोज्योतिरित्युक्त्वा ध्यात्वा मन्त्रानुदीरयेत् । सितेन भस्मना पूर्वं समुद्धूल्य शरीरकम् ॥ ३९॥ विपापो विरजो मर्त्यो जायते नात्र संशयः । ततो ध्यात्वा महाविष्णुं जगन्नाथं जलाधिपम् ॥ ४०॥ संयोज्य भस्मना तोयमग्निरित्यादिभिः पुनः । विमृज्य साम्बं ध्यात्वा च समुद्धूल्योर्ध्वमस्तकम् ॥ ४१॥ तेन भावनया ब्राह्मभूतेन सितभस्मना । ललाटवक्षःस्कन्धेषु स्वाश्रमोचितमन्त्रतः ॥ ४२॥ मध्यमानामिकाङ्गुष्ठैरनुलोमविलोमतः । त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः ॥ ४३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सशिरोव्रतं त्रिपुण्डधारणवर्णनं नाम नवमोऽध्यायः ॥ ११.९॥

११.१० दशमोऽध्यायः । भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।

श्रीनारायण उवाच । आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् । गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर ॥ १॥ अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने । औपासनसमुत्पन्नं समिदग्निसमुद्भवम् ॥ २॥ पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् । त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ॥ ३॥ विरजानलजं चैव धार्यं भस्म महामुने । औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४॥ समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥ ५॥ अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् । कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥ ६॥ क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः । तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ७॥ अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च । पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ ८॥ शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः । दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ९॥ प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः । ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ १०॥ व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः । यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ११॥ तदर्धं वा तदर्धं वा मासद्वादशकं तु वा । तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ १२॥ दिनद्वादशकं वापि दिनषट्कमथापि वा । तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ १३॥ अग्निमाधाय विधिवद्विरजाहोमकारणात् । हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि ॥ १४॥ पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् । जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ १५॥ तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् । पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १६॥ ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः । त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १७॥ मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ । रागो विद्या कला चैव नियतिः काल एव च ॥ १८॥ माया च शुद्धविद्या च महेश्वरसदाशिवौ । शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १९॥ मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् । अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ २०॥ न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् । प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ २१॥ तस्मिन्दिने निराहारः कालशेषं समापयेत् । प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ २२॥ उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः । ततश्च जटिलो मुण्डः शिखैकजट एव च ॥ २३॥ भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः । अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा ॥ २४॥ एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली । प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ २५॥ सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् । अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ २६॥ विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् । ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ २७॥ सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा । ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ २८॥ शिवभावं समागम्य शिवभावमथाचरेत् । कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ २९॥ भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् । तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ३०॥ पूजनीयो महादेवो लिङ्गमूर्तिः सदाशिवः । भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम् ॥ ३१॥ आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः । रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये ॥ ३२॥ भस्मस्निग्धमनुष्याणां महामारीभयं न च । शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥ ३३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भस्ममाहात्म्ये पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ ११.१०॥

११.११ एकादशोऽध्यायः । त्रिविधभस्ममाहात्म्यवर्णनम् ।

नारद उवाच । त्रिविधत्वं कथं चास्य भस्मनः परिकीर्तितम् । एतत्कथय मे देव महत्कौतूहलं मम ॥ १॥ श्रीनारायण उवाच । त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः श‍ृणु । महापापक्षयकरं महाकीर्तिकरं परम् ॥ २॥ गोमयं योनिसम्बद्धं तद्धस्तेनैव गृह्यते । ब्राह्मैर्मन्त्रैस्तु सन्दग्धं तच्छान्तिकृदिहोच्यते ॥ ३॥ सावधानस्तु गृह्णीयान्नरो वै गोमयं तु यत् । अन्तरिक्षे गृहीत्वा तत्षडङ्गेन दहेदतः ॥ ४॥ पौष्टिकं तत्समाख्यातं कामदं च ततः श‍ृणु । प्रासादेन दहेदेतत्कामदं भस्म कीर्तितम् ॥ ५॥ प्रातरुत्थाय देवर्षे भस्मव्रतपरः शुचिः । गवां गोष्ठेषु गत्वा तु नमस्कृत्य तु गोकुलम् ॥ ६॥ गवां वर्णानुरूपाणां गृह्णीयाद्गोमयं शुभम् । ब्राह्मणस्य च गौः श्वेता रक्ता गौः क्षत्रियस्य च ॥ ७॥ पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते । पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधीः ॥ ८॥ प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् । हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम् ॥ ९॥ रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे । तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत् ॥ १०॥ अरण्युद्भवमग्निं वा श्रोत्रियागारजं तु वा । तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः ॥ ११॥ गृह्णीयादथ तत्राग्निकुण्डाद्भस्म विचक्षणः । नवपात्रं समादाय प्रासादेन तु निक्षिपेत् ॥ १२॥ केतकी पाटली तद्वदुशीरं चन्दनं तथा । नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च ॥ १३॥ निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः । जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम् ॥ १४॥ जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् । प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः ॥ १५॥ समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु । अघोरेण तु हृदयं नाभिं वामेन तत्परम् ॥ १६॥ सद्योमन्त्रेण सर्वाङ्गं समूद्धूल्य विचक्षणः । पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत् ॥ १७॥ प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् । भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते ॥ १८॥ मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् । तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत् ॥ १९॥ मूर्ध्नि चैव ललाटे च कर्णे कण्ठे तथैव च । हृदये चैव बाह्वोश्च न्यासस्थानं हि चोच्यते ॥ २०॥ पञ्चाङ्गुलैर्न्यसेन्मूर्ध्नि प्रासादेन तु मन्त्रतः । त्र्यङ्गुलैर्विन्यसेद्भाले शिरोमन्त्रेण देशिकः ॥ २१॥ सद्येन दक्षिणे कर्णे वामदेवेन वामतः । अघोरेण तु कण्ठे च मध्याङ्गुल्या स्पृशेद्बुधः ॥ २२॥ हृदयं हृदयेनैव त्रिभिरङ्गुलिभिः स्पृशेत् । विन्यसेद्दक्षिणे बाहौ शिखामन्त्रेण देशिकः ॥ २३॥ वामबाहौ न्यसेद्धीमान्कवचेन त्रियङ्गुलैः । मध्येन संस्पृशेन्नाभ्यामीशान इति मन्त्रतः ॥ २४॥ ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः । आद्यो ब्रह्मा ततो विष्णुस्तदूर्ध्वं तु महेश्वरः ॥ २५॥ एकाङ्गुलेन न्यस्तं यदीश्वरस्तत्र देवता । शिरोमध्ये त्वयं ब्रह्मा ईश्वरस्तु ललाटके ॥ २६॥ कर्णयोरश्विनौ देवौ गणेशस्तु गले तथा । क्षत्रियश्च तथा वैश्यः शूद्रश्चोद्धूलनं त्यजेत् ॥ २७॥ सर्वेषामन्त्यजातीनां मन्त्रेण रहितं भवेत् । (अदीक्षितं मनुष्याणामपि मन्त्रं विना भवेत्)॥ २८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिविधभस्ममाहात्म्यवर्णनं नामकादशोऽध्यायः ॥ ११.११॥

११.१२ द्वादशोऽध्यायः । भस्मधारणमाहाम्यवर्णनम् ।

श्रीनारायण उवाच । देवर्षे श‍ृणु तत्सर्वं भस्मोद्धूलनजं फलम् । सरहस्यविधानं च सर्वकामफलप्रदम् ॥ १॥ कपिलायाः शकृत्स्वच्छं गृहीत्वा गगनेऽपतत् । न क्लिन्नं नापि कठिनं न दुर्गन्धं न चोषितम् ॥ २॥ उपर्यधः परित्यज्य गह्णीयात्पतितं यदि । पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रितम् ॥ ३॥ आदाय वाससाऽऽच्छाद्य भस्माधाने विनिक्षिपेत् । सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे ॥ ४॥ विन्यस्य मन्त्री मन्त्रेण पात्रे भस्म विनिक्षिपेत् । तैजसं दारवं चाथ मृण्मयं चैलमेव च ॥ ५॥ अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् । क्षौमे चैवातिशुद्धे वा धनवद्भस्म निक्षिपेत् ॥ ६॥ प्रस्थितो भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा । न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत् ॥ ७॥ न संस्पृशेत्तु नीचाङ्गैर्न क्षिपेन्न च लङ्घयेत् । तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम् ॥ ८॥ विभूतिधारणविधिः स्मृतिप्रोक्तो मयेरितः । यदीयाचरणेनैव शिवतुल्यो न संशयः ॥ ९॥ शैवैः सम्पादितं भस्म वैदिकैः शिवसन्निधौ । भक्त्या परमया ग्राह्यं प्रार्थयित्वा तु पूजयेत् ॥ १०॥ तन्त्रोक्तवर्त्मना सिद्धं भस्म तान्त्रिकपूजकैः । यत्रकुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः ॥ ११॥ शूद्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत् । त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत् ॥ १२॥ श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् । त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुण्ठनम् ॥ १३॥ द्विजः कुर्याद्धि मन्त्रेण तत्त्यागी पतितो भवेत् । उद्धूलनं त्रिपुण्ड्रं च भक्त्या नैवाचरन्ति ये ॥ १४॥ तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः । येन भस्मोक्तमार्गेण धृतं न मुनिपुङ्गव ॥ १५॥ तस्य विद्धि मुने जन्म निष्कलं सौकरं यथा । येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् ॥ १६॥ श्मशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः । धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ १७॥ धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् । त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ॥ १८॥ धारयन्ति च ये भक्त्या धारयन्ति तमेव ते । यथा कृशानुरहितो भूधरो न विराजते ॥ १९॥ अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम् । उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ॥ २०॥ तैः पूर्वाचरितं सर्वं विपरीतं भवेदपि । भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम् ॥ २१॥ विना वेदोचिताचारं स्मार्तस्यानर्थकारणम् । कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत् ॥ २२॥ अधीतमनधीतं च त्रिपुण्ड्रं यो न धारयेत् । वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः ॥ २३॥ वृथा व्रतोपवासेन त्रिपुण्ड्रं यो न धारयेत् । भस्मधारणकं त्यक्त्वा मुक्तिमिच्छति यः पुमान् ॥ २४॥ विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः । स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य च धारणम् ॥ २५॥ ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलम् । तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम् ॥ २६॥ तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम् । न तद्ध्यानं न तन्मोक्षं न तज्ज्ञानं न तत्तपः ॥ २७॥ विना तिर्यक्त्रिपुण्ड्रं च विप्रेण यदनुष्ठितम् । वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ॥ २८॥ त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने । प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत् ॥ २९॥ प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत् । आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम् ॥ ३०॥ ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् । तत आदाय तद्भस्म मुखे च पुरुषेण तु ॥ ३१॥ अघोराख्येण हृदये गुह्ये वामाह्वयेन च । सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत् ॥ ३२॥ सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः । एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥ ३३॥ सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः । ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि ॥ ३४॥ तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले । पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च ॥ ३५॥ घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् । शूद्रैरन्त्यजहस्तस्थं न धार्यं भस्म च क्वचित् ॥ ३६॥ भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् । अन्यथा सर्वकर्माणि न फलन्ति कदाचन ॥ ३७॥ सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम् । तस्य व्यर्थमिदं सर्वं यस्त्रिपुण्ड्रं न धारयेत् ॥ ३८॥ त्रिपुण्ड्रधृग्विप्रवरो यो रुद्राक्षधरः शुचिः । स हन्ति रोगदुरितव्याधिदुर्भिक्षतस्करान् ॥ ३९॥ समाप्नोति परं ब्रह्म यतो नावर्तते पुनः । स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि ॥ ४०॥ श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने । धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः । भस्मधारणमाहात्म्यं भूयोऽपि कथयामि ते ॥ ४१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भस्मधारणमाहाम्यवर्णनं नाम द्वादशोऽध्यायः ॥ ११.१२॥

११.१३ त्रयोदशोऽध्यायः । त्रिपुण्डधारणमाहात्म्यवर्णनम् ।

श्रीनारायण उवाच । महापातकसङ्घाश्च पातकान्यपराण्यपि । नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ १॥ एकं भस्म धृतं येन तस्य पुण्यफलं श‍ृणु । यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम् ॥ २॥ गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा । ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥ ३॥ शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ४॥ रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ५॥ यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ६॥ सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ७॥ माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ८॥ विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः । शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा ॥ ९॥ हिरण्यगर्भेण तदवतारैर्वरुणादिभिः । देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम् ॥ १०॥ उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः । सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ ११॥ यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः । मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः । अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १३॥ उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा । त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव ॥ १४॥ शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा । विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि ॥ १५॥ भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा । तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः ॥ १६॥ भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् । सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात् ॥ १७॥ भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह । सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात् ॥ १८॥ त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् । तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ १९॥ येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् । कीकटेष्वपि देशेषु यत्र भूतिविभूषणः ॥ २०॥ मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् । दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः ॥ २१॥ भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् । छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम् ॥ २२॥ सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि । सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः ॥ २३॥ विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् । शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम् ॥ २४॥ पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् । न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः ॥ २५॥ न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते । दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद ॥ २६॥ ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् । यथा राजा स्वचिह्नाङ्कं स्वजनं मन्यते सदा ॥ २७॥ तथा शिवस्त्रिपुण्ड्राङ्कं स्वकीयमिव मन्यते । द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना ॥ २८॥ धारयेद्यस्त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः । त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः ॥ २९॥ सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते । नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा ॥ ३०॥ त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद । शिवमन्त्रात्परो मन्त्रो नास्ति तुल्यं शिवात्परम् ॥ ३१॥ शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना । रुद्राग्नेर्यत्परं तीर्थं तद्भस्म परिकीर्तितम् ॥ ३२॥ ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम् । अन्त्यजो वाधमो वापि मूर्खो वा पण्डितोऽपि वा ॥ ३३॥ यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः । तस्मिन्सदाशिवः सोमः सर्वभूतगणैर्वृतः । सर्वतीर्थेश्च संयुक्तः सान्निध्यं कुरुते सदा ॥ ३४॥ एतानि पञ्चशिवमन्त्रपवित्रितानि भस्मानि कामदहनाङ्गविभूषितानि । त्रैपुण्ड्रकाणि रचितानि ललाटपट्टे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ ३५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिपुण्डधारणमाहात्म्यवर्णनं नाम त्रयोदशोऽध्यायः ॥ ११.१३॥

११.१४ चतुर्दशोऽध्यायः । विभूतिधारणमाहात्म्यवर्णनम् ।

श्रीनारायण उवाच । भस्मदिग्धशरीराय यो ददाति धनं मुदा । तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ १॥ श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि । वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः ॥ २॥ सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ३॥ योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् । त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात् ॥ ४॥ भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् । भस्मस्नानं जलस्नानादसङ्ख्येयगुणान्वितम् ॥ ५॥ सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् । तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥ ६॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः । भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ ७॥ भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते । एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः ॥ ८॥ तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः । सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे ॥ ९॥ तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । अनेनैव शरीरेण स हि रुद्रो न संशयः ॥ १०॥ ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते । देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः ॥ ११॥ भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वोत्तिष्ठति यः पुमान् । तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति ॥ १२॥ अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् । तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा ॥ १३॥ यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् । ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात् ॥ १४॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् । आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते ॥ १५॥ आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः । आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः ॥ १६॥ प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते । भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि ॥ १७॥ रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः । भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु ॥ १८॥ तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । भवपाशैर्विनिर्मुक्तः शिवलोके महीयते ॥ १९॥ ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः । भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः ॥ २०॥ चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः । व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ॥ २१॥ भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः । शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम् ॥ २२॥ यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः । (भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् । स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ॥) यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥ २३॥ नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् । कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात् ॥ २४॥ कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् । बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ॥ २५॥ नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् । पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम् ॥ २६॥ तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् । ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥ २७॥ गुणलोकत्रयाणां च धारणं तेन वै कृतम् । भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ॥ २८॥ दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः । भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥ २९॥ भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः । भस्मना दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ॥ ३०॥ भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः । भूतप्रेतपिशाचाद्या रोगाश्चातीव दुःसहाः ॥ ३१॥ भस्मनिष्ठस्य सान्निध्याद्विद्रवन्ति न संशयः । भासनाद्भसितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ ३२॥ भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा । त्रिपुण्ड्रधारिणं दृष्ट्वा भूतप्रेतपुरःसराः ॥ ३३॥ भीताः प्रकम्पिताः शीघ्रं नश्यन्त्येव न संशयः । स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति ॥ ३४॥ अप्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना । तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ॥ ३५॥ कृत्वापि चातुलं पापं मृत्युकालेऽपि यो द्विजः । भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते ॥ ३६॥ भस्मस्नानाद्धि शुद्धात्मा जितक्रोधो जितेन्द्रियः । मत्समीपं समागम्य न स भूयोऽभिवर्तते ॥ ३७॥ वनस्पतिगते सोमे भस्मोद्धूलितविग्रहः । अर्चितं शङ्करं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ ३८॥ आयुष्कामोऽथवा विद्वान्भूतिकामोऽथवा नरः । नित्यं वै धारयेद्भस्म मोक्षकामी च वै द्विजः ॥ ३९॥ त्रिपुण्ड्रं परमं पुण्यं ब्रह्मविष्णुशिवात्मकम् । ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजन्तवः ॥ ४०॥ त्रिपुण्ड्रधारणं दृष्ट्वा पलायन्ते न संशयः । कृत्वा शौचादिकं कर्म स्नात्वा तु विमले जले ॥ ४१॥ भस्मनोद्धूलनं कार्यमापादतलमस्तकम् । केवलं वारुणं स्नानं देहे बाह्यमलापहम् ॥ ४२॥ विभूतिस्तानमनघं बाह्यान्तरमलापहम् । त्यक्त्वापि वारुणं स्नानं तत्परः स्यान्न संशयः ॥ ४३॥ कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने । भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते ॥ ४४॥ अन्तर्बहिश्च संशुद्धं शिवपूजाफलं लभेत् । यद्बाह्यमलमात्रस्य नाशकं स्तानमस्ति तत् ॥ ४५॥ तन्नाशयति तीव्रेण प्राणिबाह्यान्तरं मलम् । कृत्वापि कोटिशो नित्यं वारुणं स्नानमादरात् ॥ ४६॥ न भवत्येव पूतात्मा भस्मस्नानं विना मुने । यद्भस्मस्नानमाहाम्यं तद्वेदो वेद तत्त्वतः ॥ ४७॥ यद्वा वेद महादेवः सर्वदेवशिखामणिः । भस्मस्नानमकृत्वैव यः कुर्यात्कर्म वैदिकम् ॥ ४८॥ स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः । यः करिष्यति यत्नेन भस्मस्नानं यथाविधि ॥ ४९॥ स एवैकः सर्वकर्मस्वधिकारी श्रुतिश्रुतः । पावनं पावनानां च भस्मस्नानं श्रुतिश्रुतम् ॥ ५०॥ न करिष्यति यो मोहात्स महापातकी भवेत् । अनन्तैर्वारुणैः स्नानैर्यत्पुण्यं प्राप्यते द्विजैः ॥ ५१॥ ततोऽनन्तगुणं पुण्यं भस्मस्नानादवाप्यते । कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः ॥ ५२॥ भस्मस्नानं स्मृतं श्रौतं तत्त्यागी पतितो भवेत् । मूत्राद्युत्सर्जनान्ते तु भस्मस्नानं प्रयत्नतः ॥ ५३॥ कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः । विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः ॥ ५४॥ न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि । अपानवायुनिर्याते जृम्भणे स्कन्दने क्षुते ॥ ५५॥ श्लेष्मोद्गारेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः । श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र वर्णितः ॥ ५६॥ पुनश्च सम्प्रवक्ष्यामि भस्मस्नानोत्थितं फलम् । सावधानेन मनसा श्रोतव्यं मुनिपुङ्गव ॥ ५७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे विभूतिधारणमाहात्म्यवर्णनं नाम चतुर्दशोऽध्यायः ॥ ११.१४॥

११.१५ पञ्चदशोऽध्यायः । त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।

श्रीनारायण उवाच । अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् । धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ १॥ ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः । तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम् ॥ २॥ यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते । तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम् ॥ ३॥ विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् । तत्कृतं चाकृतप्रायं भवत्येव न संशयः ॥ ४॥ न गायत्र्युपदेशोऽपि भस्मनो धारणं विना । ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत् ॥ ५॥ गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव । सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥ ६॥ न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने । यावन्न भस्म भालादौ धृतमग्निसमुद्भवम् ॥ ७॥ भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् । एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः ॥ ८॥ मन्त्रपूतं सितं भस्म ललाटे परिवर्तते । स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥ ९॥ यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे । स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते ॥ १०॥ न यस्य सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे । स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम् ॥ ११॥ न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु । स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते ॥ १२॥ ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् । ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः ॥ १३॥ (विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः । सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥) विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि । न तत्फलमवाप्नोति पतितो हि भवेद्धि सः ॥ १४॥ यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः । तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि ॥ १५॥ गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् । जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम् ॥ १६॥ विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् । विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः ॥ १७॥ प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः । यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः ॥ १८॥ प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः । सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः ॥ १९॥ स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः । यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम् ॥ २०॥ धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु । न संविशन्ति पापानि भस्मनिष्ठे ततः सदा ॥ २१॥ कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् । मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु ॥ २२॥ षडङ्गुलायतं मानमपि चाधिकमानकम् । नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम् ॥ २३॥ कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः । अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः ॥ २४॥ मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् । त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः ॥ २५॥ अत्र ते कथयाम्येनमितिहासं पुरातनम् । कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥ २६॥ भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः । शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥ २७॥ नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः । कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ॥ २८॥ आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे । नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा ॥ २९॥ तस्मिंस्तु समये कुम्भीपाकस्थानां तु पापिनाम् । घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम् ॥ ३०॥ मृताः स्मेति वदन्त्येके दग्धाः स्मेति परे जगुः । छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः ॥ ३१॥ श्रुत्वा तं करुण शब्दं दुःखितो मुनिराड् हृदि । पप्रच्छ पितृनाथांस्तान्केषां शब्दोऽयमित्यपि ॥ ३२॥ ते समूचुर्मुनेऽत्रैव पुरी संयमनी परा । वर्तते यमराडत्र पापिनां भोगदायकः ॥ ३३॥ नानादूतैः कालरूपैः कृष्णवर्णेर्भयङ्करैः । सहितोऽत्रैव तत्पुर्यां नायको विद्यतेऽनघ ॥ ३४॥ तत्र कुण्डान्यनेकानि पापिनां भोगदानि च । षडशीतिर्घोररूपैर्दूतैः परिवृतानि च ॥ ३५॥ तत्र मुख्यतमं कुण्डं कुम्भीपाकाभिधं महत् । वर्तते तद्गतानां च यातनानां तु वर्णनम् ॥ ३६॥ कर्तुं न शक्यते कैश्चिदपि वर्षशतैरपि । ये शिवद्रोहिणः सन्ति तथा देवीविनिन्दकाः ॥ ३७॥ ये विष्णुद्रोहिणः सन्ति पतन्त्यत्रैव ते मुने । ये वेदनिन्दकाः सन्ति सूर्यस्य च गणेशितुः ॥ ३८॥ ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रैव ते मुने । कामाचाराश्च ये सन्ति तप्तमुद्राङ्किताश्च ये ॥ ३९॥ त्रिशूलधारिणो ये च पतन्त्यत्रैव ते मुने । मातृपितृगुरुज्येष्ठपुराणस्मृतिनिन्दकाः ॥ ४०॥ ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने । तेषामयं महाघोरः शब्दः श्रवणदारुणः ॥ ४१॥ श्रूयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत् । इति तेषां वचः श्रुत्वा मुनिराट् तद्दिदृक्षया ॥ ४२॥ उत्थाय चलितस्तूर्णं ययौ कुण्डसमीपतः । अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने ॥ ४३॥ तत्रत्यानां पापिनां तु स्वर्गाधिकमभूत्सुखम् । हसन्ति केचिद्गायन्ति नृत्यन्ति च तथापरे ॥ ४४॥ परस्परं रमन्ते तेऽत्युन्मत्ताः सुखवर्धनात् । मृदङ्गमुरजावीणाढक्कादुन्दुभिनिस्वनाः ॥ ४५॥ समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः । वसन्तवल्लीपुष्पाणां सुगन्धमरुतो ववुः ॥ ४६॥ मुनिस्तु चकितो दृष्ट्वा यमदूताश्च विस्मिताः । शीघ्रं ते कथयामासुर्धर्मराजाय वेदिने ॥ ४७॥ महाराज महाश्चर्यमधुनैवाभवद्विभो । स्वर्गादप्यधिकं सौख्यं कुम्भीपाकस्थपापिनाम् ॥ ४८॥ निमित्तं नैव जानीमः कस्मादिदमभूद्विभो । चकिताः स्म वयं सर्वे प्राप्ता देव त्वदन्तिकम् ॥ ४९॥ निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः । महामहिषमारूढो ययौ ते यत्र पापिनः ॥ ५०॥ तां वार्तां प्रेषयामास दूतद्वारामरावतीम् । श्रुत्वा तां देवराजोऽपि प्राप्तो देवगणैः सह ॥ ५१॥ ब्रह्मलोकात्पद्मजोऽपि वैकुण्ठाद्विष्टरश्रवाः । तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणैः सह ॥ ५२॥ परिवार्य स्थिताः सर्वे कुम्भीपाकमितस्ततः । अपश्यंस्तद्गताञ्जीवान्स्वर्गाधिकसुखान्त्वितान् ॥ ५३॥ चकिता एव ते सर्वे न विदुस्तस्य कारणम् । अहो पापस्य भोगार्थं कुण्डमेतद्विनिर्मितम् ॥ ५४॥ तत्र सौख्यं यदा जातं तदा पापात्तु किं भयम् । उच्छिन्ना वेदमर्यादा परमेशकृता कथम् ॥ ५५॥ भगवान् स्वस्य सङ्कल्पं वितथं कृतवान्कथम् । आश्चर्यमेतदाश्चर्यमेतदित्येव भाषिणः ॥ ५६॥ तटस्था अभवन्सर्वे न विदुस्तत्र कारणम् । एतस्मिन्नन्तरे शौरिः सम्मन्त्र्य विबुधादिभिः ॥ ५७॥ ययौ कैश्चित्सुरगणैः सहितः शङ्करालयम् । पार्वत्या सहितं देवं कोटिकन्दर्पसुन्दरम् ॥ ५८॥ रमणीयतमाङ्गं तं लावण्यखनिमद्भुतम् । सदा षोडशवर्षीयं नानालङ्कारभूषितम् ॥ ५९॥ नानागणैः परिवृतं लालयन्तं परां शिवाम् । ददर्श चन्द्रमौलिं स चतुर्वेदं ननाम ह ॥ ६०॥ वृत्तान्तं कथयामास चमत्कृतमतिस्फुटम् । एतस्य कारणं देव न जानीमः कथञ्चन ॥ ६१॥ वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो । विष्णुवाक्यं तदा श्रुत्वा प्रसन्नमुखपङ्कजः ॥ ६२॥ उवाच मधुरं वाक्यं मेघगम्भीरया गिरा । श‍ृणु विष्णो तन्निमित्तं नाश्चर्यं त्वत्र विद्यते ॥ ६३॥ भस्मनो महिमैवायं भस्मना किं भवेन्न हि । कुम्भीपाकं गतो द्रष्टुं दुर्वासाः शैवसम्मतः ॥ ६४॥ अवाङ्मुखो ददर्शाधस्तदा वायुवशाद्धरे । भालभस्मकणास्तत्र पतिता दैवयोगतः ॥ ६५॥ तेन जातमिदं सर्वं भस्मनो महिमा त्वयम् । इतः परं तु तत्तीर्थं पितृलोकनिवासिनाम् ॥ ६६॥ भविष्यति न सन्देहो यत्र स्नात्वा सुखी भवेत् । पितृतीर्थं तु तन्नाम्नाप्यत ऊर्ध्वं भविष्यति ॥ ६७॥ मल्लिङ्गस्थापनं तत्र कार्यं देव्याश्च सत्तम । पूजयिष्यन्ति ते तत्र पितृलोकनिवासिनः ॥ ६८॥ त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत् । पित्रीश्वरीपूजया तु त्रैलोक्यं पूजितं भवेत् ॥ ६९॥ श्रीनारायण उवाच । इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च । तदनुज्ञां समादाय ययौ देवान्तिकं हरिः ॥ ७०॥ तत्सर्वं कथयामास कारणं शङ्करोदितम् । साधु साध्विति ते प्रोचुरमरा मौलिचालनैः ॥ ७१॥ शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः । पितरश्चैव सन्तुष्टास्तीर्थलाभात्परन्तप ॥ ७२॥ तत्तीर्थतीरे लिङ्गं च देव्या मूर्तिं यथाविधि । स्थापयामासुरमराः पूजयामासुरन्वहम् ॥ ७३॥ तत्र ये प्राणिनोऽभूवन्पापभोगार्थमास्थिताः । ते विमानं समारुह्य गताः कैलासमण्डलम् ॥ ७४॥ नाम्ना भद्रगणास्ते तु वसन्त्यद्यापि तत्र हि । पुनश्च दूरदेशे तु कुम्भीपाको विनिर्मितः ॥ ७५॥ निरुद्धं शैवगमनं देवैस्तत्र तु तद्दिनात् । इति ते सर्वमाख्यातं भस्ममाहात्म्यमुत्तमम् ॥ ७६॥ नातः परतरं किञ्चिदधिकं विद्यते मुने । ऊर्ध्वपुण्ड्रविधिं चैवाप्यधिकारिविभेदतः ॥ ७७॥ प्रवक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात् । ऊर्ध्वपुण्ड्रप्रमाणानि दिव्यान्यङ्गुलिभेदतः ॥ ७८॥ वर्णाभिमन्त्रदेवांश्च प्रवक्ष्यामि फलानि च । पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः ॥ ७९॥ सिन्धुतीरे च वल्मीके तुलसीमूलमाश्रिते । मृद एतास्तु सङ्ग्राह्या वर्जयेदन्यमृत्तिकाः ॥ ८०॥ श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत् । श्रीकरं पीतमित्याहुर्धर्मदं श्वेतमुच्यते ॥ ८१॥ अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् । अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ॥ ८२॥ एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् । वर्तिदीपावलिकृतिं वेणपत्राकृतिं तथा ॥ ८३॥ पद्मस्य मुकुलाकारं तथा कुर्यात्प्रयत्नतः । मत्स्यकूर्माकृतिं वापि शङ्खाकारं ततः परम् ॥ ८४॥ दशाङ्गुलिप्रमाणं तु उत्तमोत्तममुच्यते । नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् ॥ ८५॥ सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् । चतुस्त्रिद्व्यङ्गुलैः पुण्ड्रं कनिष्ठं त्रिविधं भवेत् ॥ ८६॥ ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ॥ ८७॥ उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते । तत्पार्श्वबाहुमध्ये च मधुसूदनमेव च ॥ ८८॥ त्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम् । श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके ॥ ८९॥ पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत् । द्वादशैतानि नामानि वासुदेवेति मूर्धनि ॥ ९०॥ पूजाकाले च होमे च सायं प्रातः समाहितः । नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्रकम् ॥ ९१॥ अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् । शुचिरेव भवेन्नित्यं मूर्ध्नि पुण्ड्राङ्कितो नरः ॥ ९२॥ ऊर्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥ ९३॥ एकान्तिनो महाभागा मत्स्वरूपविदोऽमलाः । सान्तरालान्प्रकुर्वन्ति पुण्ड्रान्विष्णुपदाकृतीन् ॥ ९४॥ परमैकान्तिनोऽप्येवं मत्पादैकपरायणाः । हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वामलान् ॥ ९५॥ अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तितः । प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन् ॥ ९६॥ अच्छिद्रानपि सच्छिद्रान् कुर्युः केवलवैष्णवाः । अच्छिद्रकरणे तेषां प्रत्यवायो न विद्यते ॥ ९७॥ एकान्तिनां प्रपन्नानां परमैकान्तिनामपि । अच्छिद्रपुण्ड्राकरणे प्रत्यवायो महान्भवेत् ॥ ९८॥ ऊर्ध्वपुण्ड्रं तु यः कुर्याद्दण्डाकारं तु शोभनम् । मध्ये छिद्रं वैष्णवाश्च नमोऽन्तैः केशवादिभिः ॥ ९९॥ विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः । करोति विपुलं तत्र मन्दिरं मे करोति सः ॥ १००॥ ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । लक्ष्म्या साकं सहासीनो रमते विष्णुरव्ययः ॥ १०१॥ निरन्तरालं यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ १०२॥ अच्छिद्रमूर्ध्वपुण्ड्रं तु यः करोति विमूढधीः । स पर्यायेण तानेति नरकानेकविंशतिम् ॥ १०३॥ ऋजूनि स्फुटपार्श्वानि सान्तरालानि विन्यसेत् । ऊर्ध्वपुण्ड्राणि दण्डाब्जदीपमत्स्यनिभानि च ॥ १०४॥ शिखोपवीतवद्धार्यमूर्ध्वपुण्ड्रं द्विजेन च । विना कृताश्चेद्विफलाः क्रियाः सर्वा महामुने ॥ १०५॥ तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः । ऊर्ध्वपुण्ड्रं त्रिशूलं च वर्तुलं चतुरस्रकम् ॥ १०६॥ अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् । जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ॥ १०७॥ पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् । ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वागमादिषु ॥ १०८॥ स्थितं पुण्ड्रान्तरं नैव धारयेद्वैदिको जनः । तिर्यक्त्रिपुण्ड्रं सन्त्यज्य श्रौतं कथमपि भ्रमात् ॥ १११॥ ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन्नारकी भवेत् ॥ ११०॥ वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ १११॥ नाङ्कनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः । श्रौतधर्मैकनिष्ठानां लिङ्गं तु श्रौतमेव हि ॥ ११२॥ अश्रौतधर्मनिष्ठानामश्रौत लिङ्गमीरितम् । देवता वेदसिद्धा यास्तासां लिङ्गं तु वैदिकम् ॥ ११३॥ अश्रौततन्त्रनिष्ठा यास्तासामश्रौतमेव हि । वेदसिद्धो महादेवः साक्षात्संसारमोचकः ॥ ११४॥ भक्तानामुपकाराय श्रौतं लिङ्गं दधाति च । वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत् ॥ ११५॥ प्रादुर्भावविशेषाणामपि तस्य तदेव हि । श्रौतं लिङ्गं तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम् ॥ ११६॥ अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यक्त्रिपुण्ड्रकम् । वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ॥ ११७॥ ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि । यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा ॥ ११८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ११.१५॥

११.१६ षोडशोऽध्यायः । सन्ध्योपासननिरूपणम् ।

श्रीनारायण उवाच । अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् । भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ॥ १॥ प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ । प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम् ॥ २॥ ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते । तद्भेदानपि वक्ष्यामि श‍ृणु देवर्षिसत्तम ॥ ३॥ उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ॥ ४॥ उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ । अधमा तारकोपेता सायंसन्ध्या त्रिधा मता ॥ ५॥ विप्रो वृक्षो मूलकान्यत्र सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा ॥ ६॥ सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते ॥ ७॥ तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् । तदभावेऽन्यकर्मादावधिकारी भवेन्न हि ॥ ८॥ उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् । तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम् ॥ ९॥ कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् । अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत् ॥ १०॥ यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् । सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत् ॥ ११॥ गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् । नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा ॥ १२॥ यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ । सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते ॥ १३॥ एतस्या अपरं दैवं ब्राह्मणानां च विद्यते । न विष्णूपासना नित्या न शिवोपासना तथा ॥ १४॥ यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता । सर्ववेदसारभूता गायत्र्यास्तु समर्चना ॥ १५॥ ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च । वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता ॥ १६॥ तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ १७॥ आचान्तः प्राणमायम्य केशवादिकनामभिः । केशवश्च तथा नारायणो माधव एव च ॥ १८॥ गोविन्दो विष्णुरेवाथ मधुसूदन एव च । त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम् ॥ १९॥ हृषीकेशः पद्मनाभो दामोदर अतः परम् । सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः ॥ २०॥ पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा । जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा ॥ २१॥ ओङ्कारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया । स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा ॥ २२॥ केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा ॥ २३॥ एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च । सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत् ॥ २४॥ दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुधः । तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत् ॥ २५॥ गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् । ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः ॥ २६॥ संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु । मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः ॥ २७॥ प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् । गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम् ॥ २८॥ दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् । कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥ २९॥ पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् । कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत् ॥ ३०॥ रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ३१॥ रेचकः सृजते वायुं पूरकः पूरयेत्तु तम् । साम्येन संस्थितिर्यत्तत्कुम्भकः परिकीर्तितः ॥ ३२॥ नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं पूरके चिन्तयेद्धरिम् ॥ ३३॥ कुम्भके तु हृदि स्थाने ध्यायेत्तु कमलासनम् । प्रजापतिं जगन्नाथं चतुर्वक्त्रं पितामहम् ॥ ३४॥ रेचके शङ्करं ध्यायेल्ललाटस्थं महेश्वरम् । शुद्धस्फटिकसङ्काशं निर्मलं पापनाशनम् ॥ ३५॥ पूरके विष्णुसायुज्यं कुम्भके ब्रह्मणो गतिम् । रेचकेन तृतीयं तु प्राप्नुयादीश्वरं परम् ॥ ३६॥ पौराणाचमनाद्यं च प्रोक्तं देवर्षिसत्तम । श्रौतमाचमनाद्यं च श‍ृणु पापापहं मुने ॥ ३७॥ प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्यृचम् । पादादौ व्याहृतीस्तिस्रः श्रौताचमनमुच्यते ॥ ३८॥ गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रितयं प्राणसंयमः ॥ ३९॥ (सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना । नानापापैकशमनं महापुण्यफलप्रदम् ॥) पञ्चाङ्गुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु । सर्वपापहरा मुद्रा वानप्रस्थगृहस्थयोः ॥ ४०॥ कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः । आपो हि ष्ठेति तिसृभिः प्रोक्षणं स्यात्कुशोदकैः ॥ ४१॥ ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः । नवप्रणवयुक्तेन आपो हि ष्ठेत्यनेन तु ॥ ४२॥ नश्येदघं मार्जनेन संवत्सरसमुद्भवम् । तत आचमनं कृत्वा सूर्यश्चेति पिबेदपः ॥ ४३॥ अन्तःकरणसम्भिन्नं पापं तस्य विनश्यति । प्रणवेन व्याहृतिभिर्गायत्र्या प्रणवाद्यया ॥ ४४॥ आपो हि ष्ठेति सूक्तेन मार्जनं चैव कारयेत् । उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ॥ ४५॥ नीत्वा तं नासिकाग्रं तु वामकुक्षौ स्मरेदघम् । पुरुषं कृष्णवर्णं च ऋतं चेति पठेत्ततः ॥ ४६॥ द्रुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च । श्वासमार्गेण तं पापमानयेत्करवारिणि ॥ ४७॥ नावलोक्यैव तद्वारि वामभागेऽश्मनि क्षिपेत् । निष्पापं तु शरीरं मे सञ्जातमिति भावयेत् ॥ ४८॥ उत्थाय तु ततः पादौ द्वौ समौ सन्नियोजयेत् । जलाञ्जलिं गृहीत्वा तु तर्जन्यङ्गुष्ठवर्जितम् ॥ ४९॥ वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमन्त्रितम् । त्रिवारं मुनिशार्दूल विधिरेषोऽर्घ्यमोचने ॥ ५०॥ ततः प्रदक्षिणां कुर्यादसावादित्यमन्त्रतः । मध्याह्ने सकृदेव स्यात्सन्ध्ययोस्तु त्रिवारतः ॥ ५१॥ ईषन्नग्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः । आसने चोपविष्टस्तु द्विजः सायं क्षिपेदपः ॥ ५२॥ उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः श‍ृणु । त्रिंशत्कोट्यो महावीरा मन्देहा नाम राक्षसाः ॥ ५३॥ कृतघ्ना दारुणा घोराः सूर्यमिच्छन्ति खादितुम् । ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ॥ ५४॥ उपासते महासन्ध्यां प्रक्षिपन्त्युदकाञ्जलिम् । दह्यन्ते तेन दैत्यास्ते वज्रीभूतेन वारिणा ॥ ५५॥ एतस्मात्कारणाद्विप्राः सन्ध्यां नित्यमुपासते । महापुण्यस्य जननं सन्ध्योपासनमीरितम् ॥ ५६॥ अर्घ्याङ्गभूतमन्त्रोऽयं प्रोच्यते श‍ृणु नारद । यदुच्चारणमात्रेण साङ्गं सन्ध्याफलं भवेत् ॥ ५७॥ सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः । आत्मज्योतिरहं शुक्लः सर्वज्योती रसोऽस्म्यहम् ॥ ५८॥ आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि । जपानुष्ठानसिद्ध्यर्थं प्रविश्य हृदयं मम ॥ ५९॥ उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च । अर्घ्येषु देवि गन्तव्यं प्रविश्य हृदयं मम ॥ ६०॥ ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः । तत्रारुह्य जपेत्पश्चाद्गायत्रीं वेदमातरम् ॥ ६१॥ अत्रैव खेचरी मुद्रा प्राणायामोत्तरं मुने । प्रातःसन्ध्याविधाने च कीर्तिता मुनिपुङ्गव ॥ ६२॥ तन्नामार्थं प्रवक्ष्यामि सादरं श‍ृणु नारद । चित्तं चरति खे यस्माज्जिह्वा चरति खे गता ॥ ६३॥ भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः ॥ ६४॥ न खेचरीसमा मुद्रा सत्यं सत्यं च नारद । घण्टावत्पणवोच्चाराद्वायुं निर्जित्य यत्नतः ॥ ६५॥ स्थिरासने स्थिरो भूत्वा निरहङ्कारनिर्ममः । लक्षणं नारद मुने श‍ृणु सिद्धासनस्य च ॥ ६६॥ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते ॥ ६७॥ आयातु वरदा देवी अक्षरं ब्रह्मसम्मितम् । गायत्री छन्दसां मातरिदं ब्रह्म जुषस्व मे ॥ ६८॥ यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते । यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते ॥ ६९॥ सर्ववर्णे महादेवि सन्ध्याविद्ये सरस्वति । अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते ॥ ७०॥ तेजोऽसीत्यादिमन्त्रेण देवीमावाहयेत्ततः । यत्कृतं त्वदनुष्ठानं तत्सर्वं पूर्णमस्तु मे ॥ ७१॥ ततः शापविमोक्षाय विधानं सम्यगाचरेत् । ब्रह्मशापस्ततो विश्वामित्रस्य च तथैव च ॥ ७२॥ वसिष्ठशाप इत्येतत्त्रिविधं शापलक्षणम् । ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते ॥ ७३॥ विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः । वसिष्ठस्मरणादेव तस्य शापो विनश्यति ॥ ७४॥ हृत्पद्ममध्ये पुरुषं प्रमाणं सत्यात्मकं सर्वजगत्स्वरूपम् । ध्यायामि नित्यं परमात्मसंज्ञं चिद्रूपमेकं वचसामगम्यम् ॥ ७५॥ अथ न्यासविधिं वक्ष्ये सन्ध्याया अङ्गसम्भवम् । ओङ्कारं पूर्ववद्योज्यं ततो मन्त्रानुदीरयेत् ॥ ७६॥ भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत् । भुवः पूर्वं तु जानुभ्यां स्वः कटिभ्यां नमो वदेत् ॥ ७७॥ महर्नाभ्यै जनश्चैव हदयाय ततस्तपः । कण्ठाय च ततः सत्यं ललाटे परिकीर्तयेत् ॥ ७८॥ अङ्गुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् । भर्गो देवस्य मध्याध्यां धीमहीत्येव कीर्तयेत् ॥ ७९॥ अनामाभ्यां कनिष्ठाभ्यां धियो यो नः पदं वदेत् । प्रचोदयात्करपृष्ठतलयोर्विन्यसेत्सुधीः ॥ ८०॥ ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा । विष्ण्वात्मने वरेण्यं च शिरसे नम इत्यपि ॥ ८१॥ भर्गो देवस्थ रुद्रात्मने शिखायै प्रकीर्तितम् । शक्त्यात्मने धीमहीति कवचाय ततः परम् ॥ ८२॥ कालात्मने धियो यो नो नेत्रत्रय उदीरितम् । प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीर्तितम् ॥ ८३॥ अक्षरन्यासमेवाग्रे कथयामि महामुने । गायत्रीवर्णसम्भूतन्यासः पापहरः परः ॥ ८४॥ प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकीर्तितः । तत्कारमादावुच्चार्य पादाङ्गुष्ठद्वये न्यसेत् ॥ ८५॥ सकारं गुल्फयोस्तद्वद्विकारं जङ्घयोर्न्यसेत् । जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम् ॥ ८६॥ रेकारं च गुदे न्यस्य णिकारं लिङ्ग एव च । कट्यां यकारमेवात्र भकारं नाभिमण्डले ॥ ८७॥ गोकारं हृदये न्यस्य देकारं स्तनयोर्द्वयोः । वकारं हृदि विन्यस्य स्यकारं कण्ठकूपके ॥ ८८॥ धीकारं मुखदेशे तु मकारं तालुदेशके । हिकारं नासिकाग्रे तु धिकारं नेत्रमण्डले ॥ ८९॥ भ्रूमध्ये चैव योकारं योकारं च ललाटके । नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे ॥ ९०॥ चोकारं पश्चिममुखे दकारं चोत्तरे मुखे । याकारं मूर्ध्नि विन्यस्य तकारं व्यापकं न्यसेत् ॥ ९१॥ एतन्न्यासविधिं केचिन्नेच्छन्ति जपतत्पराः । ततो ध्यायेन्महादेवीं जगन्मातरमम्बिकाम् ॥ ९२॥ भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम् । रक्ताम्बुजासनारूढां रक्तगन्धानुलेपनाम् ॥ ९३॥ रक्तमाल्याम्बरधरां चतुरास्यां चतुर्भुजाम् । द्विनेत्रां स्रुक्स्रुवो मालां कुण्डिकां चैव बिभ्रतीम् ॥ ९४॥ सर्वाभरणसन्दीप्तामृग्वेदाध्यायिनीं पराम् । हंसपत्रामाहवनीयमध्यस्थां ब्रह्मदेवताम् ॥ ९५॥ चतुष्पदामष्टकुक्षिं सप्तशीर्षां महेश्वरीम् । अग्निवक्त्रां रुद्रशिखां विष्णुचित्तां तु भावयेत् ॥ ९६॥ ब्रह्मा तु कवचं यस्या गोत्रं साङ्ख्यायनं स्मृतम् । आदित्यमण्डलान्तःस्थां ध्यायेद्देवीं महेश्वरीम् ॥ ९७॥ एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् । ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः ॥ ९८॥ सुमुखं सपुटं चैव विततं विस्तृतं तथा । द्विमुखं त्रिमुखं चैव चतुष्कं पञ्चकं तथा ॥ ९९॥ षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम् ॥ १००॥ विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ॥ १०१॥ चतुर्विंशतिमुद्राश्च गायत्र्याः सम्प्रदर्शयेत् । शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः ॥ १०२॥ चतुर्विंशत्यक्षराणि गायत्र्या कीर्तितानि हि । जातवेदसनाम्नीं च ऋचमुच्चारयेत्ततः ॥ १०३॥ त्र्यम्बकस्यर्चमावृत्य गायत्री शतवर्णका । भवतीयं महापुण्या सकृज्जप्या बुधैरियम् ॥ १०४॥ ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च । चतुर्विंशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः ॥ १०५॥ एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुङ्गवः । स समग्रं फलं प्राप्य सन्ध्यायाः सुखमेधते ॥ १०६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सन्ध्योपासननिरूपणं नाम षोडशोऽध्यायः ॥ ११.१६॥

११.१७ सप्तदशोऽध्यायः । सन्ध्यादिकृत्यवर्णनम् ।

श्रीनारायण उवाच । भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी । अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥ १॥ अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः । अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च ॥ २॥ सम्पुटैका षडोङ्कारा गायत्री विविधा मता । धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥ ३॥ पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् । जपसङ्ख्याष्टभागान्ते पादो जप्यस्तुरीयकः ॥ ४॥ स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् । अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥ ५॥ सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् । गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत् ॥ ६॥ तुरीयपादो गायत्र्याः परोरजसे सावदोम् । ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम् ॥ ७॥ हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् । अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानन्दरूपः ॥ ८॥ त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् । अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत् ॥ ९॥ या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी । भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः ॥ १०॥ ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः । लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः ॥ ११॥ हमाकाशात्मने पुष्पं चार्पयामि नमो नमः । यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत् ॥ १२॥ रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् । वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत् ॥ १३॥ यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् । एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत् ॥ १४॥ ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः । न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत् ॥ १५॥ विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा । दशवारमशक्तो वा नातो न्यूनं कदाचन ॥ १६॥ तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः । न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन ॥ १७॥ यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः । सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम् ॥ १८॥ लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् । यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् ॥ १९॥ तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि । गायत्रीतर्पणं चातः करणीयं महामुने ॥ २०॥ गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः । सविता देवता प्रोक्ता विनियोगश्च तर्पणे ॥ २१॥ भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च । भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत् ॥ २२॥ स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् । मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत् ॥ २३॥ जनः पदान्त इतिहासपुराणमितीरयेत् । तपः सर्वागमं चैव पुरुषं तर्पयामि च ॥ २४॥ सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च । ॐ भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत् ॥ २५॥ भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च । स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम् ॥ २६॥ ओम्भूरेकपदा नाम गायत्रीं तर्पयामि च । भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत् ॥ २७॥ स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् । ओम्भूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम् ॥ २८॥ उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् । वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम् ॥ २९॥ साङ्कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् । तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत् ॥ ३०॥ मानस्तोकेति मन्त्रं च शान्त्यर्थं प्रजपेत्सुधीः । ततोऽपि त्र्यम्बको मन्त्रः शान्त्यर्थः परिकीर्तितः ॥ ३१॥ तच्छंयोरिति मन्त्रं च जपेच्छान्त्यर्थमेव तु । अतो देवा इति द्वाभ्यां सर्वाङ्गस्पर्शनं चरेत् ॥ ३२॥ स्योनापृथिविमन्त्रेण भूम्यै कुर्यात्प्रणामकम् । यथाविधि च गोत्रादीनुच्चरेद्द्विजसत्तमः ॥ ३३॥ एवं विधानं सन्ध्यायाः प्रातःकाले प्रकीर्तितम् । सन्ध्याकर्म समाप्यान्तेऽप्यग्निहोत्रं स्वयं हुनेत् ॥ ३४॥ पञ्चायतनपूजां च ततः कुर्यात्समाहितः । शिवां शिवं गणपतिं सूर्यं विष्णुं तथार्चयेत् ॥ ३५॥ पौरुषेण तु सूक्तेन व्याहृत्या वा समाहितः । मूलमन्त्रेण वा कुर्याद्ध्रीश्च ते इति मन्त्रतः ॥ ३६॥ भवानीं तु यजेन्मध्ये तथैशान्यां तु माधवम् । आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि ॥ ३७॥ वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः । षोडशानुपचारांश्च षोडशर्ग्भिर्हरेन्नरः ॥ ३८॥ देवीमभ्यर्च्य पुरतो यजेदन्याननुक्रमात् । न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते ॥ ३९॥ अत एव तु सन्ध्यासु सन्ध्योपास्तिः श्रुतीरिता । नाक्षतैरर्चयेर्द्विष्णुं न तुलस्या गणेश्वरम् ॥ ४०॥ दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् । मल्लिकाजातिकुसुमं कुटजं पनसं तथा ॥ ४१॥ किंशुकं बकुलं कुन्दं लोध्रं तु करवीरकम् । शिंशपाऽपराजितापुष्पं बब्धूकागस्त्यपुष्पके ॥ ४२॥ मदन्तं सिन्दुवारं च पालाशकुसुमं तथा । दूर्वाङ्कुरं बिल्वदलं कुशमञ्जरिकां तथा ॥ ४३॥ शल्लकीमाधवीपुष्पमर्कमन्दारपुष्पकम् । केतकीं कर्णिकारं च कदम्बकुसुमं तथा ॥ ४४॥ पुन्नागश्चम्पकस्तद्वद्यूथिकातगरौ तथा । एवमादीनि पुष्पाणि देवीप्रियकराणि च ॥ ४५॥ गुग्गुलस्य भवेद्धूपो दीपः स्यात्तिलतैलतः । कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत् ॥ ४६॥ एवं पूजां समाप्यैव वेदाभ्यासं चरेद्बुधः । ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् । तृतीयदिनभागे तु नियमेन विचक्षणः ॥ ४७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सन्ध्यादिकृत्यवर्णनं नाम सप्तदशोऽध्यायः ॥ ११.१७॥

११.१८ अष्टादशोऽध्यायः । बृहद्रथकथानकम् ।

नारद उवाच । पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद । येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत् ॥ १॥ श्रीनारायण उवाच । देवर्षे श‍ृणु वक्ष्यामि श्रीमत्सु पूजनक्रमम् । भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम् ॥ २॥ आचम्य मौनी सङ्कल्प्य भूतशुद्ध्यादिकं चरेत् । मातृकान्यासपूर्वं तु षडङ्गन्यासमाचरेत् ॥ ३॥ शङ्खस्य स्थापनं कृत्वा सामान्यार्घ्यं विधाय च । पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः ॥ ४॥ गुरोरनुज्ञामादाय ततः पूजां समारभेत् । पीठपूजां पुरा कृत्वा देवीं ध्यायेत्ततः परम् ॥ ५॥ आसनाद्युपचारैश्च भक्तिप्रेमयुतः सदा । स्नापयेत्परदेवीं तां पञ्चामृतरसादिभिः ॥ ६॥ पौण्ड्रेक्षुरसपूर्णैस्तु कलशैः शतसङ्ख्यकैः । स्तापयेद्यो महेशानीं न स भूयोऽभिजायते ॥ ७॥ यश्च चूतरसैरेवं स्नापयेज्जगदम्बिकाम् । वेदपारायणं कृत्वा रसेनेक्षूद्भवेन वा ॥ ८॥ तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती । यस्तु द्राक्षारसेनैव वेदपारायणं चरन् ॥ ९॥ अभिषिञ्चेन्महेशानीं सकुटुम्बो नरोत्तमः । रसरेणुप्रमाणं च देवीलोके महीयते ॥ १०॥ कर्पूरागुरुकाश्मीरकस्तूरीपङ्कपङ्किलैः । सलिलैः स्नापयेद्देवीं वेदपारायणं चरन् ॥ ११॥ भस्मीभवन्ति पापानि शतजन्मार्जितानि च । यो दुग्धकलशैर्देवीं स्तापयेद्वेदपाठतः ॥ १२॥ आकल्पं स वसेन्नित्यं तस्मिन् वै क्षीरसागरे । यस्तु दध्नाभिषिञ्चेत्तां दधिकुल्यापतिर्भवेत् ॥ १३॥ मधुना च धृतेनैव तथा शर्करयापि च । स्नापयेन्मधुकुल्यादिनदीनां स पतिर्भवेत् ॥ १४॥ सहस्रकलशैर्देवीं स्नापयन्भक्तितत्परः । इह लोके सुखी भूत्वाप्यन्यलोके सुखी भवेत् ॥ १५॥ क्षौमं वस्त्रद्वयं दत्त्वा वायुलोकं स गच्छति । रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत् ॥ १६॥ काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् । तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम् ॥ १७॥ इन्द्रासने समारूढो भवेद्देवपतिः परः । पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः ॥ १८॥ तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् । बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये ॥ १९॥ तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति । बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत् ॥ २०॥ मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् । मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत् ॥ २१॥ नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे । समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम् ॥ २२॥ य एवं कुरुते भक्त्या मनुत्वं लभते हि सः । यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः ॥ २३॥ पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् । कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः ॥ २४॥ कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् । मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ २५॥ कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः । दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ २६॥ विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् । विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये ॥ २७॥ शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् । व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः ॥ २८॥ तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत् । जपाकुसुमपुष्पस्य बन्धूककुसुमस्य च ॥ २९॥ दाडिमीकुसुमस्यापि विधिरेष उदीरितः । एवमन्यानि पुष्पाणि श्रीदेव्यै विधिनार्पयेत् ॥ ३०॥ तस्य पुण्यफलस्यान्तं न जानातीश्वरोऽपि सः । तत्तदृतूद्भवैः पुष्पैर्नामसाहस्रसङ्ख्यया ॥ ३१॥ समर्पयेन्महादेव्यै प्रतिवर्षमतन्द्रितः । य एवं कुरुते भक्त्या महापातकसंयुतः ॥ ३२॥ उपपातकयुक्तोऽपि मुच्यते सर्वपातकैः । देहान्ते श्रीपदाम्भोजं दुर्लभं देवसत्तमैः ॥ ३३॥ प्राप्नोति साधकवरो मुने नास्त्यत्र संशयः । कृष्णागुरुं सकर्पूरं चन्दनेन समन्वितम् ॥ ३४॥ सिल्हकं चाज्यसंयुक्तं गुग्गुलेन समन्वितम् । धूपं दद्यान्महादेव्यै येन स्याद्धूपितं गृहम् ॥ ३५॥ तेन प्रसन्ना देवेशी ददाति भुवनत्रयम् । दीपं कर्पूरखण्डैश्च दद्याद्देव्यै निरन्तरम् ॥ ३६॥ सूर्यलोकमवाप्नोति नात्र कार्या विचारणा । शतदीपांस्तथा दद्यात्सहस्रान्वा समाहितः ॥ ३७॥ नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् । लेह्यैश्चोष्यैस्तथा पेयैः षड्रसैस्तु समाहितैः ॥ ३८॥ नानाफलानि दिव्यानि स्वादूनि रसवन्ति च । स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरन्तरम् ॥ ३९॥ तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् । यतस्तदात्मकं सर्वं रज्जौ सर्पो यथा तथा ॥ ४०॥ ततः पानीयकं दद्याच्छुभं गङ्गाजलं महत् । कर्पूरवालासंयुक्तं शीतलं कलशस्थितम् ॥ ४१॥ ताम्बूलं च ततो देव्यै कर्पूरशकलान्वितम् । एलालवङ्गसंयुक्तं मुखसौगन्ध्यदायकम् ॥ ४२॥ दद्याद्देव्यै महाभक्त्या येन देवी प्रसीदति । मृदङ्गवीणामुरजढक्कादुन्दुभिनिःस्वनैः ॥ ४३॥ तोषयेज्जगतां धात्रीं गायनैरतिमोहनैः । वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत ॥ ४४॥ छत्रं च चामरे द्वे च दद्याद्देव्यै समाहितः । राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत् ॥ ४५॥ प्रदक्षिणां नमस्कारं कुर्याद्देव्या अनेकधा । क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः ॥ ४६॥ सकृत्स्मरणमात्रेण यत्र देवी प्रसीदति । एतादृशोपचारैश्च प्रसीदेदत्र कः स्मयः ॥ ४७॥ स्वभावतो भवेन्माता पुत्रेऽतिकरुणावती । तेन भक्तौ कृतायां तु वक्तव्यं किं ततः परम् ॥ ४८॥ अत्र ते कथयिष्यामि पुरावृत्तं सनातनम् । बृहद्रथस्य राजर्षेः प्रियं भक्तिप्रदायकम् ॥ ४९॥ चक्रवाकोऽभवत्पक्षी क्वचिद्देशे हिमालये । भ्रमन्नानाविधान्देशान्ययौ काशीपुरं प्रति ॥ ५०॥ अन्नपूर्णामहास्थाने प्रारब्धवशतो द्विजः । जगाम लीलया तत्र कणलोभादनाथवत् ॥ ५१॥ कृत्वा प्रदक्षिणामेकां जगाम स विहायसा । देशान्तरं विहायैव पुरीं मुक्तिप्रदायिनीम् ॥ ५२॥ कालान्तरे ममारासौ गतः स्वर्गपुरीं प्रति । बुभुजे विषयान्सर्वान् दिव्यरूपधरो युवा ॥ ५३॥ कल्पद्वयं तथा भुक्त्वा पुनः प्राप भुवं प्रति । क्षत्रियाणां कुले जन्म प्राप सर्वोत्तमोत्तमम् ॥ ५४॥ बृहद्रथेति नाम्नाभूत्प्रसिद्धः क्षितिमण्डले । महायज्वा धार्मिकश्च सत्यवादी जितेन्द्रियः ॥ ५५॥ त्रिकालज्ञः सार्वभौमो यमी परपुरञ्जयः । पूर्वजन्मस्मृतिस्तस्य वर्तते दुर्लभा भुवि ॥ ५६॥ इति श्रुत्वा किंवदन्तीं मुनयः समुपागताः । कृतातिथ्या नृपेन्द्रेण विष्टरेषूषुरेव ते ॥ ५७॥ पप्रच्छुर्मुनयः सर्वे संशयोऽस्ति महान्नृप । केन पुण्यप्रभावेण पूर्वजन्मस्मृतिस्तव ॥ ५८॥ त्रिकालज्ञानमेवापि केन पुण्यप्रभावतः । ज्ञानं तवेति तज्ज्ञातुमागताः स्म तवान्तिकम् ॥ ५९॥ वद निर्व्याजया वृत्त्या तदस्माकं यथातथम् । श्रीनारायण उवाच । इति तेषां वचः श्रुत्वा राजा परमधार्मिकः ॥ ६०॥ उवाच सकलं ब्रह्मन् त्रिकालज्ञानकारणम् । श्रूयतां मुनयः सर्वे मम ज्ञानस्य कारणम् ॥ ६१॥ चक्रवाकः स्थितः पूर्वं नीचयोनिगतोऽपि वा । अज्ञानतोऽपि कृतवानन्नपूर्णाप्रदक्षिणाम् ॥ ६२॥ तेन पुण्यप्रभावेण स्वर्गे कल्पद्वयस्थितिः । त्रिकालज्ञानताप्यस्मिन्नभूज्जन्मनि सुव्रताः ॥ ६३॥ को वेद जगदम्बायाः पदस्मृतिफलं कियत् । स्मृत्वा तन्महिमानं तु पतन्त्यश्रूणि मेऽनिशम् ॥ ६४॥ धिगस्तु जन्म तेषां वै कृतघ्नानां तु पापिनाम् । ये सर्वमातरं देवीं स्वोपास्यां न भजन्ति हि ॥ ६५॥ न शिवोपासना नित्या न विष्णूपासना तथा । नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता ॥ ६६॥ किं मया बहु वक्तव्यं स्थाने संशयवर्जिते । सेवनीयं पदाम्भोजं भगवत्या निरन्तरम् ॥ ६७॥ नातः परतरं किञ्चिदधिकं जगतीतले । सेवनीया परा देवी निर्गुणा सगुणाथवा ॥ ६८॥ श्रीनारायण उवाच । इति तस्य वचः श्रुत्वा राजर्षेर्धार्मिकस्य च । प्रसन्नहृदयाः सर्वे गताः स्वस्वनिकेतनम् ॥ ६९॥ एवम्प्रभावा सा देवी तत्पूजायाः फलं कियत् । अस्तीति केन प्रष्टव्यं वक्तव्यं वा न केनचित् ॥ ७०॥ येषां तु जन्मसाफल्यं तेषां श्रद्धा तु जायते । येषां तु जन्मसाङ्कर्यं तेषां श्रद्धा न जायते ॥ ७१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे देवीमाहात्म्ये बृहद्रथकथानकं नामाष्टादशोऽध्यायः ॥ ११.१८॥

११.१९ एकोनविंशोऽध्यायः । मध्याह्नसन्ध्यावर्णनम् ।

श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् सन्ध्यां माध्याह्निकीं शुभाम् । यदनुष्ठानतोऽपूर्वं जायतेऽत्युत्तमं फलम् ॥ १॥ सावित्रीं युवतीं श्वेतवर्णां चैव त्रिलोचनाम् । वरदां चाक्षमालाढ्यां त्रिशूलाभयहस्तकाम् ॥ २॥ वृषारूढां यजुर्वेदसंहितां रुद्रदेवताम् । तमोगुणयुतां चैव भुवर्लोकव्यवस्थिताम् ॥ ३॥ आदित्यमार्गसञ्चारकर्त्रीं मायां नमाम्यहम् । आदिदेवीमथ ध्यात्वाऽऽचमनादि च पूर्ववत् ॥ ४॥ अथ चार्घ्यप्रकरणं पुष्पाणि चिनुयात्ततः । तदलाभे बिल्वपत्रं तोयेन मिश्रयेत्ततः ॥ ५॥ ऊर्ध्वं च सूर्याभिमुखं क्षिप्त्वार्घ्यं प्रतिपादयेत् । प्रातःसन्ध्यादिवत्सर्वमुपसंहारपूर्वकम् ॥ ६॥ मध्याह्ने केचिदिच्छन्ति सावित्रीं तु तदित्यृचम् । असम्प्रदायं तत्कर्म कार्यहानिस्तु जायते ॥ ७॥ कारणं सन्ध्ययोश्चात्र मन्देहा नाम राक्षसाः । भक्षितुं सूर्यमिच्छन्ति कारणं श्रुतिचोदितम् ॥ ८॥ अतस्तु कारणाद्विप्रः सन्ध्यां कुर्यात्प्रयत्नतः । सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन च ॥ ९॥ अम्भस्तु प्रक्षिपेत्तेन नान्यथा श्रुतिघातकः । आकृष्णेनेति मन्त्रेण पुष्पैर्वाम्बुविमिश्रितम् ॥ १०॥ अलाभे बिल्वदूर्वादिपत्रेणोक्तेन पूर्वकम् । अर्ध्यं दद्यात्प्रयत्नेन साङ्गं सन्ध्याफलं लभेत् ॥ ११॥ अत्रैव तर्पणं वक्ष्ये श‍ृणु देवर्षिसत्तम । भुवः पुनः पूरुषं तु तर्पयामि नमो नमः ॥ १२॥ यजुर्वेदं तर्पयामि मण्डलं तर्पयामि च । हिरण्यगर्भं च तथान्तरात्मानं तथैव च ॥ १३॥ सावित्रीं च ततो देवमातरं साङ्कृतिं तथा । सन्ध्यां तथैव युवतीं रुद्राणीं नीमृजां तथा ॥ १४॥ सर्वार्थानां सिद्धिकरीं सर्वमन्त्रार्थसिद्धिदाम् । भूर्भुवः स्वः पूरुषं तु इति मध्याह्नतर्पणम् ॥ १५॥ उदुत्यमिति सूक्तेन सूर्योपस्थानमेव च । चित्रं देवानामिति च सूर्योपस्थानमाचरेत् ॥ १६॥ ततो जपं प्रकुर्वीत मन्त्रसाधनतत्परः । जपस्यापि प्रकारं तु वक्ष्यामि श‍ृणु नारद ॥ १७॥ कृत्वोत्तानौ करौ प्रातः सायं चाधः करौ तथा । मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत् ॥ १८॥ पर्वद्वयमनामिक्याः कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता ॥ १९॥ गोघ्नः पितृघ्नो मातृघ्नो भ्रूणहा गुरुतल्पगः । ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिबेत् ॥ २०॥ स गायत्र्या सहस्रेण पूतो भवति मानवः । मानसं वाचिकं पापं विषयेन्द्रियसङ्गजम् ॥ २१॥ तत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः । गायत्रीं यो न जानाति वृथा तस्य परिश्रमः ॥ २२॥ पठेच्च चतुरो वेदान् गायत्रीं चैकतो जपेत् । वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः ॥ २३॥ इति मध्याह्नसन्ध्यायाः प्रकारः कीर्तितो मया । अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम् ॥ २४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे मध्याह्नसन्ध्यावर्णनं नामैकोनविंशोऽध्यायः ॥ ११.१९॥

११.२० विंशोऽध्यायः । ब्रह्मयज्ञादिकीर्तनम् ।

श्रीनारायण उवाच । त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् । उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ १॥ शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके । हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥ २॥ देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् । द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ॥ ३॥ उपवीते शिखायां च पादमूले सकृत्सकृत् । विमुक्तये सर्वपापक्षयार्थं चैवमेव हि ॥ ४॥ सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् । गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम् ॥ ५॥ यदङ्गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् । अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत् ॥ ६॥ अथातः संहितायाश्च विदा मघवदित्यपि । महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि ॥ ७॥ अग्न आयाहि चेत्येवं शन्तो देवीरितीति च । अथ तस्य समाम्नायो वृद्धिरादैजितीव हि ॥ ८॥ अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत् ॥ ९॥ अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि । तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥ १०॥ तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् । प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः ॥ ११॥ सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च । वषट्कारो व्याहृतयः सावित्री च ततः परम् ॥ १२॥ गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि । अन्तरिक्षं त्वहोरात्राणि च साङ्ख्या अतः परम् ॥ १३॥ सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् । क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा ॥ १४॥ नागा वयांसि गावश्च साध्या विप्रास्तथैव च । यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ॥ १५॥ अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि । शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च ॥ १६॥ विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च । वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम् ॥ १७॥ क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः । सनातनस्तथैवात्र सनत्कुमार एव च ॥ १८॥ कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः । प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥ १९॥ सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् । भाष्यभारतपूर्वं च महाभारत इत्यपि ॥ २०॥ धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् । जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः ॥ २१॥ बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् । गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥ २२॥ सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् । कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥ २३॥ भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् । साङ्ख्यायनमैतरेयं महैतरेयमेव च ॥ २४॥ बाष्कलं शाकलं चैव सुजातवक्त्रमेव च । औदवाहिं च सौजामिं शौनकं चाश्वलायनम् ॥ २५॥ ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः । ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ २६॥ ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥ २७॥ यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् । सर्ववेदाङ्गपाठस्य फलमाप्नोति साधकः ॥ २८॥ वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च । अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥ २९॥ गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह । अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम् ॥ ३०॥ इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् । अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः ॥ ३१॥ अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने । यदनुष्ठानमात्रेण महामाया प्रसीदति ॥ ३२॥ आचम्य प्राणानायम्य साधकः स्थिरमानसः । बद्धपद्मासनो योगी सायङ्काले स्थिरो भवेत् ॥ ३३॥ श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः । अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः ॥ ३४॥ भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् । सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः ॥ ३५॥ ध्यानं प्रकुर्यात्सन्ध्यायां सायङ्काले विचक्षणः । वृद्धां सरस्वतीं देवीं कृष्णाङ्गीं कृष्णवाससम् ॥ ३६॥ शङ्खचक्रगदापद्महस्तां गरुडवाहनाम् । नानारत्नलसद्भूषां क्वणन्मञ्जीरमेखलाम् ॥ ३७॥ अनर्घ्यरत्नमुकुटां तारहारावलीयुताम् । ताटङ्कबद्धमाणिक्यकान्तिशोभिकपोलकाम् ॥ ३८॥ पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् । सामवेदेन सहितां संयुतां सत्त्ववर्त्मना ॥ ३९॥ व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् । आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥ ४०॥ एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् । आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च ॥ ४१॥ विदध्यादाचमनकं शेषं पूर्ववदीरितम् । गायत्रीमन्त्रमुक्च्चार्य श्रीनारायणप्रीतये ॥ ४२॥ अर्घ्यं दद्याच्च सूर्याय साधकः शुद्धमानसः । उभौ पादौ समौ कृत्वा हस्ते धूत्वा जलाञ्जलिम् ॥ ४३॥ देवं ध्यात्वा मण्डलस्थं क्षिपेदर्घ्यं ततः क्रमात् । अर्घ्यं दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जितः ॥ ४४॥ उल्लङ्घ्य स्मृतिमन्त्रांश्च प्रायश्चित्ती भवेद्द्विजः । ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः ॥ ४५॥ गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् । सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम् ॥ ४६॥ यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत् । सायं सन्ध्यातर्पणे च क्रमेण परिकीर्तयेत् ॥ ४७॥ वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः । देवता विष्णुरूपा सा छन्दश्चैव सरस्वती ॥ ४८॥ सायङ्कालीनसन्ध्यायास्तर्पणे विनियोगकः । स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च ॥ ४९॥ मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा । तथैव परमात्मानं ततोऽपि च सरस्वतीम् ॥ ५०॥ वेदमातरमेवात्र सङ्कृतिं तद्वदेव च । सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा ॥ ५१॥ निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा । सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम् ॥ ५२॥ इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् । सायं सन्ध्याविधानं च कथितं पापनाशनम् ॥ ५३॥ सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा । सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्गव । सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ ११.२०॥

११.२१ एकविंशोऽध्यायः । गायत्रीपुरश्चरणविधिकथनम् ।

श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् । पुरश्चरणकं पुण्यं यथैष्टफलदायकम् ॥ १॥ पर्वताग्रे नदीतीरे बिल्वमूले जलाशये । गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने ॥ २॥ पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च । पुरश्चरणकृन्मन्त्री सिध्यत्येव न संशयः ॥ ३॥ यस्य कस्यापि मन्त्रस्य पुरश्चरणमारभेत् । व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत् ॥ ४॥ नृसिंहार्कवराहाणां तान्त्रिकं वैदिकं तथा । विना जप्त्वा तु गायत्रीं तत्सर्वं निष्कलं भवेत् ॥ ५॥ सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः । आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ ६॥ मन्त्रं संशोध्य यत्नेन पुरश्चरणतत्परः । मन्त्रशोधनपूर्वाङ्गमात्मशोधनमुत्तमम् ॥ ७॥ आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्बुधः । अथवा चैकलक्षं तु श्रुतिप्रोक्तेन वर्त्मना ॥ ८॥ आत्मशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः । निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम् ॥ ९॥ तपसा तापयेद्देहं पितृदेवांश्च तर्पयेत् । तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ १०॥ क्षत्रियो बाहुवीर्येण तरेदापद आत्मनः । धनेन वैश्यः शूद्रस्तु जपहोमैर्द्विजोत्तमः ॥ ११ अतएव तु विप्रेन्द्र तपः कुर्यात्प्रयत्नतः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ १२ शोधयेद्विधिमार्गेण कृच्छ्रचान्द्रायणादिभिः । अथान्नशुद्धिकरणं वक्ष्यामि श‍ृणु नारद ॥ १३ अयाचितोञ्छशुक्लाख्यभिक्षावृत्तिचतुष्टयम् । तान्त्रिकैर्वैदिकैश्चैवं प्रोक्तान्नस्य विशुद्धता ॥ १४ भिक्षान्नं शुद्धमानीय कृत्वा भागचतुष्टयम् । एकं भागं द्विजेभ्यस्तु गोग्रासस्तु द्वितीयकः ॥ १५ अतिथिभ्यस्तृतीयस्तु तदूर्ध्वं तु स्वभार्ययोः । आश्रमस्य यथा यस्य कृत्वा ग्रासविधिं क्रमात् ॥ १६ आदौ क्षिप्त्वा तु गोमूत्रं यथाशक्ति यथाक्रमम् । तदूर्ध्वं ग्राससङ्ख्या स्याद्वानप्रस्थगृहस्थयोः ॥ १७ कुक्कुटाण्डप्रमाणं तु ग्रासमानं विधीयते । अष्टौ ग्रासा गृहस्थस्य वनस्थस्य तदर्धकम् ॥ १८ ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् । प्रोक्षणं नववारं च षड्वारं च त्रिवारकम् ॥ १९ निश्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् । मन्त्रमुच्चार्य मनसा प्रोक्षणे विधिरुच्यते ॥ २० चौरो वा यदि चाण्डालो वैश्यः क्षत्रस्तथैव च । अन्नं दद्यात्तु यः कश्चिदधमो विधिरुच्यते ॥ २१ शूद्रान्नं शूद्रसम्पर्कं शूद्रेण च सहाशनम् । ते यान्ति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ २२ गायत्रीच्छन्दो मन्त्रस्य यथासङ्ख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ २३ द्वात्रिंशल्लक्षमानं तु विश्वामित्रमतं तथा । जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ २४ पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः । ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥ २५ अङ्गारं शनिवारं च व्यतीपातं च वैधृतिम् । अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ २६ चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् । यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ॥ २७ मेषकर्कतुलाकुम्भान्मकरं चैव वर्जयेत् । सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ २८ चन्द्रतारानुकूले च शुक्लपक्षे विशेषतः । पुरश्चरणकं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥ २९ स्वस्तिवाचनकं कुर्यान्नान्दीश्राद्धं यथाविधि । विप्रान्सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ॥ ३० आरभेत्तु ततः पश्चादनुज्ञानपुरःसरम् । प्रत्यङ्मुखः शिवस्थाने द्विजश्चान्यतमे जपेत् ॥ ३१ काशीपुरी च केदारो महाकालोऽथ नासिकम् । त्र्यम्बकं च महाक्षेत्रं पञ्च दीपा इमे भुवि ॥ ३२ सर्वत्रैव हि दीपस्तु कूर्मासनमिति स्मृतम् । प्रारम्भदिनमारभ्य समाप्तिदिवसावधि ॥ ३३ न न्यूनं नातिरिक्तं च जपं कुर्याद्दिने दिने । नैरन्तर्येण कुर्वन्ति पुरश्चर्यां मुनीश्वराः ॥ ३४ प्रातरारभ्य विधिवज्जपेन्मध्यदिनावधि । मनःसंहरणं शौचं ध्यानं मन्त्रार्थचिन्तनम् ॥ ३५ गायत्रीच्छन्दो मन्त्रस्य यथासङ्ख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ ३६ जुहुयात्तद्दशांशेन सघृतेन पयोऽन्धसा । तिलैः पत्रैः प्रसूनैश्च यवैश्च मधुरान्वितैः ॥ ३७ कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः । गायत्री चैव संसेव्या धर्मकामार्थमोक्षदा ॥ ३८ नित्ये नैमित्तिके काम्ये त्रितये तु परायणः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ ३९ मध्याह्नमितभुङ् मौनी त्रिःस्नानार्चनतत्परः । जले लक्षत्रयं धीमाननन्यमानसक्रियः ॥ ४० कर्मणा यो जपेत्पश्चात्कर्मभिः स्वेच्छयापि वा । यावत्कार्यं न सिध्येत्तु तावत्कुर्याज्जपादिकम् ॥ ४१ सामान्यकाम्यकर्मादौ यथावद्विधिरुच्यते । आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ॥ ४२ आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् । षण्मासं वा त्रिमासं वा वर्षान्ते सिद्धिमाप्नुयात् ॥ ४३ पद्मानां लक्षहोमेन घृताक्तानां हुताशने । प्राप्नोति निखिलं मोक्षं सिध्यत्येव न संशयः ॥ ४४ मन्त्रसिद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः । काम्यं वा यदि वा मोक्षः सर्वं तनिष्फलं भवेत् ॥ ४५ पञ्चविंशतिलक्षेण दध्ना क्षीरेण वा हुतात् । स्वदेहे सिध्यते जन्तुर्महर्षीणां मतं तथा ॥ ४६ अष्टाङ्गयोगसिद्ध्या च नरः प्राप्नोति यत्फलम् । तत्फलं सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ ४७ शक्तो वापि त्वशक्तो वा आहारं नियतं चरेत् । षण्मासात्तस्य सिद्धिः स्याद्गुरुभक्तिरतः सदा ॥ ४८ एकाहं पञ्चगव्याशी चैकाहं मारुताशनः । एकाहं ब्राह्मणान्नाशी गायत्रीजपकृद्भवेत् ॥ ४९ स्नात्वा गङ्गादितीर्थेषु शतमन्तर्जले जपेत् । शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥ ५० चान्द्रायणादिकृच्छ्रस्य फलं प्राप्नोति निश्चितम् । राजा वा यदि वा विप्रस्तपः कुर्यात्स्वके गृहे ॥ ५१ गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथवापि च । अधिकारपरत्वेन फलं यज्ञादिपूर्वकम् ॥ ५२ श्रौतस्मार्तादिकं कर्म क्रियते मोक्षकाङ्क्षिभिः । साग्निकश्च सदाचारो विद्वद्भिश्च सुशिक्षितः ॥ ५३ ततः कुर्यात्प्रयत्नेन फलमूलोदकादिभिः । भिक्षान्नं शुद्धमश्नीयादष्टौ ग्रासान्स्वयं भुजेत् ॥ ५४ एवं पुरश्चरणकं कृत्वा मन्त्रसिद्धिमवाप्नुयात् । देवर्षे यदनुष्ठानाद्दारिद्र्यं विलयं व्रजेत् । यच्छ्रुत्वापि च पुण्यानां महतीं सिद्धिमाप्नुयात् ॥ ५५ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे गायत्रीपुरश्चरणविधिकथनं नामैएकविंशोऽध्यायः ॥ ११.२१॥

११.२२ द्वाविंशोऽध्यायः । वैश्वदेवादिविधिनिरूपणम् ।

श्रीनारायण उवाच । अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् । पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम् ॥ १॥ देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च । पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः ॥ २॥ पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये ॥ ३॥ न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे । वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ॥ ४॥ न पाणिना न शूर्पेण न च मेध्याजिनादिभिः । मुखेनोपधमेदग्निं मुखादेव व्यजायत ॥ ५॥ पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् । पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु ॥ ६॥ फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः । अलाभे येन केनापि काष्ठमूलतृणादिभिः ॥ ७॥ जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् । दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा ॥ ८॥ शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी । रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः ॥ ९॥ अङ्गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् । जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम् ॥ १०॥ अकृत्वा वैश्वदेवं तु यो भुङ्क्ते मूढधीर्द्विजः । स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥ ११॥ शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि ॥ १२॥ अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते । उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत् ॥ १३॥ वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् । न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥ १४॥ यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ । तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ १५॥ वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् । तद्विधानं प्रवक्ष्यामि श‍ृणु देवर्षिपूजित ॥ १६॥ सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम् ॥ १७॥ गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् । गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति ॥ १८॥ ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्गणे । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ १९॥ स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति । माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः ॥ २०॥ अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः । एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम् ॥ २१॥ तस्य नायं तु न परो लोको भवति धर्मतः । यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ॥ २२॥ सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् । अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्गव ॥ २३॥ यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः । परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ २४॥ विधिना भुज्यते येन मुच्येत स ऋणत्रयात् । कुलान्युद्धरते विप्रो नरकानेकविंशतिम् ॥ २५॥ सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति । हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम् ॥ २६॥ वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च । तर्जनीमध्यमाङ्गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत् ॥ २७॥ मध्यमानामिकाङ्गुष्ठैरपानस्याहुतिं क्षिपेत् । कनिष्ठानामिकाङ्गुष्ठैर्व्यानस्य तदनन्तरम् ॥ २८॥ कनिष्ठातर्जन्यङ्गुष्ठैरुदानस्याहुतिं क्षिपेत् । सर्वाङ्गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत् ॥ २९॥ स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् । मुखे चाहवनीयस्तु हृदये गार्हपत्यकः ॥ ३०॥ नाभौ च दक्षिणाग्निः स्यादधः सभ्यावसथ्यकौ । वाग्घोता प्राण उद्गाता चक्षुरध्वर्युरेव च ॥ ३१॥ मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीध्रस्थान एव च । अहङ्कारः पशुश्चात्र प्रणवः पय ईरितम् ॥ ३२॥ बुद्धिश्च पत्नी सम्प्रोक्ता यदधीनो गृहाश्रमी । उरो वेदिस्तु रोमाणि दर्भाः स्युः स्रुक्स्रुवौ करौ ॥ ३३॥ प्राणमन्त्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः । देवतादित्य एवात्र गायत्रीच्छन्द उच्यते ॥ ३४॥ प्राणाय च तथा स्वाहा मन्त्रान्ते कीर्तयेदपि । इदमादित्यदेवाय न ममेति वदेदपि ॥ ३५॥ अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः । श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता ॥ ३६॥ उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् । सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः ॥ ३७॥ व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः । ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम् ॥ ३८॥ व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि । उदानमन्त्रस्य तथा शक्रगोपसवर्णकः ॥ ३९॥ ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता । बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत् ॥ ४०॥ वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः । समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः ॥ ४१॥ ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता । पङ्क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत् ॥ ४२॥ पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् । वैश्वानरो महानग्निरृषिर्वै परिकीर्तितः ॥ ४३॥ गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि । स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत् ॥ ४४॥ इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् । एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते । प्राणाग्निहोत्रविद्येयं सङ्क्षेपात्कथिता हि ते ॥ ४५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे वैश्वदेवादिविधिनिरूपणं नाम द्वाविंशोऽध्यायः ॥ ११.२२॥

११.२३ त्रयोविंशोऽध्यायः । तप्तकृच्छ्रादिलक्षणवर्णनम् ।

श्रीनारायण उवाच । अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः । उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः ॥ १॥ ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः । ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले ॥ २॥ रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ ३॥ पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् । पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः ॥ ४॥ उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ ५॥ अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते । एकाहुतिप्रदानेन कोटियज्ञफलं लभेत् ॥ ६॥ पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् । प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च ॥ ७॥ दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् । प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ ॥ ८॥ सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः । ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत् ॥ ९॥ पूजाकालत्रये नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ १०॥ अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः । लघुमिष्टहिताशी च विनीतः शान्तचेतसा ॥ ११॥ नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः । स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम् ॥ १२॥ चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम । नत्वा नैव च भाषेत जपहोमार्चनादिषु ॥ १३॥ मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ १४॥ सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते । राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ १५॥ ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः । संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः ॥ १६॥ रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् । ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥ १७॥ तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः । अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम् ॥ १८॥ अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् । ते देवानामृषीणां च पितॄणामृणिनस्तथा ॥ १९॥ ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः । मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत् ॥ २०॥ क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् । भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत् ॥ २१॥ लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् । ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम् ॥ २२॥ श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् । वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः ॥ २३॥ गमयेद्देवतापूजास्तोत्रागमविलोकनैः । भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च ॥ २४॥ नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम् ॥ २५॥ नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः । जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः ॥ २६॥ नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् । देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः ॥ २७॥ स्नानपूजाजपध्यानहोमतर्पणतत्परः । निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ २८॥ एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् । तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः ॥ २९॥ तपस्यध्ययने युक्तो भवेद्भूतानुकम्पकः । तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ ३०॥ तपोयुक्तस्य सिध्यन्ति कर्माणि नियतात्मनः । विद्वेषणं संहरणं मारणं रोगनाशनम् ॥ ३१॥ येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः । स स कामः समृद्ध्येत तेषां तेषां तथा तथा ॥ ३२॥ तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् । पुरश्चरणमादौ च कर्मणां सिद्धिकारकम् ॥ ३३॥ स्वाध्यायाभ्यसनस्यादौ प्राजापत्यं चरेद्द्विजः । केशश्मश्रुलोमनखान् वापयित्वा ततः शुचिः ॥ ३४॥ तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यतः । सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा ॥ ३५॥ ज्येकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम् । आपो हि ष्ठेति सूक्तं च पवित्रं पापनाशनम् ॥ ३६॥ पुनन्त्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च । सर्वत्रैतत्प्रयोक्तव्यमादावन्ते च कर्मणाम् ॥ ३७॥ आसहस्रादाशताद्वाप्यादशादथवा जपेत् । अकारं व्याहृतीस्तिस्रः सावित्रीमथवायुतम् ॥ ३८॥ तर्पयित्वाद्भिराचार्यानृषींश्छन्दांसि देवताः । अनार्येण न भाषेत शूद्रेणापि न गर्हितैः ॥ ३९॥ नापि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः । न देवब्राह्मणद्विष्टैर्नाचार्यगुरुनिन्दकैः ॥ ४०॥ न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन । कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः ॥ ४१॥ प्राजापत्यस्य कृच्छ्रस्य तथा सान्तपनस्य च । पराकस्य च कृच्छ्रस्य विधिश्चान्द्रायणस्य च ॥ ४२॥ पञ्चभिः पातकैः सर्वैर्दुष्कृतैश्च प्रमुच्यते । तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात् ॥ ४३॥ त्रिभिश्चान्द्रायणैः पूतो ब्रह्मलोकं समश्नुते । अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा ॥ ४४॥ छन्दांसि दशभिर्ज्ञात्वा सर्वान्कामान्समश्नुते । त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥ ४५॥ त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरेद्द्विजः । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ४६॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् । एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत् ॥ ४७॥ त्र्यहं चोपवसेदित्थमतिकृच्छ्रं चरेद्द्विजः । एवमेव त्रिभिर्युक्तं महासान्तपनं स्मृतम् ॥ ४८॥ तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥ ४९॥ नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः । यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ ५०॥ पराको नाम कृच्छ्रोऽयं सर्वपापप्रणोदनः । एकैकं तु ग्रसेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ॥ ५१॥ अमावास्यां न भुञ्जीत एवं चान्द्रायणे विधिः । उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ ५२॥ चतुरः प्रातरश्नीयाद्विप्रः पिण्डात्कृताह्निकः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ५३॥ अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम् ॥ ५४॥ एतद्रुद्रास्तथादित्या वसवश्च चरन्ति हि । सर्वे कुशलिनो देवा मरुतश्च भुवा सह ॥ ५५॥ एकैकं सप्तरात्रेण पुनाति विधिवत्कृतम् । त्वगसृक्पिशितास्थीनि मेदोमज्जावसास्तथा ॥ ५६॥ एकैकं सप्तरात्रेण शुध्यत्येव न संशयः । एभिर्व्रतैर्विपूतात्मा कर्म कुर्वीत नित्यशः ॥ ५७॥ एवं शुद्धस्य कर्माणि सिध्यन्त्येव न संशयः । शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः ॥ ५८॥ इष्टान्कामांस्ततः सर्वान्सम्प्राप्नोति न संशयः । त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा ॥ ५९॥ त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत् । एवं विधानं कथितं पुरश्चर्याफलप्रदम् ॥ ६०॥ गायत्र्याश्च पुरश्चर्यां सर्वकामप्रदायिनी । कथिता तव देवर्षे महापापविनाशिनी ॥ ६१॥ आदौ कुर्याद्व्रतं मन्त्री देहशोधनकारकम् । पुरश्चर्यां ततः कुर्यात्समस्तफलभाग्भवेत् ॥ ६२॥ इति ते कथितं गुह्यं पुरश्चर्याविधानकम् । एतत्परस्मै नो वाच्यं श्रुतिसारं यतः स्मृतम् ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे तप्तकृच्छ्रादिलक्षणवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ११.२३॥

११.२४ चतुर्विंशोऽध्यायः । प्रातश्चिन्तनम् ।

नारद उवाच । नारायण महाभाग गायत्र्यास्तु समासतः । शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ १॥ श्रीनारायण उवाच । अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव । न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥ २॥ अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः । शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः ॥ ३॥ आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः । जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये ॥ ४॥ जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् । जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ॥ ५॥ कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् । सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः ॥ ६॥ सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा । क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा ॥ ७॥ सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले । क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः ॥ ८॥ प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् । तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन् ॥ ९॥ बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् । अभिचारसमुत्पन्ना कृत्या पापं च नश्यति ॥ १०॥ देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे । गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते ॥ ११॥ निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च । मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥ १२॥ अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये । सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा ॥ १३॥ मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् । स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः ॥ १४॥ दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः । एलाचन्दनकर्पूरजातीपाटलमल्लिकाः ॥ १५॥ बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् । सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत् ॥ १६॥ सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् । स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः ॥ १७॥ दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः । प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत् ॥ १८॥ भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् । अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥ १९॥ अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः । गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने ॥ २०॥ दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् । जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥ २१॥ भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् । गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः ॥ २२॥ एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः । आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये ॥ २३॥ वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् । मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥ २४॥ निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात् ॥ २५॥ लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः । सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये ॥ २६॥ कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् । अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः ॥ २७॥ क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति । औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥ २८॥ प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा । मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम् ॥ २९॥ कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् । उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत् ॥ ३०॥ पिपीलिमधुवल्मीके गृहे जाते शतं शतम् । शमीसमिद्भिरन्नेन सर्पिषा जुहुयाद् द्विजः ॥ ३१॥ तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् । अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः ॥ ३२॥ सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् । यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत् ॥ ३३॥ ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति । मनसैव जपेदेनां बद्धो मुच्येत बन्धनात् ॥ ३४॥ भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् । भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम् ॥ ३५॥ अभिमन्त्र्य शतं भस्म न्यसेद्भूतादिशान्तये । शिरसा धारयेद्भस्म मन्त्रयित्वा तदित्यृचा ॥ ३६॥ सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः । अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम् ॥ ३७॥ अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः । श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात् ॥ ३८॥ हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः । शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम् ॥ ३९॥ समिद्भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् । बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि ॥ ४०॥ श्रियमाप्नोति परमां मूलस्य शकलैरपि । समिद्भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा ॥ ४१॥ शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् । लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात् ॥ ४२॥ अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् । रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात् ॥ ४३॥ सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् । अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत् ॥ ४४॥ करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् । प्रियङ्गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा ॥ ४५॥ निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात् ॥ ४६॥ सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् । समिद्भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात् ॥ ४७॥ सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः । व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात् ॥ ४८॥ सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् । दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा ॥ ४९॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । शमीसमिद्भिरन्नेन पयसा वा च सर्पिषा ॥ ५०॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः ॥ ५१॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत् ॥ ५२॥ अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् । निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते ॥ ५३॥ जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् । बिल्वं हुत्वाप्नुयाद्राज्यं समूलफलपल्लवम् ॥ ५४॥ हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् । यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम् ॥ ५५॥ अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् । अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत् ॥ ५६॥ संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च । पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात् ॥ ५७॥ नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् । जले भस्मशतं हुत्वा महावृष्टिं निवारयेत् ॥ ५८॥ पालाशाभिरवाप्नोति समिद्भिर्ब्रह्मवर्चसम् । पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात् ॥ ५९॥ पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् । अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात् ॥ ६०॥ पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् । लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत् ॥ ६१॥ नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः । नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः ॥ ६२॥ मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् । कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात् ॥ ६३॥ अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् । आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम् ॥ ६४॥ आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः । भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत् ॥ ६५॥ आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् । पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः ॥ ६६॥ एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् । एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः ॥ ६७॥ मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् । एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात् ॥ ६८॥ रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् । यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात् ॥ ६९॥ एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः । मासं शतमवाप्नोति यदिच्छेदिति कौशिकः ॥ ७०॥ एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात् ॥ ७१॥ एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः ॥ ७२॥ नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् । गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम् ॥ ७३॥ त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् । आयाति भगवान्देवश्चतुःसंवत्सरं जपेत् ॥ ७४॥ पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् । एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात् ॥ ७५॥ सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् । मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत् ॥ ७६॥ एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः । बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान् ॥ ७७॥ एतेनैव जिता लोकास्तपसा नारदादिभिः । शाकमन्ये परे मूलं फलमन्ये पयः परे ॥ ७८॥ घृतमन्ये परे सोममपरे चरुवृत्तयः । ऋषयः पक्षमश्नन्ति केचिद्भैक्ष्याशिनोऽहनि ॥ ७९॥ हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः । अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः ॥ ८०॥ मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः । जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात् ॥ ८१॥ मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः । त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन् ॥ ८२॥ ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् । द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत् ॥ ८३॥ मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः । त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः ॥ ८४॥ महापातकयुक्तो वा मुच्यते महतो भयात् । प्राणायामसहस्रेण ब्रह्महापि विशुध्यति ॥ ८५॥ षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ ८६॥ सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् । द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः ॥ ८७॥ अगम्यागमनस्तेयहननाभक्ष्यभक्षणे । दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम् ॥ ८८॥ प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् । सर्वेषामेव पापानां सङ्करे सति शुद्धये ॥ ८९॥ सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् । उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम् ॥ ९०॥ चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता । चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु ॥ ९१॥ शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः । तदित्यृचमवाप्नोति सर्वपापक्षयं परम् ॥ ९२॥ निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् । ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते ॥ ९३॥ इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः । रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा ॥ ९४॥ इति सङ्क्षेपतः प्रोक्तः सदाचारस्य सङ्ग्रहः । विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति ॥ ९५॥ नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि । आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक् ॥ ९६॥ आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी । इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत् ॥ ९७॥ आचारवान्सदा पूतः सदैवाचारवान्मसुखी । आचारवान्सदा धन्यः सत्यं सत्यं च नारद ॥ ९८॥ देवीप्रसादजनकं सदाचारविधानकम् । यदपि श‍ृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक् ॥ ९९॥ सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् । तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १००॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे सदाचारनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ ११.२४॥ ॥ इति श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 11
% File name             : devIbhAgavatam11.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 11
% engtitle              : devIbhAgavatamahApurANam skandhaH 11
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org