सर्वदा राम वद

सर्वदा राम वद

गच्छन् राम वद आगच्छन् राम वद भ्रमन् राम वद राम राम राम । तिष्ठन् राम वद उपविशन् राम वद उत्तिष्ठन् राम वद राम राम राम ॥ १॥ राम वद पठन् राम वद लिखन् राम वद स्मरन् राम वद राम राम राम । खादन् राम वद पिबन् राम वद निद्रान् राम वद राम राम राम ॥ २॥ राम वद धावन् राम वद पतन् राम वद चलन् राम वद राम राम राम । गृह्णन् राम वद क्षिपन् राम वद अन्विष्यन् राम वद राम राम राम ॥ ३॥ राम वद क्रीडन् राम वद हसन् राम वद रुदन् राम वद राम राम राम । जयन् राम वद अपजयन् राम वद सर्वदा राम वद राम राम राम ॥ ४॥ राम वद - श्रीमती विजि चन्द्रन् शतृप्रत्ययान्तं गीतम् Shatru-pratyayaantam Geetam - A song with words in Present Continuous Tense. This song is an adaptation of the popular Hindi bhajan - खाते भी राम कहो पीते भी राम कहो Repeat ‘Raama’ (while doing other activities!) गच्छन् - Going (गच्छत् इति प्रातिपदिकम्, गम् गमॢँ गतौ इति धातुः) आगच्छन् - Coming (आगच्छत्, आङ् उपसर्गः + गम् गमॢँ गतौ धातुः) भ्रमन् - Roaming (भ्रमत्, भ्रम् भ्रमुँ चलने / भ्रम् भ्रमुँ अनवस्थाने) तिष्ठन् - Standing / Staying (तिष्ठत्, स्था ष्ठा गतिनिवृत्तौ) उपविशन् - Sitting (उपविशत्, उप + विश् विशँ प्रवेशने) उत्तिष्ठन् - Getting up (उत्तिष्ठत्, उत् + स्था ष्ठा गतिनिवृत्तौ) (गच्छन् = पुल्लिङ्गः, प्रथमा विभक्तिः, एकवचनम्, कृदन्तपदम्, शतृप्रत्ययान्तः ) १ Repeat ‘Raama’ (while doing other activities!) पठन् - Reading (पठत्, पठ् पठँ व्यक्तायां वाचि) लिखन् - Writing (लिखत्, लिख् लिखँ अक्षरविन्यासे) स्मरन् - Remembering (स्मरत्, स्मृ चिन्तायाम् / स्मृ आध्याने) खादन् - Eating (खादत्, खाद् खादृँ भक्षणे) पिबन् - Drinking (पिबत्, पा पाने) निद्रान् - Sleeping (निद्रात्, द्रा कुत्सायां गतौ) (राम - राम इति प्रातिपदिकम्, पुल्लिङ्गः, सम्बोधन-प्रथमा विभक्तिः, एकवचनम्) २ Repeat ‘Raama’ (while doing other activities!) धावन् - Running (धावत्, धाव् धावुँ गतिशुद्ध्योः) पतन् - Falling (पतत्, पत् पतॢँ गतौ) चलन् - Moving (चलत्, चल् चलँ कम्पने) गृह्णन् - Receiving (गृह्णत्, ग्रह् ग्रहँ उपादाने ) क्षिपन् - Throwing (क्षिपत्, क्षिप् क्षिपँ प्रेरणे) अन्विष्यन् - Searching (अन्विष्यत्, अनु+इष् इषुँ इच्छायाम्) (वद - वद् वदँ व्यक्तायां वाचि धातुः, लोट्लकारः, परस्मैपदम्, मध्यमपुरुषः, एकवचनम्) ३ Repeat ‘Raama’ (while doing other activities!) क्रीडन् - Playing (क्रीडत्, क्रीड् क्रीडृँ विहारे ) हसन् - Laughing (हसत्, हस् हसेँ हसने) रुदन् - Crying (रुदत्, रुद् रुदिँर् अश्रुविमोचने) जयन् - Winning (जयत्, जि जये ) अपजयन् - Losing(अपजयत्, अप + जि जये) सर्वदा - Always (सर्वदा इति अव्ययः) ४
% Text title            : Sarvada Rama Vada
% File name             : sarvadArAmavada.itx
% itxtitle              : sarvadA rAma vada
% engtitle              : sarvadA rAma vada
% Category              : raama, sanskritgeet
% Location              : doc_raama
% Sublocation           : raama
% Author                : Smt. Viji Chandran
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nivedita R
% Proofread by          : Nivedita R
% Indexextra            : (Video)
% Latest update         : September 26, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org