ऋषिकश्यपप्रोक्तं शाङ्करलक्षणम्

ऋषिकश्यपप्रोक्तं शाङ्करलक्षणम्

(शिवरहस्यान्तर्गते भीमाख्ये) काश्यप उवाच । स्तुवन्ति महादेवं ते वै हाराः प्रकीर्तिताः । येऽर्चयन्ति महादेवं ते वै शाम्भवसत्तमाः ॥ १॥ ये ध्यायन्ति महेशानचरणाम्बुजमुत्तमम् । ये वै क्षेत्रेषु निरता विरताश्चन्यवस्तुषु ॥ २॥ आनन्दवनवासेन सर्वदानन्दमेदुराः । शिवलिङ्गार्चका एव ते वै साङ्गाः प्रकीर्तिताः ॥ ३॥ ये वै नैवेद्यभोक्तारस्ते वै भावाः प्रकीर्तिताः । ये नामनिरताः शम्भोरन्यनामपराङ्मुखाः ॥ ४॥ ते वै माहेश्वराः प्रोक्ताः पात्रभूताघहारिणः । शिवभक्तार्चका ये वै धनधान्यादिभिर्मुदा ॥ ५॥ शाङ्करास्ते सदाज्ञेया दृष्टास्स्पृष्टाः प्रकादिनः । ये भस्मोद्धूलोद्युक्तास्ते वै शैवाः प्रकीर्तिताः ॥ ६॥ अग्निरित्यादिभिर्मन्त्रैः सर्वदा येऽनिशं मुदा । दग्धपापास्त एवेति विज्ञेयाः शाम्भवोत्तमाः ॥ ७॥ त्र्यायुषं त्रिपुण्ड्रैश्च तथा च त्र्यम्बकैरपि । त्रिपुण्ड्रधारिणः सर्वे ते रुद्रा (रौद्रा) नात्र संशयः ॥ ८॥ अघोरमन्त्रतो ये वै सदा रुद्राक्षधारिणः । कण्ठकर्णगलाद्यङ्गबाहुमस्तककेष्वपि ॥ ९॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं शाङ्करलक्षणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १६ । १-९॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 16 . 1-9.. Notes: Ṛṣi Kaśyapa ऋषि कश्यप speaks about indicators and significations of Śāṅkarāḥ शाङ्कराः a.k.a Hāraḥ हाराः, Śāmbhavāḥ शाम्भवाः, Sāṅgāḥ साङ्गाः, Māheśvarāḥ माहेश्वराः, Śaivāḥ शैवाः, Raudrāḥ रौद्राः - the various forms of worshippers of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rishikashyapaproktam Shankaralakshanam
% File name             : RRiShikashyapaproktaMshAnkaralakShaNam.itx
% itxtitle              : shANkaralakShaNam (RiShikashyapaproktaM shivarahasyAntargatam)
% engtitle              : RiShikashyapaproktaM shAnkaralakShaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 16 | 1-9||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org