श्रीदक्षिणामूर्तिसहस्रनामावलिः १

श्रीदक्षिणामूर्तिसहस्रनामावलिः १

ॐ दक्षिणाय नमः । दक्षिणामूर्तये । दयालवे । दीनवल्लभाय । दीनार्तिघ्ने । दीननाथाय । दीनबन्धवे । दयापराय । दारिद्र्यशमनाय । अदीनाय । दीर्घाय । दानवनाशनाय । दनुजारये । दुःखहन्त्रे । दुष्टभूतनिषूदनाय । दीनार्तिहरणाय । दान्ताय । दीप्तिमते । दिव्यलोचनाय । देदीप्यमानाय नमः । २० दुर्गेशाय नमः । श्रीदुर्गावरदायकाय । दरिसंस्थाय । दानरूपाय । दानसन्मानतोषिताय । दीनाय । दाडिमपुष्पाढ्याय । दाडिमीपुष्पभूषिताय । दैन्यहृते । दुरितघ्नाय । दिशावासाय । दिगम्बराय । दिक्पतये । दीर्घसूत्रिणे । दरदम्बुजलोचनाय । दक्षिणाप्रेमसन्तुष्टाय । दारिद्र्यबडबानलाय । दक्षिणावरदाय । दक्षाय । दक्षाध्वरविनाशकृते नमः । ४० दामोदरप्रियाय नमः । दीर्घाय । दीर्घिकाजनमध्यगाय । धर्माय । धनप्रदाय । ध्येयाय । धीमते । धैर्यविभूषिताय । धरणीधारकाय । धात्रे । धनाध्यक्षाय । धुरन्धराय । धीधारकाय । धिण्डिमकाय । नग्नाय । नारायणाय । नराय । नरनाथप्रियाय । नाथाय । नदीपुलिनसंस्थिताय नमः । ६० नानारूपधराय नमः । नम्राय । नान्दीश्राद्धप्रियाय । नटाय । नटाचार्याय । नटवराय । नारीमानसमोहनाय । नदीप्रियाय । नीतिधराय । नानामन्त्ररहस्यविदे । नारदाय । नामरहिताय । नौकारूढाय । नटप्रियाय । परमाय । परमादाय । परविद्याविकर्षणाय । पतये । पातित्यसंहर्त्रे । परमेशाय नमः । ८० पुरातनाय नमः । पुराण पुरुषाय । पुण्याय । पद्यगद्यविशारदाय । पद्यप्रियाय । पद्यहस्ताय । परमार्थपरायणाय । प्रीताय । पुराणाय । पुरुषाय । पुराणागमसूचकाय । पुराणवेत्रे । पापघ्नाय । पार्वतीशाय । परार्थविदे । पद्मावतीप्रियाय । प्राणाय । पराय । पररहस्यविदे । पार्वतीरमणाय नमः । १०० पीनाय नमः । पीतवाससे । परात्पराय । पशूपहाररसिकाय । पाशिने । पाशुपताय । प्रियाय । पक्षीन्द्रवाहनप्रीताय । पुत्रदाय । पुत्रपूजिताय । फणिनादाय । फें कृतये । फट्कारये । फ्रें परायणाय । फ्रीं बीजजपसन्तुष्टाय । फ्रीं काराय । फणिभूषिताय । फणिविद्यामाय । फ्रैं फ्रैं फ्रैं फ्रैं शब्दपरायणाय । फडस्रजपसन्तुष्टाय नमः । १२० बलिभुजे नमः । बाणभूषिताय । बाणपूजारताय । ब्लूं ब्लूं ब्लूं बीजनिरताय । शुचये । भवार्णवाय । बालमतये । बालेशाय । बालभावधृते । बालप्रियाय । बालगतये । बलिवरदप्रियाय । बलिने । बालचन्द्रप्रियाय । बालाय । बालशब्दपरायणाय । ब्रह्माण्डभेदनाय । ब्रह्मज्ञानिने । ब्राह्मणपालकाय । भवानीभूपतये नमः । १४० भद्राय नमः । भद्रदाय । भद्रवाहनाय । भूताध्यक्षाय । भूतपतये । भूतभूतिनिवारणाय । भद्रङ्कराय । भीमगर्भाय । भीमसङ्गमलोलुपाय । भीमाय । भयानकाय । भ्रात्रे । भ्रान्ताय । भस्मासुरप्रियाय । भस्मभूषाय । भस्मसंस्थाय । भैक्षकर्मपरायणाय । भानुभूषाय । भानुरूपाय । भवानीप्रीतिदाय नमः । १६० भवाय नमः । भर्गदेवाय । भर्गवासाय । भर्गपूजापरायणाय । भावव्रताय । भावरताय । भावाभावविवर्जिताय । भर्गाय । भावानन्तयुक्ताय । भां भिं शब्दपरायणाय । भ्रां बीजजपसन्तुष्टाय । भट्टाराय । भद्रवाहनाय । भट्टारकाय । भीमभीमाय । भीमचण्डपतये । भवाय । भवानीजपसन्तुष्टाय । भवानीपूजनोत्सुकाय । भ्रमराय नमः । १८० भ्रामरीयुक्ताय नमः । भ्रमराम्बाप्रपूजिताय । महादेवाय । महामान्याय । महेशाय । माधवप्रियाय । मधुपुष्पप्रियाय । माध्विने । मानपूजापरायणाय । मधुपानप्रियाय । मीनाय । मीनाक्षीनायकाय । महते । मारदृशाय । मदनघ्नाय । माननीयाय । महोक्षगाय । माधवाय । मानरहिताय । म्रां बीजजपतोषिताय नमः । २०० मधुपानरताय नमः । मानिने । महार्हाय । मोहनास्त्रविदे । महाताण्डवकृते । मन्त्राय । मधुपूजापरायणाय । मूर्तये । मुद्राप्रियाय । मित्राय । मित्रसन्तुष्टमानसाय । म्रीं म्रीं नाथाय । मधुमतीनाथाय । महादेवप्रियाय । मृडाय । यादोनिधये । यदुपतये । यतये । यज्ञपरायणाय । यज्वने नमः । २२० यागप्रियाय नमः । याजिने । यायीभावप्रियाय । यमाय । यातायातादिरहिताय । यतिधर्मपरायणाय । यतिसाध्याय । यष्टिधराय । यजमानप्रियाय । यजाय । यजुर्वेदप्रियाय । यायिने । यमसंयमसंयुताय । यमपीडाहराय । युक्तये । यागिने । योगीश्वरालयाय । याज्ञवल्क्यप्रियाय । योनये । योनिदोषविवर्जिताय नमः । २४० यामिनीनाथाय नमः । यूषिने । यमवंशसमुद्भवाय । यक्षाय । यक्षप्रियाय । याम्याय । रामाय । राजीवलोचनाय । रात्रिञ्चराय । रात्रिचराय । रामेशाय । रामपूजिताय । रामपूज्याय । रामनाथाय । रत्नदाय । रत्नहारकाय । राज्यदाय । रामवरदाय । रञ्जकाय । रतिमार्गकृते नमः । २६० रमणीयाय नमः । रघुनाथाय । रघुवंशप्रवर्तकाय । रामानन्दप्रियाय । राज्ञे । राजराजेश्वराय । रसाय । रत्नमन्दिरमध्यस्थाय । रत्नपूजापरायणाय । रत्नाकराय । लक्ष्मणेशाय । लक्ष्मकाय । लक्ष्मलक्षणाय । लक्ष्मीनाथप्रियाय । लालिने । लम्बिकायोगमार्गधृते । लब्धलक्ष्याय । लब्धसिद्धये । लभ्याय । लाक्षारुणेक्षणाय नमः । २८० लोलाक्षीनायकाय नमः । लोभिने । लोकनाथाय । लतामयाय । लतापूजापराय । लोलाय । लक्षमन्त्रजपप्रियाय । लम्बिकामार्गनिरताय । लक्षकोट्यण्डनायकाय । वाणीप्रियाय । वाममार्गाय । वादिने । वादपरायणाय । वीरमार्गरताय । वीराय । वीरचर्यापरायणाय । वरेण्याय । वरदाय । वामाय । वाममार्गप्रवर्तकाय नमः । ३०० वामदेवाय नमः । वागधीशाय । वीणाढ्याय । वेणुतत्पराय । विद्याप्रदाय । वीतिहोत्राय । वीरविद्याविशारदाय । वर्गाय । वर्गप्रियाय । वायवे । वायुवेगपरायणाय । वार्तज्ञाय । वशीकारिणे । वर्षिष्ठाय । वामहर्षकाय । वासिष्ठाय । वाक्पतये । वेद्याय । वामनाय । वसुदाय नमः । ३२० विराजे नमः । वाराहीपालकाय । वश्याय । वनवासिने । वनप्रियाय । वनपतये । वारिधारिणे । वीराय । वाराङ्गनाप्रियाय । वनदुर्गापतये । वन्याय । शक्तिपूजापरायणाय । शशाङ्कमौलये । शान्तात्मने । शक्तिमार्गपरायणाय । शरच्चन्द्रनिभाय । शान्ताय । शक्तये । संशयवर्जिताय । शचीपतये नमः । ३४० शक्रपूज्याय नमः । शरस्थाय । शापवर्जिताय । शापानुग्राहकाय । शङ्खप्रियाय । शत्रुनिषूदनाय । शरीरयोगिने । शान्तारये । शक्त्रे । श्रमगताय । शुभाय । शुक्रपूज्याय । शुक्रभोगिने । शुक्रभक्षणतत्पराय । शारदानायकाय । शौरये । षण्मुखाय । षण्मनसे । षढाय । षण्डाय नमः । ३६० षडङ्गाय नमः । षट्काय । षडध्वयागतत्पराय । षडाम्नायरहस्यज्ञाय । षष्ठीजपपरायणाय । षट्चक्रभेदनाय । षष्ठीनादाय । षड्दर्शनप्रियाय । षष्ठीदोषहराय । षट्काय । षट्शास्त्रार्थविदे । षट्शास्ररहस्यविदे । षड्भूमिहिताय । षड्वर्गाय । षडैश्वर्यफलप्रदाय । षड्गुणाय । षण्मुखप्रीताय । षष्ठिपालाय । षडात्मकाय । षट्कृत्तिकासमाजस्थाय नमः । ३८० षडाधारनिवासकाय नमः । षोढान्यासमयाय । सिन्धवे । सुन्दराय । सुरसुन्दराय । सुराध्यक्षाय । सुरपतये । सुमुखाय । सुसमाय । सुराय । सुभगाय । सर्वविदे । सौम्याय । सिद्धमार्गप्रवर्तकाय । सहजानन्दजाय । साम्ने । सर्वशास्त्ररहस्यविदे । समिद्धोमप्रियाय । सर्वाय । सर्वशक्तिप्रपूजिताय नमः । ४०० सुरदेवाय नमः । सुदेवाय । सन्मार्गाय । सिद्धदर्शनाय । सर्वविदे । साधुविदे । साधवे । सर्वधर्मसमन्विताय । सर्वाध्यक्षाय । सर्ववेद्याय । सन्मार्गसूचकाय । अर्थविदे । हारिणे । हरिहराय । हृद्याय । हराय । हर्षप्रदाय । हरये । हरयोगिने । हेहरताय नमः । ४२० हरिवाहाय नमः । हरिध्वजाय । ह्रादिमार्गरताय । ह्रीं । हारीतवरदायकाय । हारीतवरदाय । हीनाय । हितकृते । हुङ्कृतये । हविषे । हविष्यभुजे । हविष्याशिने । हरिद्वर्णाय । हरात्मकाय । हैहयेशाय । ह्रीङ्कृतये । हरिमानसतोषणाय । ह्राङ्कारजपसन्तुष्टाय । ह्रीङ्कारजपचिह्निताय । हितकारिणे नमः । ४४० हरिणदृषे नमः । हलिताय । हरनायकाय । हारप्रियाय । हाररताय । हाहाशब्दपरायणाय । ळकारवर्णभूषाढ्याय । ळकारेशाय । महामुनये । ळकारबीजनिलयाय । ळां ळिं मन्त्रप्रवर्तकाय । क्षेमङ्करीप्रियाय । क्षाम्याय । क्षमाभृते । क्षणरक्षकाय । क्षाङ्कारबीजनिलयाय । क्षोभहृते । क्षोभवर्जिताय । क्षोभहारिणे । क्षोभकारिणे नमः । ४६० क्ष्रीं बीजाय नमः । क्ष्रां स्वरूपधृते । क्ष्राङ्कारबीजनिलयाय । क्षौमाम्बरविभूषिताय । क्षोणीरथाय । प्रियकराय । क्षमापालाय । क्षमाकराय । क्षेत्रज्ञाय । क्षेत्रपालाय । क्षयरोग क्षयङ्कराय । क्षामोदराय । क्षामगात्राय । क्षामरूपाय । क्षयोदराय । अद्भुताय । अनन्तवरदाय । अनसूयवे । प्रियंवदाय । अत्रिपुत्राय नमः । ४८० अग्निगर्भाय नमः । अभूताय । अनन्तविक्रमाय । आदिमध्यान्तरहिताय । अणिमादिगुणाकराय । अक्षराय । अष्टगुणैश्वर्याय । अर्हाय । अनर्हाय । आदित्याय । अगुणाय । आत्मने । अध्यात्मप्रीताय । अध्यात्ममानसाय । आद्याय । आम्रप्रियाय । आम्राय । आम्रपुष्पविभूषिताय । आम्रपुष्पप्रियाय । प्राणाय नमः । ५०० आर्षाय नमः । आम्रातकेश्वराय । इङ्गितज्ञाय । इष्टज्ञाय । इष्टभद्राय । इष्टप्रदाय । इष्टापूर्तप्रदाय । इष्टाय । ईशाय । ईश्वरवल्लभाय । ईङ्काराय । ईश्वराधीनाय । ईशतटिते । इन्द्रवाचकाय । उक्षये । ऊकारगर्भाय । ऊकाराय । ऊह्याय । ऊहविनिर्मुक्ताय । ऊष्मणे नमः । ५२० ऊष्ममणये नमः । ऋद्धिकारिणे । ऋद्धिरूपिणे । ऋद्धिप्रवर्तकाय । ऋद्धीश्वराय । ॠकारवर्णाय । ॠकारभूषाढ्याय । ॠकाराय । ऌकारगर्भाय । ॡकाराय । ॡम् । ॡङ्काराय । एकारगर्भाय । एकाराय । एकाय । एकप्रवाचकाय । एकङ्कारिणे । एककराय । एकप्रियतराय । एकवीराय नमः । ५४० एकपतये नमः । ऐम् । ऐं शब्दपरायणाय । ऐन्द्रप्रियाय । ऐक्यकारिणे । ऐं बीजजपतत्पराय । ओङ्काराय । ओङ्कारबीजाय । ओङ्काराय । ओङ्कारपीठनिलयाय । ओङ्कारेश्वरपूजिताय । अङ्कितोत्तमवर्णाय । अङ्कितज्ञाय । कलङ्कहराय । कङ्कालाय । क्रूराय । कुक्कुटवाहनाय । कामिनीवल्लभाय । कामिने । काम्यार्थाय नमः । ५६० कमनीयकाय नमः । कलानिधये । कीर्तिनाथाय । कामेशीहृदयङ्गमाय । कामेश्वराय । कामरूपाय । कालाय । कालकृपानिधये । कृष्णाय । कालीपतये । कालये । कृशचूडामणये । कलाय । केशवाय । केवलाय । कान्ताय । कालीशाय । वरदायकाय । कालिकासंप्रदायज्ञाय । कालाय नमः । ५८० कामकलात्मकाय नमः । खट्वाङ्गपाणिने । खतिताय । खरशूलाय । खरान्तकृते । खेलनाय । खेटकाय । खड्गाय । खड्गनाथाय । खगेश्वराय । खेचराय । खेचरनाथाय । गणनाथाय । सहोदराय । गाढाय । गहनगम्भीराय । गोपालाय । गूर्जराय । गुरवे । गणेशाय नमः । ६०० गायकाय नमः । गोप्त्रे । गायत्रीवल्लभाय । गुणिने । गोमन्ताय । गारुडाय । गौराय । गौरीशाय । गिरिशाय । गुहाय । गरये । गर्याय । गोपनीयाय । गोमयाय । गोचराय । गुणाय । हेरम्बायुष्यरुचिराय । गाणापत्यागमप्रियाय । घण्टाकर्णाय । घर्मरश्मये नमः । ६२० घृणये नमः । घण्टाप्रियाय । घटाय । घटसर्पाय । घूर्णिताय । घृमणये । घृतकम्बलाय । घण्टादिनादरुचिराय । घृणिने । लज्जाविवर्जिताय । घृणिमन्त्रजपप्रीतयाय । घृतयोनये । घृतप्रियाय । घर्घराय । घोरनादाय । अघोरशास्त्रप्रवर्तकाय । घनाघनाय । घोषयुक्ताय । घेटकाय । घेटकेश्वराय नमः । ६४० घनाय नमः । घनरुचये । घ्रिं घ्रां घ्रां घ्रिं मन्त्रस्वरूपधृते । घनश्यामाय । घनतराय । घटोत्कचाय । घटात्मजाय । घङ्घादाय । घुर्घुराय । घूकाय । घकाराय । ङकाराख्याय । ङकारेशाय । ङकाराय । ङकारबीजनिलयाय । ङां ङिं मन्त्र स्वरूपधृते । चतुष्षष्टिकलादायिने । चतुराय । चञ्चलाय । चलाय नमः । ६६० चक्रिणे नमः । चक्राय । चक्रधराय । श्री बीजजपतत्पराय । चण्डाय । चण्डेश्वराय । चारवे । चक्रपाणये । चराचराय । चराचरमयाय । चिन्तामणये । चिन्तितसारथये । चण्डरश्मये । चन्द्रमौलये । चण्डीहृदयनन्दनाय । चक्राङ्किताय । चण्डदीप्तिप्रियाय । चूडालशेखराय । चण्डाय । चण्डालदमनाय नमः । ६८० चिन्तिताय नमः । चिन्तितार्थदाय । चित्तार्पिताय । चित्तमायिने । चित्रविद्यमयाय । चिदे । चिच्छक्तये । चेतनाय । चिन्त्याय । चिदाभासाय । चिदात्मकाय । छन्दचारिणे । छन्दगतये । छात्राय । छात्रप्रियाय । छात्रच्छिदे । छेदकृते । छेदनाय । छेदाय । छन्दः शास्त्रविशारदाय नमः । ७०० छन्दोमयाय नमः । छन्दोगम्याय । छान्दोग्याय । छन्दसां पतये । छन्दोभेदाय । छन्दनीयाय । छन्दसे । छन्दोरहस्यविदे । छत्रधारिणे । छत्रभृताय । छत्रदाय । छात्रपालकाय । छिन्नप्रियाय । छिन्नमस्तकाय । छिन्नमन्त्रप्रसादकाय । छिन्नताण्डवसम्भूताय । छिन्नयोगविशारदाय । जाबालिपूज्याय । जन्माद्याय । जनित्रे नमः । ७२० जन्मनाशकाय नमः । जपायुष्यप्रियकराय । जपादाडिमरागधृते । जमलाय । जैनताय । जन्याय । जन्मभूम्यै । जनप्रियाय । जन्माद्याय । जनप्रियकराय । जनित्रे । जाजिरागधृते । जैनमार्गरताय । जैनाय । जितक्रोधाय । जितेन्द्रियाय । जर्जज्जटाय । जर्जभूषिणे । जटाधराय । जगद्गुरवे नमः । ७४० जगत्कारिणे नमः । जामातृवरदाय । अजराय । जीवनाय । जीवनाधाराय । ज्योतिः शास्त्रविशारदाय । ज्योतिषे । ज्योत्स्नामयाय । जेत्रे । जयाय । जन्मकृतादराय । जामित्राय । जैमिनीपुत्राय । ज्योतिः शास्त्रप्रवर्तकाय । ज्योतिर्लिङ्गाय । ज्योतीरूपाय । जीमूतवरदायकाय । जिताय । जेत्रे । जन्मपुत्राय नमः । ७६० ज्योत्स्नाजालप्रवर्तकाय नमः । जन्मादिनाशकाय । जीवाय । जीवातवे । जीवनौषधाय । जराहराय । जाड्यहराय । जन्माजन्मविवर्जिताय । जनकाय । जननीनाथाय । जीमूताय । जाम्बवप्रियाय । जपमूर्तये । जगन्नाथाय । जगत्स्थावरजङ्गमाय । जारदाय । जारविदे । जाराय । जठराग्निप्रवर्तकाय । जीर्णाय नमः । ७८० जीर्णरताय नमः । जातये । जातिनाथाय । जगन्मयाय । जगत्प्रदाय । जगत्त्रात्रे । जराजीवनकौतुकाय । जङ्गमाय । जङ्गमाकाराय । जटिलाय । जगद्गुरवे । झरये । झञ्झारिकाय । झञ्झाय । झञ्झानवे । झरुलन्दकृते । झकारबीजनिलयाय । झूं झूं झूं मन्त्ररूपधृते । ज्ञानेश्वराय । ज्ञानगम्याय नमः । ८०० ज्ञानमार्गपरायणाय नमः । ज्ञानकाण्डिने । ज्ञेयकाण्डिने । ज्ञेयाज्ञेयविवर्जिताय । टङ्कास्त्रधारिणे । टङ्काराय । टीकाटिप्पणकारकाय । टां टिं टूं जपसन्तुष्टाय । टिट्टिभाय । टिट्टिभाननाय । टिट्टिभानन सहिताय । टकाराक्षरभूषिताय । टङ्कारकारिणे । अष्टसिद्धये । अष्टमूर्तये । अष्टकष्टघ्ने । ठाङ्कुराय । ठकुराय । ठष्ठाय । ढम्बीजपरायणाय नमः । ८२० ठां ठि ठूं जपयोगाढ्याय नमः । डामराय । डाकिनीप्रियाय । डाकिनीनायकाय । डाडिने । डूं डूं शब्दपरायणाय । डकारात्मने । डामराय । डामरीशक्तिरञ्जिताय । डाकराय । डाङ्कराय । डां डिं नमः । डिण्डिवादनतत्पराय । डकाराढ्याय । डङ्कहीनाय । डामरीवादनतत्पराय । ढाङ्कृतये । ढाम्पतये । ढां ढिं ढूं ढैं ढौं शब्दतत्पराय । ढोढि भूषण भूषाढ्याय नमः । ८४० ढीं ढीं पालाय नमः । ढपारजाय नमः । णकार कुण्डलाय । णाडीवर्गप्राणाय । णणाद्रिभुवे । णकारपञ्जरीशाय । णां णिं णूं णं प्रवर्तकाय । तरुशाय । तरुमध्यस्थाय । तर्वन्ताय । तरुमध्यगाय । तारकाय । तारतम्याय । तारनाथाय । सनातनाय । तरुणाय । ताम्रचूडाय । तमिस्रानायकाय । तमिने । तोताय नमः । ८६० त्रिपथगाय नमः । तीव्राय । तीव्रवेगाय । त्रिशब्दकृते । तारिमताय । तालधराय । तपश्शीलाय । त्रपाकराय । तन्त्रमार्गरताय । तन्त्राय । तान्त्रिकाय । तान्त्रिकोत्तमाय । तुषाराचलमध्यस्थाय । तुषारकरभूषिताय । तुराय । तुम्बीफलप्राणाय । तुलजापुरनायकाय । तीव्रयष्टिकराय । तीव्राय । तुण्डदुर्गसमाजगाय नमः । ८८० त्रिवर्गयज्ञकृते नमः । त्रय्यै । त्र्यम्बकाय । त्रिपुरान्तकाय । त्रिपुरान्तकसंहाराय । त्रिधाम्ने । स्त्रीतृतीयकाय । त्रिलोकमुद्रिकाभूषाय । त्रिपञ्चन्याससंयुताय । त्रिसुगन्धये । त्रिमूर्तये । त्रिगुणाय । त्रिगुणसारथये । त्रयीमयाय । त्रिगुणाय । त्रिपादाय । त्रिहस्तकाय । तन्त्ररूपाय । त्रिकोणेशाय । त्रिकालज्ञाय नमः । ९०० त्रयीमयाय नमः । त्रिसन्ध्याय । त्रिकालाय । ताम्रपर्णीजलप्रियाय । तोमराय । तुमुलाय । स्थूलाय । स्थूलपुरुषरूपधृते । तस्मै । तन्त्रिणे । तन्त्रतन्त्रिणे । तृतीयाय । तरुशेखराय । तरुणेन्दुशिखाय । तालाय । तीर्थस्नाताय । त्रिशेखराय । त्रिजाय । अजेशाय । त्रिस्वरूपाय नमः । ९२० त्रित्रिशब्दपरायणाय नमः । तारानायकभूषाय । तरुवादनचञ्चलाय । तिष्काय । त्रिराशिकाय । त्र्यक्षाय । तरुणाय । ताटवाहनाय । तृतीयाय । तारकाय । स्तम्भाय । स्तम्भमध्यगताय । स्थिराय । तत्त्वरूपाय । तलाय । तालाय । तान्त्रिकाय । तन्त्रभूषणाय । तथ्याय । स्तुतिमयाय नमः । ९४० स्थूलाय नमः । स्थूलबुद्धये । त्रपाकराय । तुष्टाय । स्तुतिमयाय । स्तोत्रे । स्तोत्रप्रीताय । स्तुतीडिताय । त्रिराशये । त्रिबन्धवे । त्रिप्रस्ताराय । त्रिधागतये । त्रिकालेशाय । त्रिकालज्ञाय । त्रिजन्मने । त्रिमेखलाय । त्रिदोषाय । त्रिवर्गाय । त्रैराशिकफलप्रदाय । तन्त्रसिद्धाय नमः । ९६० तन्त्ररताय नमः । तन्त्राय । तन्त्रफलप्रदाय । त्रिपुरारये । त्रिमधुराय । त्रिशक्तिदाय । त्रितत्त्वधृते । तीर्थप्रीताय । तीर्थरताय । तीर्थोदानपरायणाय । त्रयक्लेशाय । तन्त्रणेशाय । तीर्थश्राद्धफलप्रदाय । तीर्थभूमिरताय । तीर्थाय । तित्तिडीफलभोजनाय । तित्तिडीफलभूषाढ्याय । ताम्रनेत्रविभूषिताय । तक्षाय । स्तोत्रपाठप्रीताय नमः । ९८० स्तोत्रमयाय नमः । स्तुतिप्रियाय । स्तवराजजपप्राणाय । स्तवराजजपप्रियाय । तैलाय । तिलमनसे । तैलपक्वान्नप्रीतमानसाय । तैलाभिषेकसन्तुष्टाय । तैलचर्वणतत्पराय । तैलाहारप्रियाय । तैलहारप्राणाय । तिलमोदकतोषणाय । तिलपिष्टान्नभोजिने । तिलपर्वतरूपधृते । थकारकूटनिलयाय । थैरये । यैः शब्दतत्पराय । थिमाथिमाथिमारूपाय । थै थै थै नाट्यनायकाय । स्थाणुरूपाय नमः । १००० Proofread by Aruna Narayanan narayanan.aruna gmail.com
% Text title            : Shri Dakshinamurti Sahasranamavali (1) 1000 Names
% File name             : dakShiNAmUrtisahasranAmAvalI1.itx
% itxtitle              : dakShiNAmUrtisahasranAmAvaliH 1 (chidambaranaTanatantrAntargatam dakShiNAya)
% engtitle              : Shri Dakshinamurtisahasranamavali 1
% Category              : sahasranAmAvalI, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, Aruna Narayanan narayanan.aruna gmail.com
% Description-comments  : chidambaranaTanatantra
% Source                : Shivanamamanjari 1
% Indexextra            : (Scan)
% Latest update         : July 1, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org