श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् १

श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रम् १

(चिदम्बरनटनतन्त्रतः) (दकारादिथकारान्तम् ) अस्य श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रमहामन्त्रस्य गुरुराट् ऋषिः । अनुष्टुप्छन्दः । श्रीदक्षिणामूर्तिः परमात्मा देवता । ह्रीं बीजम् । स्वाहा शक्तिः । नमः कीलकम् । चतुःषष्टिकलाविद्याज्ञानप्राप्त्यै नामपरायणे विनियोगः । ॐ नमो भगवते दक्षिणामूर्तये । मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा इति षडङ्गन्यासः । ॐ दक्षिणो दक्षिणामूर्तिर्दयालुर्दीनवल्लभः । दीनार्तिहा दीननाथो दीनबन्धुर्दयापरः ॥ १॥ दारिद्र्यशमनोऽदीनो दीर्घो दानवनाशनः । दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः ॥ २॥ दीनार्तिहरणो दान्तो दीप्तिमान्दिव्यलोचनः । देदीप्यमानो दुर्गेशः श्रीदुर्गावरदायकः ॥ ३॥ दरिसंस्थो दानरूपो दानसन्मानतोषितः । दीनो दाडिमपुष्पाढ्यो दाडिमीपुष्पभूषितः ॥ ४॥ दैन्यहृद्दुरितघ्नश्च दिशावासो दिगम्बरः । दिक्पतिर्दीर्घसूत्री च दरदम्बुदलोचनः ॥ ५॥ दक्षिणाप्रेमसन्तुष्टो दारिद्र्यवडवानलः । दक्षिणावरदो दक्षो दक्षाध्वरविनाशकृत् ॥ ६॥ दामोदरप्रियो दीर्घो दीर्घिकाजनमध्यगः । धर्मो धनप्रदो ध्येयो धीमान्धैर्यविभूषितः ॥ ७॥ धरणीधारको धाता धनाध्यक्षो धुरन्धरः । धीधारको धिण्डिमको नग्नो नारायणो नरः ॥ ८॥ नरनाथप्रियो नाथो नदीपुलिनसंस्थितः । नानारूपधरो नमो नान्दीश्राद्धप्रियो नरः ॥ ९॥ नटाचार्यो नटवरो नारीमानसमोहनः । नदीप्रियो नीतिधरो नानामन्त्ररहस्यवित् ॥ १०॥ नारदो नामरहितो नौकारूढो नटप्रियः । परमः परमादश्च परविद्याविकर्षणः ॥ ११॥ पतिः पातित्यसंहर्ता परमेशः पुरातनः । पुराणपुरुषः पुण्यः पद्यगद्यविशारदः ॥ १२॥ पद्यप्रियः पद्यहस्तः परमार्थपरायणः । प्रीतः पुराणपुरुषः पुराणागमसूचकः ॥ १३॥ पुराणवेत्ता पापघ्नः पार्वतीशः परार्थवित् । पद्मावतीप्रियः प्राणः परः पररहस्यवित् ॥ १४॥ पार्वतीरमणः पीनः पीतवासाः परात्परः । पशूपहाररसिकः पाशी पाशुपतः प्रियः ॥ १५॥ पक्षीन्द्रवाहनप्रीतः पुत्रदः पुत्रपूजितः । फणिनादः फैङ्कृतिश्च फट्कारिः फ्रें परायणः ॥ १६॥ फ्रीं बीजजपसन्तुष्ट फ्रीङ्कारः फणिभूषितः । फणिविद्यामयः फ्रैं फ्रैं फ्रैं फ्रैं शब्दपरायणः ॥ १७॥ फडस्रजपसन्तुष्टो बलिभुग् बाणभूषितः । बाणपूजारतो ब्लूं ब्लूं ब्लूं बीजनिरतः शुचिः ॥ १८॥ भवार्णवो बालमतिः बालेशो बालभावधृत् । बालप्रियो बालगतिः बलिवरदप्रियो बली ॥ १९॥ बालचन्द्रप्रियो बालो बालशब्दपरायणः । ब्रह्माण्डभेदनो ब्रह्मज्ञानी ब्राह्मणपालकः ॥ २०॥ भवानी भूपतिर्भद्रो भद्रदो भद्रवाहनः । भूताध्यक्षो भूतपतिः भूतभीतिनिवारण ॥ २१॥ भद्रङ्करो भीमगर्भो भीमसङ्गमलोलुपः । भीमो भयानको भ्राता भ्रान्तो भरकासुरप्रियः ॥ २२॥ भस्मभूषो भस्मसंस्थो भैक्षकर्मपरायणः । भानुभूषो भानुरूपो भवानीप्रीतिदो भवः ॥ २३॥ भगेदवो भर्गवासो भर्गपूजापरायणः । भावव्रतो भावरतो भावाभावविवर्जितः ॥ २४॥ भर्गो भावानन्तयुक्तो भां भिं शब्दपरायणः । भ्रां बीजजपसन्तुष्टो भट्टारो भद्रवाहनः ॥ २५॥ भट्टारको भीमभीमो भीमचण्डपतिर्भवः । भवानीजपसन्तुष्टो भवानीपूजनोत्सुकः ॥ २६॥ भ्रमरो भ्रामरीयुक्तो भ्रमराम्बाप्रपूजितः । महादेवो महामान्यो महेशो माधवप्रियः ॥ २७॥ मधुपुष्पप्रियो माध्वी मानपूजपरायणः । मधुपानप्रियो मीनो मीनाक्षीनायको महान् ॥ २८॥ मारदृशो मदनघ्नो माननीयो महोक्षगः । माधवो मानरहितो म्राम्बीजजपतोषितः ॥ २९॥ मधुपानरतो मानी महार्हो मोहनास्रवित् । महाताण्डवकृन्मन्त्रो मधुपूजापरायणः ॥ ३०॥ मूर्तिर्मुद्राप्रियो मित्रो मित्रसन्तुष्टमानसः । म्रीं म्रीं मधुमतीनाथो महादेवप्रियो मृडः ॥ ३१॥ यादोनिधिर्यदुपतिः यतिर्यज्ञपरायणः । यज्वा यागप्रियो याजी यायीभावप्रियो यमः ॥ ३२॥ यातायातादिरहितो यतिधर्मपरायणः । यतिसाध्यो यष्टिधरो यजमानप्रियो यजः ॥ ३३॥ यजुर्वेदप्रियो यायी यमसंयमसंयुतः । यमपीडाहरो युक्तिर्योगी योगीश्वरालयः ॥ ३४॥ याज्ञवल्क्यप्रियो योनिः योनिदोषविवर्जितः । यामिनीनाथो यूषी च यमवंशसमुद्भवः ॥ ३५॥ यक्षो यक्षप्रियो याम्यो रामो राजीवलोचनः । रात्रिञ्चरो रात्रिचरो रामेशो रामपूजितः ॥ ३६॥ रामपूज्यो रामनाथो रत्नदो रत्नहारकः । राज्यदो रामवरदो रञ्जको रतिमार्गकृत् ॥ ३७॥ रमणीयो रघुनाथो रघुवंशप्रवर्तकः । रामानन्दप्रियो राजा राजराजेश्वरो रसः ॥ ३८॥ रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः । रत्नाकरो लक्ष्मणेशो लक्ष्मको लक्ष्मलक्षणः ॥ ३९॥ लक्ष्मीनाथप्रियो लाली लम्बिकायोगमार्गधृत् । लब्धलक्ष्यो लब्धसिद्धिर्लभ्यो लाक्षारुणेक्षणः ॥ ४०॥ लोलाक्षीनायको लोभी लोकनाथो लतामयः । लतापूजापरो लीलो लक्षमन्त्रजपप्रियः ॥ ४१॥ लम्बिकामार्गनिरतो लक्षकोट्यण्डनायकः । वाणीप्रियो वाममार्गो वादी वादपरायणः ॥ ४२॥ वीरमार्गरतो वीरो वीरचर्यापरायणः । वरेण्यो वरदो वामो वाममार्गप्रवर्तकः ॥ ४३॥ वामदेवो वागधीशो वीणाढ्यो वेणुतत्परः । विद्याप्रदो वीतिहोत्रो वीरविद्याविशारदः ॥ ४४॥ वर्गो वर्गप्रियो वायुः वायुवेगपरायणः । वार्तज्ञश्च वशीकारी वर्षिष्ठो वामहर्षकः ॥ ४५॥ वासिष्ठो वाक्पतिर्वेद्यो वामनो वसुदो विराट् । वाराहीपालको वश्यो वनवासी वनप्रियः ॥ ४६॥ वनपतिर्वारिधारी वीरो वाराङ्गनाप्रियः । वनदुर्गापतिर्वन्यः शक्तिपूजापरायणः ॥ ४७॥ शशाङ्कमौलिः शान्तात्मा शक्तिमार्गपरायणः । शरच्चन्द्रनिभः शान्तः शक्तिः संशयवर्जितः ॥ ४८॥ शचीपतिः शक्रपूज्यः शरस्थः शापवर्जितः । शापानुग्राहकः शङ्खप्रियः शत्रुनिषूदनः ॥ ४९॥ शरीरयोगी शान्तारिः शक्ता श्रमगतः शुभः । शुक्रपूज्यः शुक्रभोगी शुक्रभक्षणतत्परः ॥ ५०॥ शारदानायकः शौरिः षण्मुखः षण्मनाः षढः । षण्डः षडङ्गः षट्कश्च षडध्वंयागतत्परः ॥ ५१॥ षडाम्नायरहस्यज्ञः षष्ठीजपपरायणः । षट्चक्रभेदनः षष्ठीनादषड्दर्शनप्रियः ॥ ५२॥ षष्ठीदोषहरः षट्कः षट्शास्रार्थरहस्यवित् । षड्भूमि हितः षड्वर्गः षडैश्वर्यफलप्रदः ॥ ५३॥ षड्गुणः षण्मुखप्रीतः षष्ठिपालः षडात्मकः । षट्कृत्तिकासमाजस्थः षडाधारनिवासकः ॥ ५४॥ षोढान्यासमयः सिन्धुः सुन्दरः सुरसुन्दरः । सुराध्यक्षः सुरपतिः सुमुखः सुसमः सुरः ॥ ५५॥ सुभगः सर्ववित्सौम्य सिद्धमार्गप्रवर्तकः । सहजानन्दजः साम सर्वशास्त्ररहस्यवित् ॥ ५६॥ समिद्धोमप्रियः सर्वः सर्वशक्तिप्रपूजितः । सुरदेवः सुदेवश्च सन्मार्गः सिद्धदर्शनः ॥ ५७॥ सर्ववित्साधुवित्साधुः सर्वधर्मसमन्वितः । सर्वाध्यक्षः सर्ववेद्यः सन्मार्गसूचकोऽर्थवित् ॥ ५८॥ हारी हरिर्हरो हृद्यो हरो हर्षप्रदो हरिः । हरयोगी हेहरतो हरिवाहो हरिध्वजः ॥ ५९॥ ह्रादिमार्गरतो ह्रीं च हारीतवरदायकः । हारीतवरदो हीनो हितकृद्धुंकृतिर्हविः ॥ ६०॥ हविष्यभुग् हविष्याशी हरिद्वर्णो हरात्मकः । हैहयेशो ह्रीङ्कृतिश्च हरिमानसतोषणः ॥ ६१॥ ह्रांङ्कारजपसन्तुष्टो ह्रीङ्कारजपचिह्नितः । हितकारी हरिणदृक् हलितो हरनायकः ॥ ६२॥ हारप्रियो हाररतो हाहाशब्दपरायणः । ळकार वर्णभूषाढ्यो ळकारेशो महामुनिः ॥ ६३॥ ळकारबीजनिलयो ळांळिं मन्त्रप्रवर्तकः । क्षेमङ्करीप्रियः क्षाम्यः क्षमाभृत्क्षणरक्षकः ॥ ६४॥ क्षाङ्कारबीजनिलयः क्षोभहृत् क्षोभवर्जितः । क्षोभहारी क्षोभकारी क्ष्रीं बीज क्ष्रां स्वरूपधृत् ॥ ६५॥ क्ष्राङ्कारबीजनिलयः क्षौमाम्बरविभूषितः । क्षोणीरथः प्रियकरः क्षमापालः क्षमाकरः ॥ ६६॥ क्षेत्रज्ञः क्षेत्रपालश्च क्षयरोगक्षयङ्करः । क्षामोदरः क्षामगात्रः क्षामरूपः क्षयोदरः ॥ ६७॥ अद्भुतोऽनन्तवरदः अनसूयुः प्रियंवदः । अत्रिपुत्रोऽग्निगर्भश्च अभूतोऽनन्तविक्रमः ॥ ६८॥ आदिमध्यान्तरहितः अणिमादि गुणाकरः । अक्षरोऽष्टगुणैश्वर्यः अर्होऽनर्हः स उच्यते ॥ ६९॥ आदित्यश्चागुणश्चात्मा अध्यात्मप्रीतमानसः । आद्यश्चाम्रप्रियश्चाम्र आम्रपुष्पविभूषितः ॥ ७०॥ आम्रपुष्पप्रियः प्राणः आर्ष आम्रातकेश्वरः । इङ्गितज्ञश्च इष्टज्ञ इष्टभद्र इष्टप्रदस्तथा ॥ ७१॥ इष्टापूर्तप्रियश्चेष्ट ईश ईश्वरवल्लभः । ईङ्कारश्चेश्वराधीनः ईशतटिदिन्द्रवाचकः ॥ ७२॥ उक्षिरूकारगर्भश्च ऊकाराय नमो नमः । ऊह्य ऊहविनिर्मुक्त ऊष्मा ऊष्ममणिस्तथा ॥ ७३॥ ऋद्धिकारी ऋद्धिरूपी ऋद्धिप्रावर्तकेश्वरः । ॠकारवर्णभूषाढ्यः ॠकाराय नमो नमः ॥ ७४॥ ऌकारगर्भो ॡकार ॡं ॡङ्काराय ते नमः । एकारगर्भश्चैकारः एकश्चैकप्रवाचकः ॥ ७५॥ एकङ्कारिश्चैककर एकप्रियतराय ते । एकवीर एकपतिः एं ऐं शब्दपरायणः ॥ ७६॥ ऐन्द्रप्रियश्चैक्यकारी ऐं बीजजपतत्परः । ओङ्कारश्चोङ्कारबीजः ओङ्काराय नमो नमः ॥ ७७॥ ओङ्कारपीठनिलयः ओङ्कारेश्वरपूजितः । अङ्कितोत्तमवर्णश्च अङ्कितज्ञाय ते नमः ॥ ७८॥ कलङ्कहरः कङ्कालः क्रूरः कुक्कुटवाहनः । कामिनीवल्लभः कामी काम्यार्थः कमनीयकः ॥ ७९॥ कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः । कामेश्वरः कामरूपः कालः कालकृपानिधिः ॥ ८०॥ कृष्णः कालीपतिः कालि कृशचूडामणिः कलः । केशवः केवलः कान्तः कालीशो ( श) वरदायकः ॥ ८१॥ कालिकासंप्रदायज्ञः कालः कामकलात्मकः । खट्वाङ्गपाणिः खतितः खरशूलः खरान्तकृत् ॥ ८२॥ खेलनः खेटकः खड्गः खड्गनाथः खगेश्वरः । खेचरः खेचरनाथो गणनाथसहोदरः ॥ ८३॥ गाढो गहनगम्भीरो गोपालो गूर्जरो गुरुः । गणेशो गायको गोप्ता गायत्रीवल्लभो गुणी ॥ ८४॥ गोमन्तो गारुडो गौरो गौरीशो गिरिशो गुहः । गीरर्गर्यो गोपनीयो गोमयो गोचरो गुणः ॥ ८५॥ हेरम्बायुष्यरुचिरो गाणापत्यागमप्रियः । घण्टाकर्णो घर्मरश्मिर्घृणिर्घण्टाप्रियो घटः ॥ ८६॥ घटसर्पो घूर्णितश्च घृमणिर्घृतकम्बलः । घण्टादिनादरुचिरो घृणी लज्जाविवर्जितः ॥ ८७॥ घृणिमन्त्रजपप्रीतो घृतयोनिर्घृतप्रियः । घर्घरो घोरनादश्चाघोरशास्त्रप्रवर्तकः ॥ ८८॥ घनाघनो घोषयुक्तो घेटको घेटकेश्वरः । घनो घनरुचिः घ्रिं घ्रां घ्रां घ्रिं मन्त्रस्वरूपधृत् ॥ ८९॥ घनश्यामो घनतरो घटोत्कचो घटात्मजः । घङ्घादो घुर्घुरो घूको घकाराय नमो नमः ॥ ९०॥ ङकाराख्यो ङकारेशो ङकाराय नमो नमः । ङकारबीजनिलयो ङां ङिं मन्त्रस्वरूपधृत् ॥ ९१॥ चतुष्षष्टिकलादायी चतुरश्चञ्चलश्चलः । चक्री चक्रश्चक्रधरः श्रीबीजजपतत्परः ॥ ९२॥ चण्डश्चण्डेश्वरश्चारुः चक्रपाणिश्चराचरः । चराचरमयश्चिन्तामणिश्चिन्तितसारथिः ॥ ९३॥ चण्डरश्मिश्चन्द्रमौलिश्चण्डीहृदयनन्दनः । चक्राङ्कितश्चण्डदीप्तिप्रियश्चूडालशेखरः ॥ ९४॥ चण्डश्चण्डालदमनः चिन्तितश्चिन्तितार्थदः । चित्तार्पितश्चित्तमायी चित्रविद्यामयश्च चित् ॥ ९५॥ चिच्छक्तिश्चेतनश्चिन्त्यः चिदाभासश्चिदात्मकः । छन्दचारी छन्दगतिश्छात्रश्छात्रप्रियश्च छित् ॥ ९६॥ छेदकृच्छेदनश्छेदः छन्दः शास्त्रविशारदः । छन्दोमयश्च छान्दोग्यश्छन्दसां पतिरित्यपि ॥ ९७॥ छन्दोभेदश्छन्दनीयः छन्दश्छन्दोरहस्यवित् । छत्रधारी छत्रभृतश्छत्रदश्छत्रपालकः ॥ ९८॥ छिन्नप्रियश्छिन्नमस्तः छिन्नमन्त्रप्रसादकः । छिन्नताण्डवसम्भूतः छिन्नयोगविशारदः ॥ ९९॥ जाबालिपूज्यो जन्माद्यो जनिता जन्मनाशकः । जपायुष्यप्रियकरो जपादाडिमरागधृत् ॥ १००॥ जमलो जैनतो जन्यो जन्मभूमिर्जनप्रियः । जन्माद्यश्च प्रियकरो जनिता जाजिरागधृत् ॥ १०१॥ जैनमार्गरतो जैनो जितक्रोधो जितेन्द्रियः । जर्जज्जटो जर्जभूषी जटाघारो जटाधरः ॥ १०२॥ जगद्गुरुर्जगत्कारी जामातृवरदोऽजरः । जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ॥ १०३॥ ज्योतिर्ज्योत्स्नामयो जेता जयो जन्मकृतादरः । जामित्रो जैमिनीपुत्रो ज्योतिःशास्त्रप्रवर्तकः ॥ १०४॥ ज्योतिर्लिङ्गो ज्योतीरूपो जीमूतवरदायकः । जितो जेता जन्मपुत्रो ज्योत्स्नाजालप्रवर्तकः ॥ १०५॥ जन्मादिनाशको जीवो जीवातुर्जीवनौषधम् । जराहरो जाड्यहरो जन्माजन्मविवर्जितः ॥ १०६॥ जनको जननीनाथो जीमूतो जाम्बवप्रियः । जपमूर्तिर्जगन्नाथो जगत्स्थावरजङ्गमः ॥ १०७॥ जारदो जारविद्जारो जठराग्निप्रवर्तकः । जीर्णो जीर्णरतो जातिः जातिनाथो जगन्मयः ॥ १०८॥ जगत्प्रदो जगत्त्राता जगज्जीवनकौतुकः । जङ्गमो जङ्गमाकारो जटिलश्च जगद्गुरुः ॥ १०९॥ झीरर्झञ्झारिको झञ्झो झञ्झानुर्झरुलन्दकृत् । झकारबीजनिलयो झूं झूं झूं मन्त्ररूपधृत् ॥ ११० ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः । ज्ञानकाण्डी ज्ञेयकाण्डी ज्ञेयाज्ञेयविवर्जितः ॥ १११॥ टङ्कास्त्रधारी टङ्कारः टीकाटिप्पणकारकः । टां टीं टूं जपसन्तुष्टो टिट्टिभष्टिट्टिभाननः ॥ ११२॥ टिट्टिभाननसहितः टकाराक्षरभूषितः । टङ्कारकार्यष्टसिद्धिरष्टमूर्त्यष्टकष्टहा ॥ ११३॥॥ ठाङ्कुरष्ठकुरुष्ठष्ठः ठं ठे बीजपरायणः । ठां ठीं ठूं जपयोगाढ्यो डामरो डाकिनीप्रियः ॥ ११४॥ डाकिनीनायको डाडिः डूं डूं शब्दपरायणः । डकारात्मा डामरश्च डामरीशक्तिरञ्जितः ॥ ११५॥ डाकारो डाङ्करो डां डिं डिण्डिवादनतत्परः । डकाराढ्यो डङ्कहीनो डामरीवादनप्रियः ॥ ११६॥ ढाङ्कृतिढां पतिः ढां ढीं ढूं ढैं ढौं शब्दतत्परः । ढोढिभूषण भूषाढ्यो ढीं ढीं पालो ढपारजः ॥ ११७॥ णकारकुण्डलो णाडीवर्गप्राणो णणाद्रिभूः । णकारपञ्जरीशाय णां णिं णूं णं प्रवर्तकः ॥ ११८॥ तरुशस्तरुमध्यस्थः तर्वन्तस्तरुमध्यगः । तारकस्तारतम्यश्च तारनाथः सनातनः ॥ ११९॥ तरुणस्ताम्रचूडश्च तमिस्रानायकस्तमी । तोतस्त्रिपथगस्तीव्रस्तीव्रवेगस्त्रिशब्दकृत् ॥ १२०॥ तारिमतस्तालधरः तपःशीलस्त्रपाकरः । तन्त्रमार्गरतस्तन्त्रस्तान्त्रिकस्तान्त्रिकोत्तमः ॥ १२१॥ तुषाराचलमध्यस्थः तुषारवरभूषितः । तुरस्तुम्बीफलप्राणस्तुलजापुरनायकः ॥ १२२ तीव्रयष्टिकरस्तीव्रस्तुण्डदुर्गसमाजगः । त्रिवर्गयज्ञकृत्त्रयी त्र्यम्बकस्त्रिपुरान्तकः ॥ १२३॥ त्रिपुरान्तकसंहारस्त्रिधामा स्त्रीतृतीयकः । त्रिलोकमुद्रिकाभूषः त्रिपञ्चन्याससंयुतः ॥ १२४॥ त्रिसुगन्धिस्त्रिमूर्तिर्स्त्रिगुणस्त्रिगुणसारथिः । त्रयीमयश्च त्रिगुणः त्रिपादश्च त्रिहस्तकः ॥ १२५॥ तन्त्ररूपस्त्रिकोणेशस्त्रिकालज्ञस्त्रयीमयः । त्रिसन्ध्यश्च त्रिकालश्च ताम्रपर्णीजलप्रियः ॥ १२६॥ तोमरस्तुमुलः स्थूलः स्थूलपुरुषरूपधृत् । तत्तन्त्री तन्त्रतन्त्री तृतीयस्तरुशेखरः ॥ १२७॥ तरुणेन्दुशिखस्तालस्तीर्थस्नातस्त्रिशेखरः । त्रिजोऽजेशस्त्रिस्वरूपस्त्रित्रिशब्दपरायणः ॥ १२८॥ तारनायकभूषश्च तरुवादनचञ्चलः । तिष्कस्त्रिराशिकस्त्र्यक्षः तरुणस्ताटवाहनः ॥ १२९॥ तृतीयस्तारकः स्तम्भः स्तम्भमध्यगतः स्थिरः । तत्त्वरूपस्तलस्तालस्तान्त्रिकस्तन्त्रभूषणः ॥ १३०॥ तथ्यस्तुतिमयः स्थूलः स्थूलबुद्धिस्त्रपाकरः । तुष्टः स्तुतिमयः स्तोता स्तोत्रप्रीतः स्तुतीडितः ॥ १३१॥ त्रिराशिश्च त्रिबन्धुश्च त्रिप्रस्तारस्त्रिधागतिः । त्रिकालेशस्त्रिकालज्ञः त्रिजन्मा च त्रिमेखलः ॥ १३२॥ त्रिदोषश्च त्रिवर्गश्च त्रैराशिकफलप्रदः । तन्त्रसिद्धस्तन्त्ररतस्तन्त्रस्तन्त्रफलप्रदः ॥ १३३॥ त्रिपुरारिस्त्रिमधुरस्त्रिशक्तिस्त्रिकतत्त्वधृत् । तीर्थप्रीतस्तीर्थरतस्तीर्थोदानपरायणः ॥ १३४॥ त्रयक्लेशः तन्त्रणेशः तीर्थश्राद्धफलप्रदः । तीर्थभूमिरतस्तीर्थस्तित्तिडीफलभोजनः ॥ १३५॥ तित्तिडीफलभूषाढ्यः ताम्रनेत्रविभूषितः । तक्षः स्तोत्रपाठप्रीतः स्तोत्रमयः स्तुतिप्रियः ॥ १३६॥ स्तवराजजपप्राणः स्तवराजजपप्रियः । तैलस्तिलमनास्तैलपक्वान्नप्रीतमानसः ॥ १३७॥ तैलाभिषेकसन्तुष्टः तैलचर्वणतत्परः । तैलाहारप्रियः प्राणः तिलमोदकतोषणः ॥ १३८॥ तिलपिष्टान्नभोजी च तिलपर्वतरूपधृत् । थकार कूटनिलयः थैरिः थैः शब्दतत्परः ॥ १३९॥ थिमाथिमाथिमारूपः थै थै थै नाट्यनायकः । स्थाणुरूपो महेशानि प्रोक्तनामसहस्रकम् ॥ १४०॥ गोप्याद्गोप्यं महेशानि सारात्सारतरं परम् । ज्ञानकैवल्यनामाख्यं नामसाहस्रकं शिवे ॥ १४१॥ यः पठेत्प्रयतो भूत्वा भस्मभूषितविग्रहः । रुद्राक्षमूलाभरणो भक्तिमान् जपतत्परः ॥ १४२॥ सहस्रनाम प्रपठेत् ज्ञानकैवल्यकाभिधम् । सर्वसिद्धिमवाप्नोति साक्षात्कारं च विन्दति ॥ १४३॥ तत्त्वमुद्रां वामकरे कृत्वा नामसहस्रकम् । प्रपठेत्पञ्चसाहस्रं पुरश्चरणमुच्यते ॥ १४४॥ शिवनाम्ना जातभावो वाङ्मनः कायकर्मभिः । शिवोऽहमिति वै ध्यायन्नामसाहस्रकं पठेत् ॥ १४५॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । विद्यार्थी लभते विद्यां अभीष्टं लभते तथा ॥ १४६॥ ॥ इति चिदम्बरनटनतन्त्रतः श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by DPD Proofread by DPD, Sivakumar Thyagarajan shivakumar24 at gmail.com, NA
% Text title            : Shri Dakshinamurti Sahasranama Stotram 1
% File name             : dakShiNAmUrtisahasranAmastotram.itx
% itxtitle              : dakShiNAmUrtisahasranAmastotram 1 (chidambaranaTanatantrAntargatam dakShiNo)
% engtitle              : Shri Dakshinamurtisahasranamastotram 1
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Sivakumar Thyagarajan shivakumar24 at gmail.com, NA
% Description-comments  : chidambaranaTanatantra
% Source                : Shivanamamanjari
% Indexextra            : (Scan)
% Latest update         : June 28, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org