मैनाकप्रति हिमवान्प्रोक्तं शिवार्चनोपदेशम्

मैनाकप्रति हिमवान्प्रोक्तं शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) हिमवानुवाच वयं शिवैकशरणास्ततोऽस्माकं सदाशिवः । शुभप्रदः शुभाकारो दास्यत्येव शुभानि नः ॥ २९९॥ शरणं यान्ति ये नित्यं महादेवमुमापतिम् । दुःखानि न भविष्यन्ति तेषां स्वप्नेऽपि सर्वथा ॥ ३०१॥ तावदेव हि दुःखानि विविधानि शरीरिणाम् । यावन्नाराध्यते भक्त्या भगवानम्बिकापतिः ॥ ३०२॥ पूजयित्वापि गौरीशं यदि दुःखमवाप्यते । वेदाः प्रमाणमिति धीः प्रमारूपा कथं भवेत् ॥ ३०३॥ अस्ताद्रेर्यद्युदेत्यर्कस्तदापि शिवपूजकः । न प्राप्नोत्येव दुःखानि स्वप्नेऽपीति मतिर्मम ॥ ३०४॥ लोके शिवार्चनादन्यन्नास्ति शोकविनाशकम् । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ३०५॥ सर्वं पापकृतः पापं विनश्यति शिवार्चनात् । नष्टे पापे कुतः शोकः नानापातकहेतुकः ॥ ३०६॥ न भविष्यति विश्वासो येषामीश्वरपूजने । तेषां बहूनि पापानि भविष्यन्ति न संशयः ॥ ३०७॥ येषामीश्वरपूजायां विश्वासः सततं भवेत् । सदा तेषां भविष्यन्ति शोभनानि सुखानि च ॥ ३०८॥ अत एव महादेवं सर्वलोकमहेश्वरम् । पूजयन्त्यतियत्नेन मुनयो दुःखनाशकम् ॥ ३०९॥ हृदि क्षणं क्षणार्धं वा ध्यायेद्यः पार्वतीपतिम् । स नाप्नोत्येव दुःखानि कद्वाचिदपि सर्वथा ॥ ३१०॥ महेशध्यानममलं दुःखारण्यदवानलः । सत्यमेतत्पुनः सत्यं सत्यमेव न संशयः ॥ ३११॥ महेशस्मृतिमात्रेण महापातककोटयः । नश्यन्ति दुःखदाः सद्यः शलभा इव वह्निगाः ॥ ३१२॥ महाप्रलयकाले वा घोरायां वा महापदि । न प्राप्नुवन्ति दुःखानि शिवार्चनपराः सुत ॥ ३१३॥ कर्मणा मनसा वाचा शिवमभ्यर्चयन्ति ये । तेषां शुभप्रदः सद्यः प्रसीदति महेश्वरः ॥ ३१४॥ यमादपि न भीस्तेषां येषां भक्तिर्महेश्वरे । भक्तिर्माहेश्वरी यस्मात्सर्वसौभाग्यदायिनी ॥ ३१५॥ धन्यास्ते कृतपुण्यास्ते कृतार्थास्ते सदा प्रिये । स्तुवन्ति पार्वतीनाथं पूजयन्ति च सादरम् ॥ ३१६॥ ये पूजयन्ति विधिवत् कीर्तयन्ति च शङ्करम् । तेषां हृदि महादेवः शुभदस्तिष्ठति ध्रुवम् ॥ ३१७॥ त्वमप्यत्यन्तयत्नेन लिङ्गमूर्ति महेश्वरम् । सर्वदुःखविनाशार्थं पूजयस्व विधानतः ॥ ३१८॥ कुरुष्व मृण्मयं लिङ्गं तस्मिन्पूजय शङ्करम् । तत्र सम्पूजितः शम्भुः सद्यस्तुष्टो भविष्यति ॥ ३१९॥ स सन्तुष्टो महादेवो ददात्येव सुखं सदा । अदेयं शिवभक्ताय महेशाय न विद्यते ॥ ३२०॥ विष्णुत्वं यो ददौ विष्णोर्विष्णुनेत्रार्चितः शिवः । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२१॥ ब्रह्मणा योऽर्चितः साम्बो ब्रह्मत्वं ब्रह्मणे ददौ । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२२॥ इन्द्रार्चितो य इन्द्राय प्रादादिन्द्रत्वमीश्वरः । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२३॥ ऋषिभिः पूजितः शम्भुस्तेभ्यो मोक्षं ददौ शिवः । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ ३२४॥ अपारकरुणासिन्धुर्जगदापन्निवारकः । न हरिष्यति किं शोकं तव पुत्र स शङ्करः ॥ ३२५॥ ॥ इति शिवरहस्यान्तर्गते मैनाकप्रति हिमवान्प्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । वावृत्तश्लोकाः॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . vAvRRittashlokAH.. Notes: Himavān हिमवान् delivers Upadeśa उपदेश to his son Maināka मैनाक about worshiping Śiva शिव, especially in form of Mṛlliṅga मृल्लिङ्ग. Proofread by Ruma Dewan
% Text title            : Mainakaprati Himavanproktam Shivarchanopadesham
% File name             : mainAkapratihimavAnproktaMshivArchanopadesham.itx
% itxtitle              : shivArchanopadesham mainAkapratihimavAnproktaM (shivarahasyAntargatam)
% engtitle              : mainAkapratihimavAnproktaM shivArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | vAvRittashlokAH||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org