श्रीशिवाष्टोत्तरशतनामावलिः

श्रीशिवाष्टोत्तरशतनामावलिः

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ ॐ अस्य श्रीशिवाष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवो देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् । गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥ अथ नामावलिः । ॐ शिवाय नमः । ॐ महेश्वराय नमः । ॐ शम्भवे नमः । ॐ पिनाकिने नमः । ॐ शशिशेखराय नमः । ॐ वामदेवाय नमः । ॐ विरूपाक्षाय नमः । ॐ कपर्दिने नमः । ॐ नीललोहिताय नमः । ॐ शङ्कराय नमः । १० ॐ शूलपाणये नमः । ॐ खट्वाङ्गिने नमः । ॐ विष्णुवल्लभाय नमः । ॐ शिपिविष्टाय नमः । ॐ अम्बिकानाथाय नमः । ॐ श्रीकण्ठाय नमः । ॐ भक्तवत्सलाय नमः । ॐ भवाय नमः । ॐ शर्वाय नमः । ॐ त्रिलोकीशाय (त्रिलोकेशाय) नमः । २० ॐ शितिकण्ठाय नमः । ॐ शिवाप्रियाय नमः । ॐ उग्राय नमः । ॐ कपालिने नमः । ॐ कामारये नमः । ॐ अन्धकासुरसूदनाय नमः । ॐ गङ्गाधराय नमः । ॐ ललाटाक्षाय नमः । ॐ कालकालाय नमः । ॐ कृपानिधये नमः । ३० ॐ भीमाय नमः । ॐ परशुहस्ताय नमः । ॐ मृगपाणये नमः । ॐ जटाधराय नमः । ॐ कैलासवासिने नमः । ॐ कवचिने नमः । ॐ कठोराय नमः । ॐ त्रिपुरान्तकाय नमः । ॐ वृषाङ्काय नमः । ॐ वृषभारूढाय नमः । ४० ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ सामप्रियाय नमः । ॐ स्वरमयाय नमः । ॐ त्रयीमूर्तये नमः । ॐ अनीश्वराय नमः । ॐ सर्वज्ञाय नमः । ॐ परमात्मने नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ॐ हविषे नमः । ॐ यज्ञमयाय नमः । ५० ॐ सोमाय नमः । ॐ पञ्चवक्त्राय नमः । ॐ सदाशिवाय नमः । ॐ विश्वेश्वराय नमः । ॐ वीरभद्राय नमः । ॐ गणनाथाय नमः । ॐ प्रजापतये नमः । ॐ हिरण्यरेतसे नमः । ॐ दुर्धर्षाय नमः । ॐ गिरीशाय नमः । ६० ॐ गिरिशाय नमः । ॐ अनघाय नमः । ॐ भुजङ्गभूषणाय नमः । ॐ भर्गाय नमः । ॐ गिरिधन्वने नमः । ॐ गिरिप्रियाय नमः । ॐ कृत्तिवाससे नमः । ॐ पुरारातये नमः । ॐ भगवते नमः । ॐ प्रमथाधिपाय नमः । ७० ॐ मृत्युञ्जयाय नमः । ॐ सूक्ष्मतनवे नमः । ॐ जगद्व्यापिने नमः । ॐ जगद्गुरवे नमः । ॐ व्योमकेशाय नमः । ॐ महासेनजनकाय नमः । ॐ चारुविक्रमाय नमः । ॐ रुद्राय नमः । ॐ भूतपतये नमः । ॐ स्थाणवे नमः । ८० ॐ अहिर्बुध्न्याय (अहये बुध्न्याय) नमः । ॐ दिगम्बराय नमः । ॐ अष्टमूर्तये नमः । ॐ अनेकात्मने नमः । ॐ सात्त्विकाय नमः । ॐ शुद्धविग्रहाय नमः । ॐ शाश्वताय नमः । ॐ खण्डपरशवे नमः । ॐ अजाय नमः । ॐ पाशविमोचनाय नमः । ९० ॐ मृडाय नमः । ॐ पशुपतये नमः । ॐ देवाय नमः । ॐ महादेवाय नमः । ॐ अव्ययाय नमः । ॐ हरये नमः । ॐ पूषदन्तभिदे नमः । ॐ अव्यग्राय नमः । ॐ दक्षाध्वरहराय नमः । ॐ हराय नमः । १०० ॐ भगनेत्रभिदे नमः । ॐ अव्यक्ताय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपदे नमः । ॐ अपवर्गप्रदाय नमः । ॐ अनन्ताय नमः । ॐ तारकाय नमः । ॐ परमेश्वराय नमः । १०८ ॥ इति श्रीशिवरहस्यान्तर्गते गौरीनारायणसंवादे श्रीशिवाष्टोत्तरशतनामावलिः सम्पूर्णा ॥ Notes: The Śivāṣṭottaraśatanāmāvaliḥ शिवष्टोत्तरशतनामावलिः is collated from the ŚivāṣṭottaraśatanāmaStotram शिवाष्टोत्तरशतनामस्तोत्रम् from the ŚivaRahasyam Amśaḥ 7 Adhyāya 13 . 203-215 शिवरहस्यम् अंशः ७ अध्यायः १३ । २०३-२१५, Commentary on the same by Nīlakaṇṭha Dīkṣita, and the Śivanāmakalpalatālavālaḥ शिवनामकल्पलतालवालः of Bhāskarācārya भास्कराचार्य. The Śivanāmakalpalatālavālaḥ शिवनामकल्पलतालवालः gives details of derivation of each of these 108 names of Śiva शिव. The commentary by Nīl̤akaṇṭha Dīkśita नीलकण्ठ दीक्षित mentions that this Stotram is ``said to be from'' the Skanda Purāṇa - Śaṅkara Saṃhitā - Śivarahasya Khaṇḍa; however, the evidence of the same in print is pending verification. The variations in the Names found are explained in the commentaries of the respective texts. Encoded by Sowmya Ramkumar Proofread by Varun Mandawara, PSA Easwaran, Ruma Dewan
% Text title            : shivAShTottarashata nAmAvaliH 1
% File name             : shiva108.itx
% itxtitle              : shivAShTottarashatanAmAvalI 1 (shivarahasyAntargatA shivAya maheshvarAya shambhave)
% engtitle              : shiva nAmAvali (108 names) 1
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sowmya Ramkumar
% Proofread by          : Varun Mandawara, PSA Easwaran, Ruma Dewan
% Description-comments  : see corresponding stotram.  shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 203-215 || and ShivaNamaKalpalatalavala
% Indexextra            : (stotram 1, 2, Commentary, Hindi, shivanAmakalpalatAlavAlaH  1, 2, 3)
% Latest update         : May 10, 2009, September 13, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org