शुक्लयजुर्वेदीयसन्ध्या प्रातः-मध्याह्न-सायम्
॥ अथ शुक्लयजुर्वेदीयप्रातःसन्ध्याप्रयोगः ॥
॥ भस्मधारणम् ॥
ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म
व्योमेति भस्म सर्वꣳ हवाऽ इदम भस्म मनऽ एतानि
चक्षूꣳषि भस्मानि ॥
॥ गायत्रिमन्त्रः ॥
ॐ भूर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥
धियोयोनः प्प्रचोदयात् ॥
ॐ त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता
अनुष्ठुब्छन्दः भस्माभिमन्त्रणे विनियोगः ॥
ॐ त्र्ययम्बकँय्यजामहेसुगन्धिम्पुष्ट्टिवर्द्धनम् ॥
उर्व्वारुकमिव बन्धनान्न्मृत्योर्म्मुक्षीयमामृतात् ॥
ॐ त्र्यायुषमित्यस्य नारायण ऋषिः रुद्रो देवता उषिणक्छन्दः
भस्मधारणे विनियोगः ॥
ॐ त्र्यायुषञ्जमदग्ग्नेः कश्श्यपस्यत्र्यायुषम् ॥
यद्देवेषुत्र्यायुषन्तन्नोऽस्तुत्र्यायुषम् ॥
॥ आचमनम् ॥
ॐ केशवाय नमः स्वाहा । ॐ नारायणाय नमः स्वाहा । ॐ
माधवाय नमः स्वाहा । ॐ गोविन्दाय नमः । हस्तं प्रक्षाल्य
॥ अथ देवतानमस्कारः ॥
ॐ विष्णवे नमः। ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः ।
ॐ श्रीधराय नमः। ॐ ऋषिकेशाय नमः ।
ॐ पद्मनाभाय नमः । ॐ दमोदकराय नमः ।
ॐ संकर्षणाय नमः । ॐ वासुदेवाय नमः।
ॐ प्रद्युम्नाय नमः। ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः।
ॐ नृसिंहाय नमः । ॐ अच्युताय नमः।
ॐ जनार्दनाय नमः। ॐ उपेन्द्राय नमः ।
ॐ श्रीहरये नमः। ॐ श्रीकृष्णाय नमः ।
॥ विनियोगः ॥
ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री
छंदः प्राणायामे विनियोगः ॥
॥प्राणायामः॥
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः
प्प्रचोदयात् ॥
ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥
एवं पूरकः कुम्भकः रेचकः इति क्रमेण त्रिवारं पठेत्
॥ शिखाबन्धनम् ॥
ॐ मनस्तोक इति मन्त्रस्य कुत्स ऋषिः जगती छन्दः एको रुद्रो
देवता शिखाबन्धने विनियोगः ॥
ॐ मनस्तोकेतनयेमान आयुषिमानोगोषुमानोऽश्श्वेषुरीरिषः॥
मानोव्वीरान्न्रुद्रभामिनोव्वधीर्हवीष्म्मन्तः सदामित्वाहवामहे ॥
॥अङ्गन्यासः ॥
ॐ विष्णुर्विष्णुः । वाक् वाक् प्राणः प्राणः चक्षुः चक्षुः श्रोत्रं
श्रोत्रं नाभिः हृदयं कण्ठेः मुखं शिरः शिखा बाहुभ्यां
यशोबलम् ॥
॥ मार्जनम् ॥
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽ
उत्त्पुनाम्म्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः
तस्यते पवित्रपते पवित्र पूतस्य यत्त्कामः पुनेतच्छकेयम् ॥
॥ सङ्कल्पः ॥
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
ब्रह्मवाप्तये प्रातःसन्ध्योपासनमहं करिष्ये ॥
॥ भूमिप्रार्थना ॥ ॥ विनियोगः ॥
ॐ पृथिवीत्यस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो
देवता आसने विनियोगः ॥
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥
त्वञ्च धारय मां देवि पवित्रं कुरु चासनम् ॥
ॐ कूर्माय नमः । ॐ शेषाय नमः । ॐ अनन्ताय नमः ।
॥ भूतशुद्धिः ॥
ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥
अपक्रमन्तु भूतानि पिशाचाः सर्वतोदिशम् ।
सर्वेषामविरोधेन सन्ध्याकर्म समारम्भे ॥
(bhUtashuddhI in Tantric sense refers to the pa~nchabhUta
elements within the body is expressed by
ॐ भूतशृङ्गाटाच्छिरः सुषुम्नापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा ॥ १॥
ॐ यं लिङ्गशरीरं शोषय शोषय स्वाहा ॥ २॥
ॐ रं संकोचशरीरं दह दह स्वाहा ॥ ३॥
ॐ परमशिव सुषुम्नापथेन मूलशृङ्गाटमुल्लसोल्लस ज्वल ज्वल प्रज्ज्वल प्रज्ज्वल सोहहं हंस स्वाहा ॥४॥)
॥ मार्जनम् ॥
ॐ भुः पुनातु (शिरसि)
ॐ भुवः पुनातु (नेत्रयोः)
ॐ स्वः पुनातु (कण्ठे)
ॐ महः पुनातु (हृदये)
ॐ जनः पुनातु (नाभ्याम्)
ॐ तपः पुनातु (पादयोः)
ॐ सत्यं पुनातु (पुनः शिरसि)
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः
प्प्रचोदयात् ॥ (सर्वाङ्गं पुनातु)
॥ करन्यासः ॥
ॐ अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् ।
मध्यमायां ऋषिकेशमनामिक्यां त्रिविक्रमम् ॥
कनिष्ठिक्यान्न्यसेद्विष्णुं करमध्ये त् माधवम् ।
करपृष्ठे हरिं विद्यन्मणिबन्धे जनार्दनम् ॥
॥ गायत्रीषडङ्गन्यासाः ॥
ॐ भुः हृदयाय नमः ।
ॐ भुवः शिरसे स्वाहा ।
ॐ स्वः शिखायै वषट् ।
ॐ तत्सवितुर्व्वरेण्ण्यं कवचाय हुम् ।
ॐ भर्ग्गो देवस्य धीमहि नेत्रत्रयाय वौषट्।
ॐ धियोयोनः प्प्रचोदयात् अस्त्राय फट् ।
॥ प्रणवन्यासाः ॥
ॐ अकारम् नभौ ।
ॐ उकारम् हृदये ।
ॐ मकारम् मूर्ध्नि ।
ॐ भुः पादयोः ।
ॐ भुवः जान्वोः ।
ॐ स्वः ऊर्वोः ।
ॐ महः जठरे ।
ॐ जनः कण्ठे ।
ॐ तपः मुखे ।
सत्यम् शिरसि ॥
ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः
प्प्रचोदयात् ॥ (सर्वाङ्गे)
॥ गायत्र्यावाहानम् ॥
ॐ गायत्रीं त्र्यक्षरां बालां साक्षसूत्रकमण्डलुम् ।
रक्तवस्त्रां चतुर्हस्तां हंसवाहन्संस्थिताम् ॥
ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकानिवासिनीम् ।
आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि ।
गायत्रि छन्दसां मातर्ब्रह्मयोनि नमोऽस्तु ते ॥
॥ अम्बुप्राशनम् ॥ ॥ विनियोगः ॥
ॐ सूर्यश्चमेत्यस्य नारायणः ऋषिः सूर्यो देवता अनुष्टुब्छ्न्दः
अम्बुप्राशने विनियोगः ॥
ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ॥
॥ मार्जनम् ॥ ॥ विनियोगः ॥
ॐ आपोहिष्ठेति तिसृणां सिन्धुद्विप ऋषिः गायात्रिछ्न्दः
आपोदेवता मार्जने विनियोगः ॥
॥ मार्जनम् ॥
ॐ आपोहिष्ठ्ठामयो भुवस्तानऽ ऊर्ज्जेदधातन । महेरणाय
चक्षसे ॥
योवः शिवतमोरसस्तस्य भाजयतेहनः । उशतीरिवमातरः ॥
तस्म्माऽरङ्ग मामवोयस्य क्षयायजिन्न्वथऽ आपो जनयथाचनः
॥ अघमर्षणम् ॥
॥विनियोगः॥
ॐ द्रुपादिवेत्यस्य कोकिलराजपुत्र ऋषिः अनुष्ठुब्छन्दः आपो
देवता अघमर्षणे विनियोगः॥
॥ अघमर्षणम् ॥
ॐ द्रुपदादिवमुमुचानः स्विन्नःस्नातोमलादिव ॥
पूतम्पवित्रेणेवाज्ज्यमापः शुन्धन्तुमैनसः ॥
(अनेन मन्त्रेण पापं ध्यात्वा तज्जलं वामतः क्षिपेत्)
॥ अर्घ्यम् ॥
ॐ भूर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥
धियोयोनः प्प्रचोदयात् ॥
ॐ प्रातः सन्ध्यायां ब्रह्म स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥
(एवम त्रिवारं अर्घ्यं दद्यात्)
ॐ असावादित्यो ब्रह्म
॥ सूर्योपस्थानम् ॥
ॐ उद्वयन्तमसस्प्परिस्वः पश्श्यन्तऽ उत्तरम् ॥ देवन्देवत्र
सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ॥
उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ॥ दृशेव्विश्श्वायसूर्य्यम् ॥
ॐ चित्रन्देवानामुदगादनी कं चक्षुर्म्मित्रस्यव्वरुणस्याग्ग्नेः ॥
आप्प्राद्ध्यावापृथिवीऽन्तरिक्षꣳ सूर्य्य आत्मा
जगतस्तस्थुषश्च ॥
ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ॥
पश्श्येमशरदः शतञ्जीवेमशरदः
शतꣳशृणुयामशरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः
स्यामशरदः शतम्भूयश्श्च्चशरदः शतात् ॥
॥विनियोगः॥
ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिरृषिः आज्यं देवता जगती
छन्दः यजुर्गायत्र्यावाहने विनियोगः
॥ गायत्र्यावाहनम् ॥
ॐ
तेजोसिशुक्क्रमस्यमृतमसिधामनामासिप्प्रियन्देवानामनाधृष्ट्टन्देवयजनमसि
॥
॥ अथ मुद्रप्रदर्शनम् ॥
ॐ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा ।
द्विमुखं त्रिमुखं चैवचतुष्पञ्चमुखं तथा ॥
षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा ।
शकटं यमपाशं च ग्रथितं चोन्मुखोन्मुखम् ॥
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम्।
सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा॥
॥ शापविमोचनम् ॥
ॐ भो गायत्रि देवि त्वं ब्रह्मशापाद्विमुक्ता भव ॥
ॐ भो गायत्रि देवि त्वं वसिष्ठशापाद्विमुक्ता भव ॥
(महामुद्रं (योनिमुद्रां) प्रदर्श्य त्रिवारं मनसि गायत्रीमन्त्रं जपेत्)
ॐ भूर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥
धियोयोनः प्प्रचोदयात् ॥
ॐ भो गायत्रि देवि त्वं विश्वामित्रशापाद्विमुक्ता भव ॥
ॐ भो गायत्रि देवि त्वं शुक्रशापाद्विमुक्ता भव ॥
॥ अथ गायत्रीध्यानम् ॥
मुक्ताविद्रुमहेमनीलधवलाच्छायैर्मुखैस्त्रीक्षणै
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥
॥ पश्चाद् १०८ वारं गायत्रीमन्त्रं जपेत् ॥
ॐ सुरभिर्ज्ञानं वैराग्यं योनिः शङ्खोऽथ पङ्कजम् ।
लिङ्गं निर्वाणेति जपेत् ॥
॥ जपार्णम् ॥
ॐ अनेन प्रातःसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ॥
॥ प्रार्थना ॥
ॐ यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥
उत्तरे शिखरे देवि भूम्यां पर्वतमूर्धनि ।
ब्रह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥
॥ गोत्रप्रवरोच्चारणपूउर्वकमभिवादनम् ॥
अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः शुक्लयजुर्वेदान्तर्गतवाजसनेयि
माध्यान्दिनीयशाखाध्यायी अमुकशर्माहम् ॥
भो आचार्य ! त्वामभिवादयामि ।
भो वैश्वानर ! त्वामभिवादयामि ।
भो सूर्यचन्द्रमसौ ! युवामभिवादयामि ।
भो मातापितरौ ! युवामभिवादयामि ।
भो याज्ञवल्क्य ! त्वामभिवादयामि ।
भो ईश्वर ! त्वामभिवादयामि ।
॥ सन्ध्यार्पणम् ॥
ॐ अनेन प्रातः सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपी
परमेश्वरः प्रीयतां न मम ॥
ॐ तत्सद् ब्रह्मार्पणमस्तु ॥
(त्रिराचमेत्)
॥ हस्तौ बद्धवा ॥
ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः ।
ॐ तत्सद् ब्रह्मार्पणमस्तु
॥ इति प्रातः सन्ध्याप्रयोगः ॥
॥ अथ शुक्लयजुर्वेदीयमध्याह्नसन्ध्याप्रयोगः ॥
॥ सङ्कल्पः ॥
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
रुद्रावाप्तये मध्याह्नसन्ध्योपासनमहं करिष्ये ॥
॥सावित्र्यावाहनम् ॥
ॐ सावित्रीं युवतीं शुक्लां शुक्लवस्त्रां त्रिलोचनाम् ।
त्रिशूलिनीं वृषारूढां रुद्ररूपिणीसंस्थिताम् ॥
रुद्राणीं रुद्रदैवत्यां रुद्रलोकानिवासिनीम् ।
आवहयाम्यहं देवीमायान्तीं रुद्रमण्डलात् ॥
आगच्छ वरदे देवि त्र्यक्षरे रुद्रवादिनि ।
सावित्रि छन्दसां मातर्रुद्रयोनि नमोऽस्तुते ॥
॥ अम्बुप्राशनम् ॥
॥ विनियोगः ॥
ॐ आपः पुनन्त्विति मन्त्रस्य नारायण ऋषिः आपो देअवता गायात्री
छन्दः अम्बुप्राशने विनियोगः ॥
॥ अम्बुप्राशनम् ॥
ॐ आपः पुनन्तु पृथवीं पृथवीपूता पुनातु माम् । पुनन्तु
ब्रह्मणस्पतिर्ह्मपूता पुनातु माम् ॥
यदुच्छिष्टमभोज्यं च यद्वादुश्चरितं मम, सर्वां पुनन्तु
मामापो सताञ्च प्रतिग्रहꣳस्वाहा ॥
॥ अर्घ्यम् ॥ (एकवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ आकृष्ण्णेनरजसाव्वर्त्तमानो निवेशयन्नमृतम्मर्त्यञ्च ॥
हिरण्ण्ययेनसवितारथेनादेवोयाति भुवनानिपश्श्यन् ॥
ॐ मध्याह्नसन्ध्यायां रुद्र स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥ ॐ असावादित्यो ब्रह्म ॥
॥ जपार्णम् ॥
ॐ अनेन मध्याह्नसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ॥
॥ सन्ध्यार्पणम् ॥
ॐ अनेन मध्याह्नसन्ध्योपासनाख्येन कर्मणा भगवान् रुद्रस्वरूपी
परमेश्वरः प्रीयतां न मम ॥
ॐ तत्सद् ब्रह्मार्पणमस्तु ॥
त्रिराचमेत् ।
॥ इति मध्याह्नसन्ध्याप्रयोगः ॥
॥ अथ शुक्लयजुर्वेदीयसायंसन्ध्याप्रयोगः ॥
॥ सङ्कल्पः ॥
ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे
अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं
विष्णुवाप्तये सायंसन्ध्योपासनमहं करिष्ये ॥
॥ सरस्वत्यावाहनम् ॥
ॐ वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् ।
शङ्खचक्रगदापद्महस्तां गरुडवाहिनीम् ॥
वैष्ण्वीं विष्णुदैवत्यां विष्णुलोकनिवासिनीम् ।
आवाहयाम्यहं देवीमायान्तीं विष्णुमण्डलात् ॥
आग्च्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि ।
सरस्वति छन्दसा मातार्विष्णुयोनि नमोऽस्तुते ॥
॥ अम्बुप्राशनम् ॥ ॥ विनियोगः ॥
ॐ अग्निश्चमेत्यस्य नारायणः ऋषिः अग्निर्देवता अनुष्टुब्छ्न्दः
अम्बुप्राशने विनियोगः ॥
ॐ अग्निश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः
पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना
अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि
इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥
॥ अर्घ्यम् ॥ (त्रिवारं गायत्रीमन्त्रेण अर्घ्यं दद्यात्)
ॐ सायंसन्ध्यायां विष्णु स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।
इदमर्घ्यं दत्तं न मम ॥
॥ जपार्णम् ॥
ॐ अनेन सायंसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन
गायत्री देवी प्रीयतां न मम ॥
॥ सन्ध्यार्पणम् ॥
ॐ अनेन सायंसन्ध्योपासनाख्येन कर्मणा भगवान् विष्णुस्वरूपी
परमेश्वरः प्रीयतां न मम ॥
ॐ तत्सद् ब्रह्मार्पणमस्तु ॥
त्रिराचमेत् ।
॥ इति सायंसन्ध्याप्रयोगः ॥
Encoded and proofread by Krunal Makwana makwanakb at googlemail.com