त्रिसुपर्णसूक्तम्

त्रिसुपर्णसूक्तम्

महानारायणोपनिषदान्तर्गतं शान्तिपाठः । ह॒रिः॒ ॐ ॥ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्यर्य॒मा । शं न॒ इन्द्रो॒ बृ॒ह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः ॥ नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु॒ व॒क्तार᳚म् ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ । मा वि॑द्विषा॒वहै᳚ । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ त्रिसुपर्णमन्त्रः १ (महानारायणोपनिषदे अष्टत्रिंशोऽनुवाकः ।) ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् । यास्ते सो॑म प्र॒जा व॒त्सोऽभि॒ सो अ॒हम् । दुःष्वप्न॒हन् दु॑रुष्षह । यास्ते॑ सोम प्रा॒णाꣳस्ताञ्जु॑होमि ॥ १॥ त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒ स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति । ॐ ॥ २॥ त्रिसुपर्णमन्त्रः २ (महानारायणोपनिषद् एकोनचत्वारिंशोऽनुवाकः ।) ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ॥ १॥ अ॒द्यानो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् । परा᳚ दुःष्वप्नि॑यꣳ सुव ॥ २॥ विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव । यद्भ॒द्रं तन्म॒ आसु॑व ॥ ३॥ मधु॒वाता॑ ऋताय॒ते मधु॒क्षरन्ति सिन्ध॑वः । माध्वी᳚र्नः स॒न्त्वोष॑धीः ॥ ४॥ मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वꣳ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता ॥ ५॥ मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥ ६॥ य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । भ्रूण॒ह॒त्यां वा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्मणास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रा॒त्प॒ङ्क्तिं पुन॑न्ति । ॐ ॥ ७॥ त्रिसुपर्णमन्त्रः ३ (महानारायणोपनिषदे चत्वारिंशोऽनुवाकः ।) ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ॥ १॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृद्ध्रा॑णाꣳ स्वधि॑ति॒र्वना᳚ना॒ꣳ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥ २॥ ह॒ꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑तसद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ ३॥ ऋ॒चे त्वा॑ ऋ॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेनाः᳚ । अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ॥ ४॥ हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् । तस्मि᳚न्त्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः । तस्या॑सते॒ ह॑रयः स॒प्त तीरे स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा᳚म् ॥ ५॥ य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् । वी॒र॒ह॒त्यां वा ए॒ते घ्नन्ति । ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒हस्रात् प॒ङ्क्तिं पुन॑न्ति । ॐ ॥ ६॥ ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्यर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी॑द्व॒क्तार᳚म् ॥ ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्वि ना॒वधीतमस्तु॒ । मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

त्रिसुपर्ण मन्त्राः

शान्तिपाठः । हरिः ॐ ॥ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ त्रिसुपर्णमन्त्रः १ (महानारायणोपनिषदे अष्टत्रिंशोऽनुवाकः ।) ब्रह्ममेतु माम् । मधुमेतु माम् । ब्रह्ममेव मधुमेतु माम् । यास्ते सोम प्रजा वत्सोऽभि सो अहम् । दुःष्वप्नहन् दुरुष्षह । यास्ते सोम प्राणाꣳस्ताञ्जुहोमि ॥ १॥ त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । ब्रह्महत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आ सहस्रात् पङ्क्तिं पुनन्ति । ॐ ॥ २॥ त्रिसुपर्णमन्त्रः २ (महानारायणोपनिषद् एकोनचत्वारिंशोऽनुवाकः ।) ब्रह्म मेधया । मधु मेधया । ब्रह्ममेव मधु मेधया ॥ १॥ अद्यानो देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्नियꣳ सुव ॥ २॥ विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं तन्म आसुव ॥ ३॥ मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ ४॥ मधु नक्तमुतोषसि मधुमत्पार्थिवꣳ रजः । मधुद्यौरस्तु नः पिता ॥ ५॥ मधुमान्नो वनस्पतिर्मधुमाꣳ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥ ६॥ य इमं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । भ्रूणहत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आसहस्रात्पङ्क्तिं पुनन्ति । ॐ ॥ ७॥ त्रिसुपर्णमन्त्रः ३ (महानारायणोपनिषदे चत्वारिंशोऽनुवाकः ।) ब्रह्म मेधवा । मधु मेधवा । ब्रह्ममेव मधु मेधवा ॥ १॥ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृद्ध्राणाꣳ स्वधितिर्वनानाꣳ सोमः पवित्रमत्येति रेभन् ॥ २॥ हꣳसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ ३॥ ऋचे त्वा ऋचे त्वा समित्स्रवन्ति सरितो न धेनाः । अन्तर्हृदा मनसा पूयमानाः । घृतस्य धारा अभिचाकशीमि ॥ ४॥ हिरण्ययो वेतसो मध्य आसाम् । तस्मिन्त्सुपर्णो मधुकृत् कुलायी भजन्नास्ते मधु देवताभ्यः । तस्यासते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥ ५॥ य इदं त्रिसुपर्णमयाचितं ब्राह्मणाय दद्यात् । वीरहत्यां वा एते घ्नन्ति । ये ब्राह्मणास्त्रिसुपर्णं पठन्ति । ते सोमं प्राप्नुवन्ति । आसहस्रात् पङ्क्तिं पुनन्ति । ॐ ॥ ६॥ ॐ शं नो मित्रः शं वरुणः । शं नो भवत्यर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
% Text title            : trisuparNasUktam
% File name             : trisuparNasUktam.itx
% itxtitle              : trisuparNasUktam
% engtitle              : trisuparNasUktam
% Category              : veda, sUkta, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : This sUkta consists of three Mantras from mahAnArAyaNopaniShad or yAjnikyupaniShat , taittirIyasaMhitA
% Indexextra            : (English 1, 2, Kannada Videos 1, 2, 3, 4, 5)
% Latest update         : February 23, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org