श्रीकृष्णानुस्मृतिः

श्रीकृष्णानुस्मृतिः

(अनुस्मृतिस्तोत्रम्) युधिष्ठिरः-- पितामह महाप्राज्ञ सर्वशास्त्रविशारद । प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः ॥ १॥ किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते । प्राप्नुयात् परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥ २॥ भीष्मः साक्तिसहितः सूक्ष्म उक्तः प्रश्नस्त्वयानघ । श‍ृणु चावहितो राजन् नारदेन पुरा श्रुतम् ॥ ३॥ पुरा नारायणं देवं नारदः परिपृष्टवान् । त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम् ॥ ४॥ आहुर्वेद्यं परं धाम ब्रह्मादिकमलोद्भवम् । भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ॥ ५॥ कथं भक्तैर्विचिन्त्योऽसि योगिभिर्देहमोक्षिभिः । किं जल्प्यं किं जपन्नित्यं काल्यमुत्थाय मानवः ॥ ६॥ कथं युञ्जन् सदा ध्यायेद्भहि तत्त्वं सनातनम् । श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयम् । प्रोवाच भगवान् विष्णुर्नारदं वरदः प्रभुः ॥ ७॥ श्रीभगवानुवाच । हन्त ते कथयिष्यामि हीमां दिव्यामनुस्मृतिम् । यामधीत्य प्रयाणे तु मदावायोपपद्यते ॥ ८॥ ओङ्कारमग्रतः कृत्वा मां नमस्कृत्य नारदः । एकाग्रः प्रयतो भूत्वा चेम मन्त्रमुदीरयेत् ॥ ९॥ ॐ नमो भगवते वासुदेवाय । इत्युक्तो नारदः प्राह प्राञ्जलिः प्रयतः स्थितः । सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् ॥ १०॥ नारदः-- अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् । प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् ॥ ११॥ पुराणं प्रभवं नित्यमक्षयं लोकसाक्षिणम् । प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥ १२॥ लोकनाथं सहस्राक्षमद्भुतं परमं पदम् । भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥ १३॥ स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् । पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ॥ १४॥ हिरण्यगर्भममृतं भूगर्भं परतः परम् । प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् ॥ १५॥ सहस्रशीर्षं पुरुषं महान्तं तत्त्वभावनम् । प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ १६॥ नारायणं च प्राणर्षिं योगात्मानं सनातनम् । संस्थानं सर्वतत्त्वानां प्रपद्ये ध्रुवमीश्वरम् ॥ १७॥ यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् । चराचरगुरुर्विष्णुः स मे देवः प्रसीदतु ॥ १८॥ यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः पितामहः । ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु ॥ १९॥ यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे । ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे ॥ २०॥ आभूतसम्प्लवे चैव प्रलीने प्रकृतौ महान् । एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥ २१॥ चतुर्भिश्च चतुर्मिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतुः ॥ २२॥ पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये । गुणाकारः स मे विष्णुर्वासुदेवः प्रसीदतु ॥ २३॥ अग्रीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् । यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥ २४॥ योगावास नमस्तेऽस्तु सर्वावास वरप्रद । यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमोऽस्तु ते ॥ २५॥ चतुर्मूर्ते परं धाम लक्ष्म्यावास वरार्चित । सर्वावास नसस्तेऽस्तु वासुदेवः प्रधानकृत् ॥ २६॥ अजस्त्वमगमः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत् । (अजस्त्वमगमः नामयः) त्रिगतः पञ्चकालज्ञो नमस्ते ज्ञानसागर ॥ २७॥ अव्यक्ताद्व्यक्तमुत्पन्नं व्यक्ताद्यरत्वपरोऽक्षरः । यस्मात् परतरं नास्ति तमस्मि शरणं गतः ॥ २८॥ न प्रधानो न च महान् पुरुषश्चेतनो यजः । अनयोर्यः परतरस्तमस्मि शरणं गतः ॥ २९॥ चिन्तयन्तो हि यन्नित्यं ब्रह्मेशानादयः प्रभुम् । निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥ ३०॥ जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः । यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥ ३१॥ एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः । आग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गातः ॥ ३२॥ सोमार्काग्निमयं तेजो या च तारामयीद्युतिः । दिवि सञ्जायते योऽयं स महात्मा प्रसीदतु ॥ ३३॥ गुणादिनिर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः । सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु ॥ ३४॥ अव्यक्तं समधिष्ठाता ह्यचिन्त्यः सदसत्परः । अस्थितिः प्रकृतिः श्रेष्ठः स महात्मा प्रसीदतु ॥ ३५॥ क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः । महान् गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥ ३६॥ सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता । भूतबाह्या च या दीप्तिः स मे विष्णुः प्रसीदतु ॥ ३७॥ नमस्ते सर्वतः सर्व सर्वतोऽक्षिशिरोमुख । निर्विकार नमस्तेऽस्तु साक्षी क्षेत्री ध्रुवस्थितिः ॥ ३८॥ अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे । ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते ॥ ३९॥ रागद्वेषविनिर्मुक्ताः कामक्रोधविवर्जिताः । आन्यभक्ता विजानन्ति किं पुनर्मारका द्विजाः (?) ॥ ४०॥ एकान्तिनो हि निर्द्वन्द्वा निराशीः कर्मकारिणः । ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ॥ ४१॥ अशरीरं शरीरस्थं समं सर्वेषु देहिषु । पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्रविशन्त्युत ॥ ४२॥ अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च । त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि ॥ ४३॥ एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् । समोऽसि सर्वभूतेषु न ते द्वेष्योऽरित न प्रियः ॥ ४४॥ समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा । चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ॥ ४५॥ त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव । स्रष्टा भोक्तासि कूटस्थो ह्यतत्त्वं तत्त्वसंज्ञितः ॥ ४६॥ अकर्महेतुरचलः पृथगात्मा व्यवस्थितः । न ते भूतेषु संयोगो भूततत्त्वगुणातिगः ॥ ४७॥ अहङ्कारेण बुद्ध्या वा न मे योगस्त्रिभिर्गुणैः । न मे धर्मोऽस्त्यधर्मो वा नारम्भो जन्म वा पुनः ॥ ४८॥ जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वग । विषयैरिन्द्रियैर्वापि न मे भूयः समागमः ॥ ४९॥ पृथिवीं यातु मे घ्राणं या तु मे रसना जलम् । रूपं हुताशनं यातु स्पर्शो यातु च मारुतम् ॥ ५०॥ श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः । इन्द्रियाण्यपि संयान्तु स्वां स्वां योनिं यथायथम् ॥ ५१॥ पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् । वायुराकाशमप्येतु मनश्चाकाश एव च ॥ ५२॥ अहङ्कारं मनो यातु मोहनं सर्वदेहिनाम् । अहङ्कोरस्ततो बुद्धिं बुद्धिरव्यक्त मेव च ॥ ५३॥ प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते । वियोगः सर्वकरणैर्गुणभूतैस्तु मे भवेत् ॥ ५४॥ निष्केवलं पदं देव काङ्क्षेऽहं परमं तव । एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत् पुनः ॥ ५५॥ त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भावस्त्वत्परायणः । त्यामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥ ५६॥ पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम् । अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु ॥ ५७॥ अनुध्यातोऽसि देवेश न मे जन्म भवेत् पुनः । तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥ ५८॥ नोपतिष्टन्तु मां सर्वे व्याधयः पूर्वसञ्चिताः । अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥ ५९॥ श्रीभगवानुवाच- अहं भगवतस्तस्य मम चासौ सनातनः । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६०॥ कर्मेन्द्रियाणि संयस्य पञ्चबुद्धीन्द्रियाणि च । दशेन्द्रियाणि मनसि ह्यहङ्कारे तथा मनः ॥ ६१॥ अहङ्कारं ततो बुद्धौ बुद्धिमात्मनि योजयेत् । यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बोधेत् परात् परम् ॥ ६२॥ ममायमिति यस्याहं येन सर्वमिदं ततम् । आत्मनात्मनि संयोज्य परमात्मन्यनुस्मरेत् ॥ ६३॥ ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् । मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् ॥ ६४॥ अपि पापसमाचारः स याति परमां गतिम् । ॐ नमो भगवते तस्मै देहिनां परमात्मने ॥ ६५॥ नारायणाय भक्तानामेकनिष्टाय शाश्वते । इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः ॥ ६६॥ स्वपन् विबुध्यंश्च पठेद्यत्र तत्र समाहितः । पौर्णमास्याममावास्यां च द्वादश्यां च विशेषतः ॥ ६७॥ श्रावयेच्छ्रद्ध्धानानां मद्भक्तानां विशेषतः । यद्यहङ्कारमाश्रित्य यज्ञदानताःक्रियाः ॥ ६८॥ कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं हि तत् । अभ्यर्चयन् पितॄन देवान पठन् जुह्वत् बलिं ददत् ॥ ६९॥ ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् । यज्ञो दान तपश्चैव पावनानि मनीषिणाम् ॥ ७०॥ यज्ञं दानं तपस्तस्मात् कुर्यादाशीर्विवर्जितः । नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ॥ ७१॥ तस्माक्षयो भवेल्लोकः श्वपाकस्यापि नारद । (तस्याक्षयो) किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ॥ ७२॥ श्रद्धावन्तोऽनसूयन्तस्ते मां यान्ति मदाश्रिताः । कर्माण्याद्यन्तवन्तीह मद्भक्तो नान्तमश्नुते ॥ ७३॥ मामेव तस्मादेवर्षे ध्याहि नित्यमतन्द्रितः । अवाप्स्यसि ततः सिद्धिं द्रक्ष्यसे च पदं मम ॥ ७४॥ अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम् । कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥ ७५॥ तस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम् । एवं दत्त्वा नरश्रेष्ठः श्रेयो वीर्यं च विन्दति ॥ ७६॥ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ ७७॥ भीष्मः उवाच । एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा । यदुवाच पुरा शम्भुस्तदुक्तं तव सुव्रत ॥ ७८॥ त्वमप्येकमना भूत्वा ध्याहि ध्येयं गुणातिगम् । भजस्व सर्वभावेन परमात्मानमव्ययम् ॥ ७९॥ श्रुत्देदं नारदो वाक्यं दिव्यं नारायणेरितम् । अत्यन्तभक्तिमान् देवमेकान्तित्वमुपेयिवान् ॥ ८०॥ नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् । इदं जपन् वै प्राप्नोति तद्विष्णोः परमं पदम् ॥ ८१॥ किं तस्य बहुभिर्मन्त्रैर्यस्य भक्तिर्जनार्दने । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ८२॥ इमां रहस्यां परमामनुस्मृती- मधीत्य बुद्धिं लभते च नैष्ठिकीं विहाय दुःखान् प्रविमुच्य सङ्कटात् स वीतरागो विचरेन्महीमिमाम् ॥ ८३॥ इति श्रीकृष्णानुस्मृतिः सम्पूर्णा । (अनुस्मृतिस्तोत्रम्) Proofread by Rajesh Thyagarajan
% Text title            : Shri Krishnanusmritih 05 07
% File name             : kRRiShNAnusmRRitiH.itx
% itxtitle              : kRiShNAnusmRitiH athavA anusmRitistotram
% engtitle              : kRiShNAnusmRitiH
% Category              : vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-07
% Indexextra            : (Scan, Hindi)
% Latest update         : October 9, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org