प्रातःस्मरणाष्टकम्

प्रातःस्मरणाष्टकम्

(वसन्ततिलका वृत्तम्) प्रातः स्मरामि वृषपुत्र-पदारविन्दं पापौघ-पापिजनपातक-पुञ्जदाहम् । मुक्तैर्महामुनिगणैर्महनीयमाद्यं सत्सङ्गिनां परममङ्गलमार्तिनाशम् ॥ १॥ प्रातः स्मरामि सुखशान्तिनिदानहेतुं कल्याणकारि-गुणसागर-दिव्यरूपम् । स्वानेक-जन्मसुकृतै-रवलोकनीयं श्रीधर्मपुत्र-पदमात्मनि सन्दधामि ॥ २॥ प्रातर्भजामि भजनीय-भवाब्धिसेतुं संसारिणां सकलविघ्न-विनाशदक्षम् । वेदान्तवेद्य-शुभषोडश-चिन्हलक्ष्यं ध्यायामि धर्मतनयाङ्घ्रियुगं धियाहम् ॥ ३॥ प्रातर्भजामि भवभीतिहरं वरेण्यं ध्यानासनादि-नियमैश्च विना समाधिम् । पापात्मनां सुकृतिना-मपिकारयन्तं तं नौमि धर्मतनयं शिरसा प्रणम्य ॥ ४॥ प्रातर्नमामि शिरसा निगमैक-गम्यं ब्रह्मेन्द्रशर्व-विबुधादिभिरप्यगम्यम् । उत्पत्ति-संस्थितिलयादि-निदानमेकं सञ्चिन्तयामि सततं हरिकृष्णदेवम् ॥ ५॥ प्रातर्नमाम्यमित-दुष्टनिबर्हणाय सद्धर्ममर्म-परिपालन-कारणाय । ब्राह्मण्य-वेदपथ-गोसदनुग्रहाय प्रादुर्बभूव भुवि भक्तिवृषाङ्गतोऽसौ ॥ ६॥ प्रातर्नमामि नमनीय-निजैकधाम्नो दुर्वाससा विहितशाप-निदानमेत्य । घोरे कलौ विषयि पामर-जीवजातं मुक्तैः समं समकरोदवतीर्य यस्तम् ॥ ७॥ प्रातर्नमन्ति पुलकाङ्कित-सर्वगात्राः प्रेम्णा सदैकमनसा-चलचेतसा ये । ध्यात्वा स्वकीयहृदये हरिकृष्णमूर्तिं ते यान्ति धाम विशदं क्षरभावशून्यम् ॥ ८॥ प्रातर्विहाय शयनं स्थिरचेतसा यः श्लोकाष्टकं पठति नित्यमनन्यभक्त्या । स्तोत्रं स्वमङ्गलकरं गिरिजाशिवोक्तं पुण्याहमेति निखिलं नहि तस्य विघ्नः ॥ ९॥ इति श्रीगिरिजाशङ्करशास्त्रीविरचितं प्रातःस्मरणाष्टकं सम्पूर्णम् ।
% Text title            : Pratahsmarana Ashtakam
% File name             : prAtaHsmaraNAShTakam.itx
% itxtitle              : prAtaHsmaraNAShTakam (girijAshaNkarashAstrIvirachitam)
% engtitle              : prAtaHsmaraNAShTakam
% Category              : vishhnu, svAminArAyaNa, krishna, suprabhAta, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : girijAshankarashAstrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Gujarati, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org