अनुभवनिवेदनम्

अनुभवनिवेदनम्

अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्ट्या निश्चलतारया बहिरसौ पश्यन्नपश्यन्नपि । मुद्रेयं खलु शाम्भवी भवति सा युष्मत्प्रसादाद्गुरो शून्याशून्यविवर्जितं भवति यत् तत्त्वं पदं शाम्भवम् ॥ १॥ अर्धोद्धाटितलोचनः स्थिरमना नासाग्रदत्तेक्षण- श्चन्द्रार्कावपि लीनतामुपगतौ त्रिस्पन्दभावान्तरे । ज्योतीरूपमशेषबाह्यरहितं चैकं पुमांसं परं तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ २॥ शब्दः कश्चन यो मुखादुदयते मन्त्रः स लोकोत्तरः संस्थानं सुखदुःखजन्मवपुषो यत्कापि मुद्रैव सा । प्राणस्य स्वरसेन यत्प्रवहणं योगः स एवाद्भुतः शाक्तं धाम परं ममानुभवतः किन्नाम न भ्राजते ॥ ३॥ मन्त्रः स प्रतिभाति वर्णरचना यस्मिन्न संलक्ष्यते मुद्रा सा समुदेति यत्र गलिता कृत्स्ना क्रिया कायिकी । योगः स प्रथते यतः प्रवहणं प्राणस्य संक्षीयते त्वद्धामाधिगमोत्सवेषु सुधियां किं किं न नामाद्भुतम् ॥ ४॥ ॥ इति श्रीअभिनवगुप्तपादाचार्यकृतं अनुभवनिवेदनं सम्पूर्णम् ॥ Encoded and proofread by Ruma Dewan
% Text title            : Anubhavanivedanam by Abhinavagupta
% File name             : anubhavanivedanam.itx
% itxtitle              : anubhavanivedanam (abhinavaguptavirachitam)
% engtitle              : anubhavanivedanam by Abhinavagupta
% Category              : yoga, abhinavagupta
% Location              : doc_yoga
% Sublocation           : yoga
% Author                : Abhinavagupta
% Language              : Sanskrit
% Subject               : Hinduism/philosophy/advaita
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description-comments  : from Abhinavastotravali
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org