प्रियकरः

प्रियकरः

श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात (श्रुत्वा नामापि यस्य) दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । (भवति पुनरिदं, चन्द्रकान्तोऽनुकारि, कान्तानुसारि) तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कथञ्चित् ॥ (भवति मयि) (अमरुशतकम् ५८. संस्कृतकवि अमरु) प्रियकरः प्रियकरौ प्रियकराः प्रथमा । प्रियकरं प्रियकरौ प्रियकरां अद्वितीया ॥ तव न जाने न जाने हृदयं मम पुनः कामो दिवापि रात्रिमपि । निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङगानि ॥ (शकुन्तला प्रोक्तम्) (महाकवि कलिदासस्य अभिज्ञानशाकुन्तलम् अंक ३) प्रियकरः प्रियकरौ प्रियकराः प्रथमा । प्रियकरं प्रियकरौ प्रियकरां अद्वितीया ॥ इदमनन्यपरायणमन्यथा, हृदयसन्निहिते हृदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ (राजा दुष्यन्तप्रोक्तम्) (महाकवि कलिदासस्य अभिज्ञानशाकुन्तलं अङ्क ३) हे प्रिया हे प्रिये हे प्रियाः सुन्दरि । श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कथञ्चित् ॥ प्रेयसी प्रेयसौ प्रेयस्यः प्रथमा । प्रेयसीं प्रेयसौ प्रेयसीः अद्वितीया ॥ प्रियकरः प्रियकरौ प्रियकराः प्रथमा । प्रियकरं प्रियकरौ प्रियकरां अद्वितीया ॥ Lyricist: Amaru (Amarushataka) and Kalidas (Shakuntal) Amarushatakam - When I hear the name of my dearest one, the hair bristle thickly all over my body; when I see his moon-like face, this my body behaves like the oozing moon-stone ; and when he comes and steps close enough to hold me in a passionate embrace, the thought of sulkiness vanishes from my adamant heart. ( 58 ) https://archive.org/details/amarushataka/page/n107/mode/1up संस्कृतम् - यस्य प्रियस्य नाम नामधेयं श्रुत्वा निशम्यापि वपुः यद्यस्मात्कारणात् समन्तात् सर्वतः स्फुटघनपुलकं व्यक्तसान्द्ररोमाञ्चं जायते भबति । किं च यस्याननेन्दुं मुखचन्द्रं दृष्ट्वावलोक्य इदं वपुरेतच्छरीरं चन्द्रकान्तानुकारि चन्द्रकान्तमनुकरोतीति चन्द्रकान्तानुकारि तद्वत् स्विन्नं भवतीत्यर्थः । तस्मात् तस्मिन् प्राणनाथे प्राणेश्वरे आगत्य कण्ठग्रहनिकटपदस्यायिनि सति कण्ठस्य गलस्य ग्रहो ग्रहणमालिङ्गनमित्यर्थः । तस्य निकटपदं समीपस्थानं तत्र तिष्ठतीति स्थायि तस्मिन् कथंचित् केनापि प्रकारेण वज्रमय्या कुलिशसदृश्याः आरोपितकाठिन्यायाः इत्यर्थः । मम पुनर्मानस्य कोपस्य चिन्ता स्मृतिर्भमा विहता भवति कथं मानः क्रियते । पुनः शब्दो वाक्यालंकारे । अल अपराधिनि प्रिये तस्मिन् अवश्यं मानः कर्तव्य इति प्रोत्साहिसा सती आत्मनः असामर्थ्य नायिका कथयतीत्यभिप्रायः । अत्र नायिका स्वीया मध्य च । नायकः शठः । आत्मोपक्षेपरूपं श‍ृङ्गारि नर्म । जातिरलंकारः । Shakuntalam - अन्वय, सरल शब्दार्थ, हिन्दी अनुवाद सम्स्कृतटीका, विवृति Shakuntala page 201 https://archive.org/details/fqha\_abhigyana-shakuntalam-edited-by-krishna-kant-shastri-1975-kanpur-bharatiya-prakashan/page/२०१/mode/1up Dushyanta page 207 https://archive.org/details/fqha\_abhigyana-shakuntalam-edited-by-krishna-kant-shastri-1975-kanpur-bharatiya-prakashan/page/२०७/mode/1up
% Text title            : Priyakarah
% File name             : priyakaraH.itx
% itxtitle              : priyakaraH
% engtitle              : priyakaraH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Marathi movie YZ
% Indexextra            : (Video)
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org