आत्मानुसन्धानम्

आत्मानुसन्धानम्

त्रय्यन्तततिसंसिद्धशुद्धविद्यैकगोचरः । अनाद्यन्तः परात्मासौ जयत्यानन्दसुन्दरः ॥ १॥ श्रीमत्परशिवेन्द्रश्रीदेशिकानां वयं मुदा । अद्वैतानन्दमाध्वीकमङ्घ्रिपद्ममुपास्महे ॥ २॥ श्रीदेशिकोक्तवेदान्तनामसाहस्रमध्यगान् । कांश्चिन्नाममणीन्पद्यदामभिर्ग्रथयाम्यहम् ॥ ३॥ अच्युतोऽहमनन्तोऽहमतर्क्योऽहमजोऽस्म्यहम् । अव्रणोऽहमकामोऽहमसङ्गोऽस्म्यभयोऽस्म्यहम् ॥ ४॥ अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमव्ययः । अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥ ५॥ अक्षरोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । अप्राणोऽहममूर्तोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ ६॥ अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः । अगोत्रोऽहममात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥ ७॥ अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥ ८॥ अवायुरस्म्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ ९॥ अरजस्कोऽतमस्कोऽहमसत्त्वोऽस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ १०॥ अद्वैतोऽहमपूर्वोऽहमबाह्योऽहमनन्तरः । अश्रोत्रोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ ११॥ अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमक्षयः ॥ १२॥ अविद्याकार्यहीनोऽहमवाङ्मनसगोचरः । अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यतिज्वलन् ॥ १३॥ आदिमध्यान्तहीनोऽहमाधारोऽस्म्यहमाततः । आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥ १४॥ आनन्दामृतरूपोऽहमात्मसंस्थोऽहमान्तरः । आप्तकामोऽहमाकाशात्पर आत्मेश्वरोऽस्म्यहम् ॥ १५॥ ईशानोऽस्म्यहमीड्योऽहमहमुत्तमपूरुषः । उत्कृष्टोऽहमुपद्रष्टाहमुत्तरतरोऽस्म्यहम् ॥ १६॥ केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । गुहाशयोऽहं गुप्तोऽहं चक्षुषश्चक्षुरस्म्यहम् ॥ १७॥ चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । ज्योतिर्भयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ १८॥ तमसः साक्ष्यहं तुर्यात्तुर्योऽहं तमसः परः । दिव्यो देवोऽस्मि दुर्दर्शो द्रष्टा ध्येयो ध्रुवोऽस्म्यहम् ॥ १९॥ नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥ २०॥ निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ २१॥ पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्रज्ञाप्रपञ्चोपशमोऽस्म्यहम् ॥ २२॥ परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः । पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ २३॥ प्रज्ञात्माहं प्रशान्तोऽहं प्रकाशः परमेश्वरः । बहुधा चिन्त्यमानोऽहमहं ब्रह्मादिवन्दितः ॥ २४॥ बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् । महादेवो महानस्मि महाज्ञेयो महेश्वरः ॥ २५॥ विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ २६॥ विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । शुद्धोऽस्मि शुक्रः शान्तोऽहं शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ २७॥ सर्वभूतान्तरात्माहमहमस्मि सनातनः । सर्वेश्वरोऽहं सर्वज्ञः सूक्ष्मः सर्वगतोऽस्म्यहम् ॥ २८॥ अहं सकृद्विभातोऽहं स्वे महिम्नि प्रतिष्ठितः । सर्वान्तरः स्वयञ्ज्योतिः सर्वाधिपतिरस्म्यहम् ॥ २९॥ सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् । समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः ॥ ३०॥ सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः । स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् ॥ ३१॥ सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् । सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि सद्घनः ॥ ३२॥ सत्यस्वरूपः सन्मात्रः सिद्धः सर्वात्मकोऽस्म्यहम् । सर्वाधिष्ठानसन्मात्रस्वात्मा बन्धहरोऽस्म्यहम् ॥ ३३॥ सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् । स्वतन्त्रोऽस्मि सुविस्पष्टः सुविभातोऽस्म्यहं हरिः ॥ अहं हरो हृधिस्थोऽहं हेतुदृष्टान्तवर्जितः । क्षेत्रज्ञः परमात्माहं श्रीमद्देशिकसूक्तितः ॥ ३५॥ इत्थमात्मानुसन्धानपरो यः पुरुषो भवेत् । सोऽविद्याक्लेशनिर्मुक्तो ब्रह्मैव भवति स्वयम् ॥ ३६॥ इत्यात्मानुसन्धानं समाप्तम् ॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं आत्मानुसन्धानं सम्पूर्णम् । Proofread by Sunder Hattangadi
% Text title            : AtmAnusandhAnam
% File name             : AtmAnusandhAnam.itx
% itxtitle              : AtmAnusandhAnam (sadAshivendravirachitam)
% engtitle              : AtmAnusandhAnam
% Category              : major_works, sadAshivabrahmendra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Sadashivendra Sarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Scan)
% Latest update         : December 2, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org