पूर्वम्: २।३।५७
अनन्तरम्: २।३।५९
 
प्रथमावृत्तिः

सूत्रम्॥ दिवस्तदर्थस्य॥ २।३।५८

पदच्छेदः॥ दिवः ६।१ ६० तदर्थस्य ६।१ ६० कर्मणि ७।१ ५२ षष्ठी १।१ ५०

काशिका-वृत्तिः
दिवस् तदर्थस्य २।३।५८

व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर् भवति। शतस्य दीव्यति। सहस्रस्य दीव्यति। तदर्थस्य इति किम्? ब्राह्मनं दीव्यति। योगविभाग उत्तरार्थः।
न्यासः
दिवस्तदर्थस्य। , २।३।५८

"ब्राआहृणान् दीव्यति" इति। स्तौतीत्यर्थः। "हलि च" ८।२।७७ इति दीर्घः। यदि तदर्थस्यैव भविष्यति, पूर्वयोग एव दिवो ग्रहणं कर्त्तुं युक्तं स्यात्। तत्किमर्थो योगविभाग इत्यत आङ-- "योगविभाग उत्तरार्थः" इति॥
बाल-मनोरमा
दिवस्तदर्थस्य ६११, २।३।५८

दिवस्तदर्थस्य पूर्वसूत्रे निर्दिष्टव्यवह्मपणौ तच्छब्देन परामृश्येते। तयोः=व्यवह्मपणोरर्थ एवार्थो यस्येति विग्रहः। तदाह--द्यूतार्थस्येति। द्यूतमक्षक्रीडनेन ग्रहणमर्थो यस्य दिव इति विग्रहः। क्रयेति। क्रयविक्रयविषयकमूल्यसंवादोऽर्थो यस्यदिव इति बहुव्रीहिः। कर्मणि षष्ठीति। इह शेष इति नानुवर्तते, व्याख्यानादिति भावः। तथाच कर्मणः शेषत्वविवक्षाऽभावात् "षष्ठी शेषे" इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम्। तद्ध्वनयन्नुदाहरति--शतस्य दीव्यतीति। शतमक्षक्रीडनेन, क्रयविक्रयविषयकमूल्यसंवादेन वा गृह्णातीत्यर्थः। अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः। अत एव "द्वितीया ब्राआहृणे" इत्युत्तरसूत्रे "गामस्य तदहः सभायां दीव्येयुः" इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थ"मित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः।

तत्त्व-बोधिनी
दिवस्तदर्थस्य ५४७, २।३।५८

दिवस्तद। तच्छब्देन व्यवह्मपणौ परामृश्येते, तौ च द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वऽसूत्रे गृहीतावित्याशयेनाह---द्यूते इति। पूर्वसूत्रे एव दिवेः पाठे तदर्थस्येति न कर्तव्यमिति यद्यपि लाघवं, ततावि योगाविभाग उत्तरार्थः। कर्मणीति। इह शेष इति न सम्बध्यते, उत्तरसूत्रे विकल्पारम्भासामथ्र्यात्। अन्यथा षष्ठ()आ विकल्पितायां तया मुक्ते शेषे विभक्त्यन्तरस्याऽप्राप्त्या वृथैव विकल्पारम्भः स्यादिति भावः। अन्ये त्वाहुः--लाघवात्पूर्वसूत्रे एव दिवो ग्रहणे कर्तव्ये पृथग्योगकरणसामथ्र्यादत्र शेष इति न सम्बध्यते। न चोत्तरार्थत्वापृथग्योगस्य नोक्तार्थज्ञापकत्वमिति वाच्यम्। सङ्कोचे मानाऽभावेन फलद्वयस्यापि सुवचत्वादिति। शेष इत्यस्याऽसम्बन्धादिह त्रिसूत्र्यं तिङन्तमुदाहरति--शतस्य दीव्यतीति।