पूर्वम्: ३।२।१४१
अनन्तरम्: ३।२।१४३
 
सूत्रम्
संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज- परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह- दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज- भजातिचरापचरामुषाभ्याहनश्च॥ ३।२।१४२
काशिका-वृत्तिः
संपृचानुरुधाऽङ्यमाऽङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाऽक्रीडविविचत्यजरजभजातिचरापचराऽमुषाभ्याहनश् च ३।२।१४२

घिनुणनुवर्तते। संपृचादिभ्यो धातुभ्यो घिनुण् भवति तच्छीलादिषु। पृची सम्पर्के इति रुधादिर् गृह्यते नत्वदादिर् लुग्विकरणत्वात्। परिदेविर्भ्वादिर्गृह्यते देवृ देवने इति। क्षिप प्रेरणे दिवादिस्तुदादिश्च सामानेन गृह्यते। युज समाधौ दिवादिः, युजिर् योगे रुधादिः द्वयोरपि ग्रहणम्। रञ्ज रागे इत्यस्य निपातनादनुनासिकलोपः। संपर्की। अनुरोधी। आयामी। आयासी। परिसारी। संसर्गी। परिदेवी। संज्वारी। परिक्षेपी। परिराटी। परिवादी। परिदाही। परिमोही। दोषी। द्वेषी। द्रोही। दोही। योगी। आक्रीडी। विवेकी। त्यागी। रागी। भागी। अतिचारी। अपचारी। आमोषी। अभ्याघाती।
न्यासः
सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च। , ३।२।१४२

"पृची सम्पर्के" (धा।पा।१४६२) सम्पूर्वः। "रुधिर् आवरणे" (धा।पा।१४३८) अनुपूर्वः;"यम उपरमे" (धा।पा।९८४), "यसु प्रयत्ने" (धा।पा।१२१०) आङपूर्वः,"सृज विसर्गे" (धा।पा।११७८), "ज्वर रोगे" (धा।पा।७७६) सम्पूर्वः;"क्षिप प्रेरणे" (धा।पा।१२८५), "रट परिभाषणे" (धा।पा।२९७), "वद वक्ताव्यां वाचि" (धा।पा।१००९), "दह भस्मीकरणे" (धा।पा।९९१), "मुह वैचित्त्ये" (धा।पा।११९८) परिपूर्वः, "दुष वैकृत्ये" (धा।पा।११८५), "द्विष अप्रीतौ" (धा।पा।१०१३), "द्रुह जीघांसायाम्" (धा।पा।११९७),"दुह प्रपूरणे" (धा।पा।१०१४), "क्रीडृ विहारे" (धा।पा।३५०) आङपूर्वः, "विजिर् पृथग्भावे" (धा।पा।१०९४) विपूर्वः, "त्यज {हानौ इत्येव-धा।पा} वयोहानौ" (धा।पा।९८६), "रञ्ज रागे" (धा।पा।९९९), "भज सेवायाम्" (धा।पा।९९८), "चर गत्यर्थ" (धा।पा।५५९) अतिपूर्वः, स एवानुपूर्वः, "मुष स्तेये" (धा।पा।१५३०) आङपूर्वः, "हन हिंसागत्योः" (धा।पा।१०१२) अभ्याङपूर्वः। शरे()षा वृत्तावेव निर्दिष्टाः। "न त्वदादिः"इति। "गृह्रते"इति सम्बध्यते। आदादिकः कस्मान्न गृह्रत इत्याह-- आदादिकस्तु लुग्विकरणः, तस्मात् स न गृह्रते। "परिदेविर्भ्वादिः" इति। "गृह्रते" इति सम्बन्धः। अथ परिदिव#ए#ः क्रीडाद्यर्थस्य ण्यन्तस्य ग्रहणं कस्मान्न भवति? अण्यन्तैरितरैः साहचर्यात्। "सामान्येन गृह्रते" इति। विशेषाभावात्। "द्वयोरपि ग्रहणम्" इति। तत एव हेतोः। "निपातनादनुनासिकलोपः" इति। "त्यजरज"इति सूत्रे निरनुनासिकस्योच्चारणमेव निपातनम्। "सम्पर्की" इति। लघूपधगुणः। "आयामी" इति। "अत उपधायाः" ७।२।११६ इति वृद्धिः। "परिसारी" इति। अत्रापि "अचो ञ्णिति" ७।२।११५ इति वृद्धिः। "अभ्याघाती" इति। पूर्ववद्()घत्वतत्वे॥
बाल-मनोरमा
संपृचानुरुधाड�माड�सपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ९२४, ३।२।१४२

संपृचानु। संपृच, अनुरुध, आड()म, आड()स, परिसृ, संसृज, परिदेवि, संज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, द्रुह, दुह, युज, आक्रीड, विविच, त्यज, रज, भज, तिचर, अपचर, आमुष , अभ्याहन्, एषां सप्तविंशतेद्र्वन्द्वात्पञ्चमी। संपर्कीति। "चजो"रिति कुत्वम्। अनुरोधीत्यादौ लघूपधगुणः। अदुपधेषु उपधावृद्धिः। परिदेवीति। "देवृ देवने" भ्वादिः। दीव्यतेस्तु ण्यन्तस्य ग्रहणं , लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च। अभ्याघातीति। "हनस्तोऽचिण्णलो"रिति तत्वम्। "हो हन्ते" रिति कुत्वम्।

तत्त्व-बोधिनी
संपृचानुरुधाड�माड�सपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभतातिचरापचरामुषाभ्याहनश्च ७५९, ३।२।१४२

संपृचा। संपर्कीति। पृची संपर्के। "चजो" कुत्वं। गुणः। परिदेवीति। देवृ देवने भ्वादिः। ण्यन्तस्य दीव्यतेस्तु नेह ग्रहणं, लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च। अभ्याघातीति। अभ्याङ्पूर्वाद्धन्तेर्हस्य कुत्वेन घः। "हनस्तोऽचिण्णलोःर" इति नस्य तः। "अत उपधायाः" इति वृद्धिः।