पूर्वम्: ४।१।१४१
अनन्तरम्: ४।१।१४३
 
सूत्रम्
दुष्कुलाड्ढक्॥ ४।१।१४२
काशिका-वृत्तिः
दुष्कुलाड् ढक् ४।१।१४२

दुष्कुलशब्दातपत्ये ढक् प्रत्ययो भवति। अन्यत्रस्याम् इत्यनुवृत्तेः खश्च। दौष्कुलेयः, दुष्क्लीनः।
न्यासः
दुष्कुलाड्ढक्। , ४।१।१४२

बाल-मनोरमा
दुष्कुलाड्ढक् ११४९, ४।१।१४२

दुष्कुलाड्ढक्। पूर्ववदिति। अन्यतरस्याङ्रग्रहणानुवृत्तेरिति भावः।