पूर्वम्: ४।१।१४६
अनन्तरम्: ४।१।१४८
 
सूत्रम्
गोत्रस्त्रियाः कुत्सने ण च॥ ४।१।१४७
काशिका-वृत्तिः
गोत्रस्त्रियाः कुत्सने ण च ४।१।१४७

अपत्यं पौत्रप्रभृति गोत्रं गृह्यते। गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकाराट् ठक् च, कुत्सने गम्यमाने। पितुरसंविज्ञाने मात्रा व्यपदेशो ऽपत्यस्य कुत्सा। गार्ग्याः अपत्यं गार्गः जाल्मः, गार्गिकः। ग्लुचुकायन्याः अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः। गोत्राद्यूनि इति यूनि प्रत्ययो भवति। गोत्रम् इति किम्? कारिकेयो जाल्मः। स्त्रियाः इति किम्? औपगविर्जाल्मः। कुत्सने इति किम्? गार्गेयो माणवकः।
न्यासः
गोत्रस्त्रियाः कुत्सने ण च। , ४।१।१४७

"अपत्यं प्रौत्रप्रभृति गोत्रं गृह्रते" इति। न लौकिकमपत्यमात्रम्, तद्()ग्रहणे हि गोत्रग्रहणमनर्थकं स्यात्। अपत्याधिकारादेव तद्()ग्रहणस्य लब्धत्वादिति भावः। "पितुरसंविज्ञाने" इति। अप्रसिद्धौ। तस्य पितुरसंविज्ञानप्रदर्शनार्थं मात्रा यो व्यपदेशोऽस्ति तेन कुत्सा स्यात्। "गार्गो जाल्मो गार्गिकः" इति। गर्गशब्दाद्गोत्रे गर्गादियञन्तात् "यञश्च" ४।१।१६ इति ङीपि "हलस्तद्धितस्य" ६।४।१५० इतिलोपे सति यकारस्य गार्गी इति स्थिते णठकौ। "ग्लौचुकायनः" इत्यादि। ग्लुचकस्यापत्यं गोत्रं स्त्री "प्राचामवृद्धात्" फिन् बहुलम्" ४।१।१६० इति फिन्,ततः "इतो मनुष्यजातेः" ४।१।६५ इति ङीष्,ततो णठकौ। "कारिकेयः"इति। कारकशब्दाण्ण्वुलन्ताट्टाप्।कारिकाशब्दोऽयं गोत्रे न वत्र्तते,ततो ढगेव भवति। "औपगविः"इति। उपगोरपत्यं गोत्रं पुमान्ण्, तदन्तादिञेव भवति। अत्र केनचित् प्रतिषिद्धाचरणादिना कुत्सा वेदितव्या।"गार्गेयो माणवकः" इति। अत्र पितरि विज्ञाते मातुः परिज्ञानार्थं तन्मत्रा व्यपदेशः क्रियत इति नास्ति कुत्सा, तेन ढगेन भवति॥
बाल-मनोरमा
गोत्रस्त्रियाः कुत्सने ण च ११५४, ४।१।१४७

गोत्रस्त्रियाः। "ण" इति लुप्तप्रथमाकं चाट्ठगनुकृष्यते। तदाह--गोत्रं यास्त्रीत्यादिना। सामथ्र्यादिति। "एको गोत्रे" इति नियमादिति भावः। गाग्र्या अपत्यमिति। गर्गस्य गोत्रापत्यं स्त्री गार्गी। "गर्गादिभ्यः" इति यञ्। "यञश्चे"ति ङीप्। "यस्येति चे"त्यकारलोपः। "हलस्तद्धितस्ये"ति यकारलोपः।छ गाग्र्या अपत्यं युवेति विग्रहः। पितुरविज्ञानेमात्रा व्यपदेशः कुत्सनम्। यद्यपि णप्रत्यये ठक इकादेशे च "यस्येति"चे"ति लोपे गार्ग गार्गिकः इति सिध्यति, तथापि वस्तुस्थितिमाह--पुंवद्भ्वादिति। "भस्याढे"इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमब्युपगम्य गाग्र्यशब्दादित्युक्तम्। तच्च समूहाधिकारे "भिक्षादिभ्योऽ"णित्यत्र स्फुटीभविष्यति। स्त्रियाः किम्?। औपगवस्यापत्यं युवा औपगविः। प्रकरणादिगम्या कुत्सा। गोत्रेति किं?। णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्ध्यर्थम्।

तत्त्व-बोधिनी
गोत्रस्त्रियाः कुत्सने ण च ९५६, ४।१।१४७

गोत्रस्त्रियाः। णित्त्वं तु ग्लुचुकायन्या अपत्यं ग्लौचुकायनो जाल्मः"इत्य्तर फिन्नन्ताण्णे वृद्द्यर्थमिति बोध्यम्। समाथ्र्याद्यूनीति। "गोत्रादपरो गोत्रप्रत्ययो ने"त्युक्तत्वादिति भावः। गाग्र्या अपत्यमिति। पितुरसंविज्ञाने मात्रा व्यपदेशात्कुत्सा। गोत्रेति किम्()। कारिकेयो जाल्मः। स्त्रियाः किम्()। औपगवस्यापत्यम् औपगविर्जाल्मः। कुत्सने किं()। गार्गेयो माणवकः।