पूर्वम्: ४।२।७३
अनन्तरम्: ४।२।७५
 
सूत्रम्
संकलादिभ्यश्च॥ ४।२।७४
काशिका-वृत्तिः
सङ्कलादिभ्यश् च ४।२।७५

कूपेषु इति निवृत्तम्। सङ्कल इत्येवम् आदिभ्यः अञ् प्रत्ययो भवति चातुरर्थिकः। अणो ऽपवादः। यथासम्भवम् अर्थसम्बन्धः। सङ्गतः कलः सङ्कलः। सङ्क्लेन निर्वृत्तः साङ्कलः। पौष्कलः। सङ्कल। पुष्कल। उद्वप। उडुप। उत्पुट। कुम्भ। विधान। सुदक्ष। सुदत्त। सुभूत। सुनेत्र। सुपिङ्गल। सिकता। पूतीकी। पूलस। कूलास। पलाश। निवेश। गवेष। गम्भीर। इतर। शर्मन्। अहन्। लोमन्। वेमन्। वरुण। बहुल। सद्योज। अभिषिक्त। गोभृत्। राजभृत्। गृह। भृत। भल्ल। माल। वृत्।
न्यासः
सङ्कलादिभ्यश्च। , ४।२।७४

बाल-मनोरमा
सङ्कलादिभ्यश्च १२६८, ४।२।७४

सङ्कलादिभ्यश्च। निवृत्तमिति। व्याख्यानादिति भावः। अणोऽपवादः। पौष्कलमिति। पुष्कलेन निर्वृत्तमिति विग्रहः।