पूर्वम्: ८।१।४७
अनन्तरम्: ८।१।४९
 
सूत्रम्
किम्वृत्तं च चिदुत्तरम्॥ ८।१।४८
काशिका-वृत्तिः
किंवृत्तं च चिदुत्तरम् ८।१।४८

किमो वृत्तं किंवृत्तम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ। तत् किंवृत्तं चिदुत्तरम् अविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तम् भवति। कश्चिद् भुङ्क्ते। कश्चिद् भोजयति। कश्चिदधीते। केनचित् करोति। कस्मैचिद् ददाति। कतरश्चित् करोति। कतमश्चिद् भुङ्क्ते। चिदुत्तरम् इति किम्? को भुङ्क्ते। अपूर्वम् इत्येव, देवदत्तः किञ्चित् पठति।
न्यासः
किंवृत्तं च चिदुत्तरम्?। , ८।१।४८

"चिदुत्तरम्()" इति। चिदित्येतदुत्तरं यस्मात्? तत्? तथोक्तम्()। पूर्वोक्तया नोत्यैतदपि किवृत्तस्यैव विशेषणम्()। "किंवृत्तग्रहणेन तद्विभक्त्यन्तम्()" इत्यादि। "किवृत्ते लिप्सायाम्()" ३।३।६ इत्यत्रैतदुक्तार्थम्()। "भोजयति" इति। पूर्ववन्मध्योदात्तमेवैतत्()। "कस्मैचिद्ददाति" इति। "अभ्यस्तानामादिः" ६।१।१८३ इत्याद्युदात्तमेतत्()। "कतरः" इति। "किंयत्तदोर्निर्धारणे" ५।३।९२ इति डतरच। "कतमः" इति। "वा बहूनां जातिपरिप्रश्ने" ५।३।९३ इति डतमच्()॥