पूर्वम्: ६।४।७५
अनन्तरम्: ६।४।७७
 
सूत्रम्
इरयो रे॥ ६।४।७६
काशिका-वृत्तिः
इरयो रे ६।४।७६

इरे इत्येतस्य छदसि विषये बहुलं रे इत्ययम् आदेशो भवति। गर्भं प्रथमं दध्र आपः। या ऽस्य परिदध्रे। धाञो रेभावस्य असिद्धत्वादातो लोपो भवति। न च भवति। परमाया धियो ऽग्निकर्माणि चक्रिरे। अत्र रेशब्दस्य सेटों धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थम् इरयोः इत्ययं द्विवचननिर्देशः।
न्यासः
इरयो रे। , ६।४।७६

"दध्रे" इति। दधातेर्लिट्(), "लिटस्थझयोरेशिरेच्()" ३।४।८१ इतोरेच्()। तस्यानेन रयादेशः "आतो लोपः" ६।४।६४ इत्याकारलोपः। "परिददृश्रे" इति। दृशः परिपूर्याल्लिडादिरातोलोपदर्ज विधेयः। अथ "दध्रे इत्यत्र कथमातो लोपः? यावता "दवा+हरे" इति स्थित आकारलोपः प्राप्नोति? रेभावश्च, तत्र परत्वाद्रेभावः; तस्मिन्? कृतेऽनजादित्वादाकारलोपो न प्राप्नोति? अत आह--"धाञो रेभावस्यासिद्धत्वात्()" इत्यादि असिद्धत्वन्तु "()सिद्धवदत्रा भात्()" ६।४।२२ इत्यनेन। "चक्रिरे" इति। कृञो रूपम्()। ननु च रेभावे कृते दृशिप्रभृतयो ये लिटि सेटो धातवः, क्रादिमियमात्? तेभ्यो र इत्यस्येटि कृते ददृश्रे इति रूपं न सिद्धयेत्? ददृशिर इत्यादिना रूपेण भवितव्यम्(), न च शक्यते वक्तुम्()--रेभावविधानसामथ्र्यादिङ् न भविष्यति; रेभावस्थ क्रादिषु चारितार्थत्वात्? तेब्यो हि परस्य लिटः "कृसृ" (७।२।१३) इत्यादिनेट्प्रतिषेधः? इत्यत आह--"अत्र" इत्यादि। कथं पुना रेभावो लभ्यते? इत्याह--"तदर्थञ्च" इत्यादि। इटि कृते पुना रेभावो यता स्यादित्येवमर्थमिरेश्च इरेश्चेत्येकशेषं कृत्वेरयोरिति द्विवचनेन निर्देशः। तेन यश्च झस्थान इरेच्? शब्दः क्रियते, यश्चेरे इत्यस्येटि कृते सत्युत्तरकालमिरेशब्दः सम्पद्यते, तयोरपि रेभावः सिद्धो भवति॥