सद्गुरुश्रीत्यागब्रह्मत्रिशती

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्मत्रिशती ॥ ॐ रामरामाय विद्महे नामरूपाय धीमहि । तन्नस्सुनादःप्रचोदयात् ॥ अथ त्रिशती । ॐ ॐ अद्वैतसिद्धिप्रदानन्दगुरवे नमः । ॐ इहलोकसायुज्यदेश्वराय नमः । ॐ उत्तमसङ्गीतोषोपासिताय नमः । ॐ एकान्तभक्त्यैश्वर्यप्रदाय नमः । ॐ ओंकारनादौषधाय नमः । ॐ कल्पनातिक्रान्त-सूक्ष्मरूपाय नमः । ॐ शिष्यमानस-मञ्जुसुवास-कुञ्जकुटीर-विश्रान्ताय नमः । ॐ शिष्यान्तर्गत-मङ्गलगुरवे नमः । ॐ शिष्यमनःसारमयाय नमः । ॐ मनोजवस-गुरुनाथाय नमः । ॐ व्यूतानन्यशिष्यचिन्तनाय नमः । ॐ शिष्यात्यन्त-भक्तिभाव-जाल-ग्रहकाय नमः । १२ ॐ शिष्यहृन्मन्दिराय नमः । ॐ शिष्यात्मदीपाय नमः । ॐ मङ्गलानुग्रह-वर्षण-दिव्यदीपाय नमः । ॐ शिष्यानुरागाकाराय नमः । ॐ तपःपुष्पोपासित-सूक्ष्मचरणाय नमः । ॐ शिष्यैकभाव्याभिषिक्ताय नमः । ॐ शिष्यैक्यभाव-दुकूलाय नमः । ॐ शिष्यानवरत-स्मरणार्चिताय नमः । ॐ सविकाश-मानसपुष्पार्पिताय नमः । ॐ शिष्य-जीवन-पर्यन्तासङ्ग-श्वासरूप-नाम- पुष्पापूजित-पदाम्बुजाय नमः । ॐ शिष्यहृत्-पुष्पानन्यभक्ति-सौरभ-धूपाधिवासिताय नमः । ॐ शिष्य-हृदयोत्कूलानुराग-स्तुतिपुष्पाधूशिताय नमः । २४ ॐ शिष्याश्रान्त-चिन्तन-प्ररोह-परिवृत्ति-निवेदिताय नमः । ॐ शिष्य-निश्चलचित्त-नीराजिताय नमः । ॐ गुरुदर्शनोत्कानन्यशिष्य-दयोत्कट-परिक्षेपिणे नमः । ॐ शिष्यशिशुजिह्व-श्रीरामनाम-मधु-लेहयितृ-मात्रे नमः । ॐ शिष्य-योगक्षेमावह-पित्रे नमः । ॐ शिष्यासङ्ग-सङ्गीतोपासन-सम्प्राप्तिद-सद्गुरवे नमः । ॐ शिष्याभीष्टदैवताय नमः । ॐ शिष्याभीष्टसिद्धये नमः । ॐ मूककोकिल-शिष्य-सुमधुर-गापयित्रे नमः । ॐ शिष्याबलकण्ठ-घण्टानादोद्भावयित्रे नमः । ॐ नानाविध-रागालापन-वैचक्षण्यानुग्राहिणे नमः । ॐ शिष्यासङ्गजीवन-प्रणेनी-ध्रुवनक्षत्राय नमः । ३६ ॐ शिष्यासङ्ग-जीवयानाभिक्षण-सहचर-नेत्रे नमः । ॐ लोक-युद्धरङ्ग-शिष्यजीवन-रथ्ये नमः । ॐ गीतोपदेशन-गीथाचार्याय नमः । ॐ संसार-परिवृत्ति-क्षोभित-शिष्य-द्वीप-प्रशान्तकाय नमः । ॐ पादावलम्बात्यन्तभक्तावरूत्रे नमः । ॐ वैमनस्यापहन्त्रे नमः । ॐ विक्षेपापनेत्रे नमः । ॐ तामसराजसोत्पाटिने नमः । ॐ कामक्रोधरोधकाय नमः । ॐ लोभमोहहन्त्रे नमः । ॐ मदमात्सर्य-व्यवधान-विदारकाय नमः । ॐ शिष्य-मनोभीति-भीकराय नमः । ४८ ॐ जन्म-मृत्यु-जराधि-व्याधि-विकृति-भय-हराय नमः । ॐ भवरोग-समुत्थानाय नमः । ॐ भक्तेच्छाशक्ति-दृढीकर्त्रे नमः । ॐ मन्तव्य-तत्त्वोपदेष्ट्रे नमः । ॐ मनःशान्ति-जनयित्रे नमः । ॐ शरणागत-कृतान्त-दमयित्रे नमः । ॐ प्रत्याहार-प्रवर्धकाय नमः । ॐ क्षालित-शिष्यमानसाय नमः । ॐ यापित-मनआवृत्ति-शिष्यचित्त-चिरस्थाय नमः । ॐ शिष्यमानस-कल्पितवीचि-श्रीरामतारकमन्त्रसात्कर्त्रे नमः । ॐ श्रीरामतारकमन्त्रसात्कृत-मानस-पुष्पामोदिने नमः । ॐ परिपूतानन्यभागन्तःकरण-सततवासिने नमः । ६० ॐ शरीरव्यथा-विमोक्त्रे नमः । ॐ शरीरात्म-भेदावबोधकाय नमः । ॐ प्रकृतिरूपक-शिक्षागुरवे नमः । ॐ ब्रह्मजिज्ञासा-परिपूरयित्रे नमः । ॐ चेतनीकृतैकाग्रशिष्याय नमः । ॐ पाटित-मायापट-भक्तात्मस्वरूप-स्फुटीकर्त्रे नमः । ॐ आत्मलय-प्रतिपादयित्रे नमः । ॐ जीवन्मुक्त्यापादन-सद्गुरवे नमः । ॐ निशान्त-स्वरविद्या-निशान्ताय नमः । ॐ अमित-नादशक्ति-मूलाय नमः । ॐ शब्दातीतापर्यन्त-प्रशान्तये नमः । ॐ प्रत्यह-प्रवृत्ति-विप्लवाधिकरण-प्रशान्तये नमः । ७२ ॐ शिष्य-मनस्तल-तुमुल-कल्लोल-चिन्तनाधस्थ- प्रशान्त-जलधये नमः । ॐ अविरत-कल्पना-कलनातिक्रान्त-तूष्णींस्थानाय नमः । ॐ नादार्थि-लोलुपा-नीरवतास्थाय नमः । ॐ उपासकान्तर्गाढ-मौनाधारश्रुतये नमः । ॐ अवगाढ-मौनगूढ-मधुरध्वनये नमः । ॐ मौनोदीर्ण-मृदु-मधुर-स्वराय नमः । ॐ पूजकान्तरुदर्क-प्रणवनादाय नमः । ॐ विकस्वर-दिव्यनादाय नमः । ॐ भक्ताकारालय-प्रणवनाद-रेभिणे नमः । ॐ प्रणवरूप-भक्तान्तर्व्यापिने नमः । ॐ भक्तान्तःपिञ्जर-कारागुप्त-मिष्टस्वर-नादपक्ष्यखण्ड- गानगगनाप्रयास-विस्तारयित्रे नमः । ॐ गुरुपाद-स्पर्शन-गानपक्ष-दायिने नमः । ८४ ॐ शिष्यान्तर्नभो-जपापुष्प-रक्तोदयादित्याय नमः । ॐ झगझगायमान-नादद्युतये नमः । ॐ अनन्त्य-नादानन्द-रोचिष्मते नमः । ॐ शिष्यान्तस्-सर्वकाल-श्रूयमाण-गानकोकिलाय नमः । ॐ शिष्यान्तर्-भावनासामोद-मञ्जरीकुञ्ज-मधुमधुर-गीत- शिक्षागुरवे नमः । ॐ शिष्यसिञ्चन-दिव्यवागमृताय नमः । ॐ शिष्याभिषेचन-दिव्यगानामृताय नमः । ॐ भक्तृ-वरूथ-कृति-वरूथाय नमः । ॐ भक्तान्तर-प्रकाशक-प्रणेनी-नादमयूखाय नमः । ॐ एकान्तभक्तानन्द-स्वरविद्याऽहरहर्वर्धन-त्वरयित्रे नमः । ॐ एकान्तभक्त-सुस्वरगान-प्रवेशिताय नमः । ॐ एकान्तभक्त-भावानुग-स्तुतिपुष्पामोद-प्रवेशिताय नमः । ९६ ॐ एकान्तभक्त-भावज्ञाय नमः । ॐ एकान्तभक्त-भावशुद्धि-प्रतीताय नमः । ॐ एकान्तभक्त-भावसर्गेदंस्तोत्र-भावग्राहिणे नमः । ॐ सँल्लीन-मानस-सँल्लीनाय नमः । ॐ अनन्यशिष्य-मनोगुप्त-ध्यातामूल्य-कुनाभये नमः । ॐ चिदानन्दस्वरूप-नादव्यक्तये नमः । ॐ नामपुष्पावलि-स्रजिष्ठाय नमः । ॐ स्वयङ्कारित-स्तुतिपुष्पप्रकराय नमः । ॐ सङ्गीत-ख-घनारुण-प्राक्सन्ध्यायै नमः । ॐ सुधामय-कृतिपुञ्ज-चिरञ्जीविने नमः । ॐ सङ्गीतचरित्र-सानसिशिलोत्कीर्ण-नाम्ने नमः । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । १०८ ॐ श्रीरामनामकिरण-सङ्गीतज्ञानसूर्याय नमः । ॐ श्रीरामसूर्य-स्फुटित-गानवारिजाय नमः । ॐ श्रीरामगान-वारिजमित्राय नमः । ॐ श्रीरामपरत्व-ज्ञानदर्पणाय नमः । ॐ श्रीरामानुभूति-स्वरूपाय नमः । ॐ श्रीरामानुभूति-प्रगाढाय नमः । ॐ श्रीरामानुभूति-समग्रतायै नमः । ॐ श्रीरामानुभव-प्रहर्ष-मन्दस्मित-विलसित-वक्त्राय नमः । ॐ श्रीरामदर्शनानन्द-पूरित-क्लिन्नाक्षाय नमः । ॐ श्रीरामानन्यचिन्तन-सुम-सौरभ्यान-घ्राणाय नमः । ॐ श्रीरामनाम-श्रवण-प्रहृष्ट-श्रोत्राय नमः । ॐ श्रीरामनाम-रत्नहार-स्फुरित-कण्ठाय नमः । १२० ॐ श्रीराम-रामहास-तुल्य-सप्तस्वर-मुक्ताकलाप-भूषितोरस्काय नमः । ॐ श्रीरामागार-रागोद्गार-रागहृदयाय नमः । ॐ श्रीरामार्चन-व्यापृत-सुस्वर-पुष्पहस्ताय नमः । ॐ श्रीरामानुग्रह-फलप्रद-भद्रपादाय नमः । ॐ श्रीरामान्तरङ्गाय नमः । ॐ श्रीरामप्रेम-स्वान्ताय नमः । ॐ श्रीरामप्रेमिणे नमः । ॐ श्रीरामाश्लिष्ट-हृष्टरोम्णे नमः । ॐ श्रीरामभक्त्यप्रकम्पाय नमः । ॐ श्रीरामभक्ति-प्रकम्पिताय नमः । ॐ श्रीराम-कैङ्कर्यार्पितस्वाय नमः । ॐ श्रीराम-नैत्यपूजनपर-न्यस्तविचाराय नमः । १३२ ॐ श्रीराम-सुगुणाक्षमाला-सुशोभिताय नमः । ॐ श्रीरामभद्र-गानभद्राय नमः । ॐ श्रीराम-सङ्गीत-सन्दानिताय नमः । ॐ श्रीराममूर्ति-गानभजन-रागमूर्तये नमः । ॐ श्रीरामनाम-गानभजन-कीर्तनप्रियाय नमः । ॐ श्रीरामनाम-गान-भजनप्रियाय नमः । ॐ श्रीरामनाम-गानप्रियाय नमः । ॐ श्रीरामनामप्रियाय नमः । ॐ श्रीरामप्रियाय नमः । ॐ श्रीरामभक्तप्रियाय नमः । ॐ श्रीरामभक्ततिलकाय नमः । ॐ श्रीरामभक्ति-चिरसिक्ताय नमः । १४४ ॐ श्रीरामसायुज्य-सिद्धाय नमः । ॐ श्रीरामभक्ति-सागर-पारमिताय नमः । ॐ श्रीरामप्रेमसागराय नमः । ॐ श्रीरामभक्तिरस-पूरित-गान-वरुणालयाय नमः । ॐ श्रीरामनाम-पेत्व-वर्षक-गान-मुमुचानाय नमः । ॐ श्रीरामानुरागप्लुति-नानाराग-कृतिप्लुतये नमः । ॐ श्रीराम-निमज्जन-सङ्गीत-मन्दाकाय नमः । ॐ श्रीराम-नामाभिपुष्प-गान-देववृक्षाय नमः । ॐ श्रीरामराम-सशब्द-सङ्गीत-मधूकाय नमः । ॐ श्रीराम-नामाविराम-गान-मधुकण्ठाय नमः । ॐ श्रीरामभक्तिपञ्जर-मञ्जुपाठकाय नमः । ॐ श्रीरामतारकनाम-सर्वकाल-ध्वननाय नमः । १५६ ॐ श्रीरामतारकनाम-गेहाय नमः । ॐ श्रीरामतारक-नामानन्दावरोकिणे नमः । ॐ श्रीरामनुत्यमरगान-वरेण्याय नमः । ॐ श्रीरामनाम-मिष्टपेय-पायनाय नमः । ॐ श्रीराम-प्रसादन-राग-प्रासाद-वप्र-कृतिपुङ्गकाराय नमः । ॐ श्रीरामनाम-मध्वापात-गाथश्रवसे नमः । ॐ श्रीरामकथासार-सागरानुराग-राग-रागराजाय नमः । ॐ श्रीरामराग-रागरागिणे नमः । ॐ श्रीरामरत्न-गायकरत्नाय नमः । ॐ श्रीरामानर्घ-कृतिरत्न-भूषणाय नमः । ॐ श्रीरामाद्भुत-गुणाद्भुत-गायकाय नमः । ॐ श्रीराम-कमनीयगात्र-कमनीयगायत्र-नुतिगात्रे नमः । १६८ ॐ श्रीरामराजन्य-सौखसुप्तिकाय नमः । ॐ श्रीरामलीला-सुरेभाय नमः । ॐ श्रीरामनाम-सङ्कीर्तनानन्द-तेजोरूपाय नमः । ॐ श्रीसीतारामस्वमूर्तये नमः । ॐ चराचरात्मक-श्रीराम-तथ्योपचारपर-मधुर-स्वरात्मकाय नमः । ॐ श्रीरघुवरपद-चिन्तनपर-धीतिमते नमः । ॐ पट्टाभिराम-गानाभिरामाय नमः । ॐ पापविराम-श्रीराम-नामाविराम-गानारामाय नमः । ॐ माधुर्यतर-सुस्वर-विभूषितरामाय नमः । ॐ मृदुतर-हृत्संस्तर-संस्तव-लालितरामाय नमः । ॐ मृदुतम-मानस-सुवास-सुमतूलिका-शायितरामाय नमः । ॐ मधुर-स्वरानन्दित-वरानन्दरामाय नमः । १८० ॐ नुतिगीत-कदम्बकुसुम-पूजितरामाय नमः । ॐ वन्दित-वन्दितवन्द्य-श्रीरामाय नमः । ॐ छन्दितच्छन्दन-रामचन्द्रच्छन्दस्य-नामकीर्तनाय नमः । ॐ सर्वलोकदयानिधि-श्रीरामनुति-सङ्गीतपयोनिधये नमः । ॐ सुज्ञाननिधि-श्रीरामनुति-सुगाननिधये नमः । ॐ रिङ्गित-श्रीरामानुराग-वीचये नमः । ॐ सकललीलाविनोद-श्रीरामनामविनोदाय नमः । ॐ दोषनिवारण-सन्तोषद-रामनाम-रक्षाकलनाय नमः । ॐ कल्याणरामचन्द्र-गायकचन्द्राय नमः । ॐ मोहनाकार-श्रीराम-नामाकाराय नमः । ॐ हसितमुख-श्रीरामानन्द-लसितमुखाय नमः । ॐ गुणभरित-श्रीराम-रागभरिताय नमः । १९२ ॐ भरित-श्रीराम-सुगुणकलापाय नमः । ॐ रीण-रामामृतक-गीत-कण्ठाय नमः । ॐ कृत-रामराम-नामघोष-कृतिकृत्स-वाग्विशेषाय नमः । ॐ मधुरध्वनित-श्रीराम-मधुतरनाम्ने नमः । ॐ पावनगुण-श्रीराम-गायन-पावनगुणिने नमः । ॐ निरञ्जन-श्रीराम-रागरञ्जनाय नमः । ॐ निर्धारित-श्रीरामानवधिक-माहात्म्याय नमः । ॐ निर्मलरूप-श्रीराममय-निर्मलमानसाय नमः । ॐ रमित-स्वमानस-नूपुर-घल्कृत-रामपदागतये नमः । ॐ वृतिंकृत-स्वप्रकाश-श्रीराम-स्वगानपरिधये नमः । ॐ भराजमुख-श्रीरामानन्द-विराजमुखाय नमः । ॐ देवाधिदेव-श्रीरामोपासक-रागाधिदेवाय नमः । २०४ ॐ राजित-रामनामभूषाय नमः । ॐ जीवन-रामनामस्मरण-जागरूकाय नमः । ॐ जीवन-प्रतिक्षण-श्रीरामतारकनामपूरक-महात्मने नमः । ॐ जीवन-तान्तवोत-तारकनाम्ने नमः । ॐ दिगम्बर-श्रीरामावरण-दिव्य-वागम्बराय नमः । ॐ चिदम्बर-श्रीराम-सङ्गीतोपासन-चिदानन्दरूपाय नमः । ॐ चिद्विलास-श्रीरामानन्दविलासाय नमः । ॐ श्रीराम-सालोक्य-सङ्गीत-सार्वभौमाय नमः । ॐ भावाभाव-श्रीराम-भावाभातये नमः । ॐ ओंकारधाम-श्रीराम-नामधाम्ने नमः । ॐ मनश्शुन्धन-पावननाम्ने नमः । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । २१६ ॐ श्रीरामकृष्ण-गानानन्दावताराय नमः । ॐ कीर्तित-नामौत्कर्ष्याय नमः । ॐ भागवत-समूहाद्रि-दीपाय नमः । ॐ हरिजप-भासित-हृत्प्रसादाय नमः । ॐ अरिदमनाराधन-दमनमुनये नमः । ॐ अमृतकीर्तन-श्रीरामानुरागिणे नमः । ॐ मङ्गलगीतवाद्यप्रियाय नमः । ॐ वीणानादमोदिने नमः । ॐ वेणुगानलोल-सखाय नमः । ॐ वेणुगानलोल-लीलालोलाय नमः । ॐ वृन्दावन-लोलालोकन-लोलाय नमः । ॐ नन्दार्चित-पदयुगार्चन-गीतायुताय नमः । २२८ ॐ नन्दनीय-नन्दनन्दनीय-लीलास्तवाय नमः । ॐ नन्दनन्दित-नवरस-सवन-गीतानन्दिने नमः । ॐ नन्दित-नन्दनन्दन-नाम्ने नमः । ॐ नलिनदल-नयन-नवनव-पदनटन-नामगानानन्दनाय नमः । ॐ मन्दरधर-मन्त्रधराय नमः । ॐ अगराजधर-मनोधराय नमः । ॐ यादवकुलतिलक-गायकतिलकाय नमः । ॐ यदुनन्दन-नुतिचन्दनाय नमः । ॐ नतपोषण-नादभूषणाय नमः । ॐ नुतार्णवसदन-स्वरार्णवसदनाय नमः । ॐ नुतगीत-परमेशनुतगीताय नमः । ॐ गिरीशमनोहर-मनोहर-गिरीशाय नमः । २४० ॐ विनुत-वागधिपविनुत-वागधिपाय नमः । ॐ माधव-माधवगान-रन्त्रे नमः । ॐ राघव-राग-मध्वभिषेक्त्रे नमः । ॐ रसिकाग्रेसर-श्रीराम-रसिकाग्रेसराय नमः । ॐ भूजालोल-पूजालोलाय नमः । ॐ धराप-गिरा-मधुपाय नमः । ॐ ताराधीशवदन-वदनवन्दन-स्वराधीशाय नमः । ॐ तरणिकुलविभूष-विभूष-मधुरतर-गीतकुलाय नमः । ॐ तरणिवंश-संजात-सङ्गीत-साधवे नमः । ॐ कंजात-बन्धु-कुलज-बन्धवे नमः । ॐ वरिवसित-वरवीरवीर-वरधीरधीरस्वराय नमः । ॐ उरगराज-शयनोपचारपर-रागराजाय नमः । २५२ ॐ शायितोरगशयन-रागशय्याय नमः । ॐ श्रीलोल-गुणलोलाय नमः । ॐ श्रीप-वाक्पाय नमः । ॐ श्रीश-गेयेशाय नमः । ॐ श्रीद-नादाय नमः । ॐ श्रीकलत्र-कलत्व-कलनाय नमः । ॐ मदनजनक-मोदन-मधुर-कीर्तनजनकाय नमः । ॐ धरसुतारमण-स्वरसुधारमणाय नमः । ॐ धराधिप-करार्चितार्चनपर-स्वराधिपाय नमः । ॐ रावणारि-रागरवणाय नमः । ॐ घननिभकाय-घननयराग-गेयाय नमः । ॐ गिर्याविष्यश्रीराम-प्रत्यक्षदर्शिने नमः । २६४ ॐ घृणापाङ्गानन्दार्द्रापाङ्गाय नमः । ॐ दशरथपुत्र-दर्शनोत्पुलकाय नमः । ॐ दाशरथि-रति-स्वरशरधये नमः । ॐ खादोऽर्णस्-स्वर-सुरनद्यै नमः । ॐ माधूक-मङ्गलकरामृतवाण्यै नमः । ॐ मधुरकीर्तन-निवह-श्रोत्रसुखातिशायिने नमः । ॐ निगमान्तचरणार्पण-निगमार्थसार-सुकीर्तन-निःसाराय नमः । ॐ नादानन्दकर-कृतिनिकराय नमः । ॐ नवरसनिचयि-कृतिनिचयाय नमः । ॐ लसत्-स्वरलयच्छवि-कृतिचयाय नमः । ॐ वेदशास्त्र-तत्त्वसार-सङ्ग्रह-कृतिसङ्घाय नमः । ॐ अविभेद्य-भक्तिसङ्गीत-सङ्गाङ्काय नमः । २७६ ॐ भक्तिरहित-सङ्गीतविद्वद्वितति-दूराय नमः । ॐ वरभक्तकवये नमः । ॐ नादोपासन-परमता-नादि-परमेष्ठिने नमः । ॐ शीलितासङ्ग-सङ्गीतोपासन-स्वामिने नमः । ॐ जीवितोदाहृत-भगवद्गीताय नमः । ॐ ज्ञानभक्तिवैराग्य-दृढचित्ताय नमः । ॐ दृढविक्रमाय नमः । ॐ विषवत्-त्यक्त-कनकधनाय नमः । ॐ निन्दित-परनिन्दनाय नमः । ॐ विवृत-निष्कामपूजनाय नमः । ॐ उदाहृतोत्तम-भक्तिमार्ग-जीवनाय नमः । ॐ प्रेमभक्ति-समन्विताय नमः । २८८ ॐ भजनपरान्तरङ्गाय नमः । ॐ घण्टानादवर्षि-मधुरकण्ठाय नमः । ॐ परादि-वाक्स्वरूप-परात्पराय नमः । ॐ श्रीरामभक्त्युद्यान-नामपुष्पाकर-सुकीर्तनाकाराय नमः । ॐ गीताभिपुष्प-ज्ञानभक्तितरवे नमः । ॐ पादपतित-तापहरच्छाय-पादपाय नमः । ॐ संसारताप-धूनमानस-सङ्गीतसरये नमः । ॐ संसारतापापह-स्वर्णगङ्गायै नमः । ॐ स्नानपानानन्दद-वाग्गङ्गायै नमः । ॐ दर्शन-मुक्तिद-गुरुगङ्गायै नमः । ॐ पादावनामानुराग-रागसुधारस-प्रोक्षणाय नमः । ॐ झरासार-सुस्वरामृतधारायै नमः । ३०० ॐ शोकानलामृतगानवरुणाय नमः । ॐ दिवारात्र-चरण-स्मरणपरानुषङ्गि-हृत्सागर-चन्द्राय नमः । ॐ दुःखध्वान्त-नभोमणये नमः । ॐ तामससहायान्ताय नमः । ॐ नादार्थि-हृदन्त-भेशाय नमः । ॐ नादोपासनोत्सुकैकान्त्येकायनाय नमः । ॐ नादार्थि-नाधसे नमः । ॐ नाधमान-नादविद्या-राद्धिदाय नमः । ॐ भावगम्भीर-स्पृहित-गुरुदेवाय नमः । ॐ भक्तृ-हृद्रोचना-देवतातये नमः । ॐ विराजित-भक्तिहृत्पुष्प-भद्रासनाय नमः । ॐ लसत्सुकीर्तन-रत्नमकुटाय नमः । ३१२ ॐ उपासक-भक्तिस्तुति-भर्माम्बराय नमः । ॐ भक्तिहृत्-पुष्पाधिवासि-सङ्गीत-सुगन्धाय नमः । ॐ अनुराग-नुतिपुष्पावलि-रागामोदनाय नमः । ॐ सुस्वर-पुष्पावासित-नामावल्यामोदिताय नमः । ॐ रक्तानुराग-स्तुतिपुष्पालय-दैवताय नमः । ॐ शिष्यशिर-स्पर्शनाशीकर-शुभकराय नमः । ॐ शिष्याज्ञाचक्र-स्पर्शन-ज्ञानशक्त्युत्तेजन- ज्ञानगुरवे नमो नमः । ॐ मूलाधारस्थ-कुण्डलिनीरूप-नादशक्त्युत्थापन-नादगुरवे नमो नमः । ॐ कुण्डलिनीरूप-मूलाधारोत्थान-नादशक्तये नमो नमः । ॐ सहस्रारस्थित-नादज्योतिर्-गुरुब्रह्मणे नमो नमः । ॐ सेवितानत्युक्तिस्तुतिमण्डल-नादपरमात्मने नमो नमः । ॐ श्रीत्यागब्रह्मसद्गुरुस्वामिने नमो नमः ॥ ३२४ ॐ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया पुष्पया सुभक्त्या कृता त्रिशतिनामावलिः गुरुचरणपुष्पे समर्पिता । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Shri Tyagabrahma Trishati
% File name             : sadgurushrItyAgabrahmatrishatI.itx
% itxtitle              : sadgurushrItyAgabrahmatrishatI (puShpA shrIvatsena virachitA)
% engtitle              : sadgurushrItyAgabrahmatrishatI
% Category              : deities_misc, puShpAshrIvatsan, gurudeva, trishatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP