श्री धीशगीता

श्री धीशगीता

श्रीगणेशाय नमः ।

१. स्वस्वरूपभावनिरूपणम्

अथ प्रथमोऽध्यायः । सूत उवाच ॥ १॥ गुरो ! वेदान्ततत्त्वज्ञ ! वेदार्थद्योतकान्यहो । अनेकानि पुराणानि कृपातः श्रावितानि मे ॥ २॥ अनेकोपनिषत्साररूपा गीताश्च कीर्त्तिताः । जातोऽस्म्यहं ततो देव ! कृतकृत्यो न संशयः ॥ ३॥ अश्रौषञ्च भवत्तोऽहं पुराख्यानप्रसङ्गतः । जगत्कर्ता जगद्धाता जगज्जन्मादिकारणम् ॥ ४॥ जगत्पिता जगद्बन्धुर्भगवान् विश्वपालकः । परे बुद्धेः स्थितो बुद्धिमधिष्ठाय कृपावशात् ॥ ५॥ मुक्तिं ददाति जीवेभ्यः शरणागतवत्सलः । अतः सम्प्रोच्यते धीश आम्नायैरखिलैरसौ ॥ ६॥ इत्यप्याकर्णितं नाथ ! भवतो वदनाम्बुजात । यत्पुरादिव्यमासाद्य धीशलोकं महर्षयः ॥ ७॥ श्रीमद्गणपतेर्देवाच्छ्रूतवन्तो हिताञ्च्छभान् । अनेकोपनिषत्सारोपदेशान्मुक्तिदायकान् ॥ ८॥ तवासीमकृपाराशिर्मय्यास्ते या तयैव माम् । दिव्यां धीशर्षिसंवादरूपां पुण्यमयीमतः ॥ ९॥ ज्ञानदां मुक्तिदां श्रव्यां धीशगीतां सुधोपमाम् । कुरुष्व श्रावयित्वामां कृतकृत्यं कृपार्णव ! ॥ १०॥ कस्मान्महर्षिभिर्धीशलोकः प्राप्तः पुरा प्रभो ! क्व वासो धीशलोकोऽस्ति कथम्वा तत्र गम्यते ॥ ११॥ कान्यध्यात्मरहस्यानि धीशदेवेन प्रोचिरे । श्रावयित्वा च तत्सर्वं व्यासतो मां कृतार्थय ॥ १२॥ येन श्रौतरहस्यं तत्प्रचाय्र्र्घाहं पुनः पुनः । मुमुक्षूणां कृते लोके धन्यः स्यां हि स्वयं ध्रुवम् ॥ १३॥ व्यास उवाच ॥ १४॥ सूत ! ते धर्मजिज्ञासाप्रवृत्त्या जन्मसिद्धया । भक्तया गुरोश्च सद्बुद्धया विश्वकल्याणसक्तया ॥ १५॥ प्रसन्नोऽस्म्यहमत्यन्तं सौम्यात्ते च स्वभावतः । यत्त्वं जिज्ञाससे तात ! यत्त्वं या शङ्कसे ह्यतः ॥ १६॥ तत्समाधानदानेन नितान्तं मोदमावहे । यतो मे प्रियशिष्योऽसि मत्कृपापुञ्जभाजनम् ॥ १७॥ जिज्ञासुप्राणिवृन्देभ्यः शिक्षादानं निरन्तरम् । मुमुक्षुसाधकेभ्यश्चश्च तत्त्वज्ञानोपदे शनम् ॥ १८॥ वेदानां ज्ञानरूपाणां विश्वस्मिंश्च प्रचारणम् । तेषां प्रकाशनञ्चास्ति जीवनस्य व्रतं मम ॥ १९॥ सूत ! विश्वेशमाहात्म्यमचारः पुण्यवर्द्धनः । स्वभावाद्रोचते मह्यं तत्रासि त्वं सहायकः ॥ २०॥ सानन्दं पूरयिष्येऽतः प्रार्थनामुत्तमामिमाम् । समाहितमना बुद्धया युक्तः श्रद्धान्वितः श‍ृणु ॥ २१॥ ब्रह्माण्डमेतत्सप्ताधः सप्तोर्द्ध्वञ्चैव विद्यते । चतुर्दशमितेष्वेवं विभक्तं भुवनेष्वहो ॥ २२॥ चतुर्दशमितान्येतद्भुवनान्येव कोविदाः । ऊर्द्ध्वलोकानधोलोकान् सप्त सप्त वदन्ति च ॥ २३॥ स्वाभाविक्यसुरावासभूरधस्ताद् भवेत्तयोः । सप्तलोक्यां तथोवस्था सप्तलोकी च देवभूः ॥ २४॥ चतुर्दशमितानाञ्च युवनानां विराजते । मध्यसन्धिस्थितो मृत्युलोको मर्त्यनिवासभूः ॥ २५॥ असौ सृत ! किल प्राज्ञैर्भूलोकोऽपि निगद्यते । पार्थिवो मृत्युलोकोऽस्य पितृलोकोऽस्ति दैविकः ॥ २६॥ युद्धे देवासुरे जाते क्वाचित्केऽपि कदाचन । तयोर्निवासभूम्योः स्यात् कादाचित्को विपर्य्ययः ॥ २७॥ हे सूताध्यात्मराज्यस्य चालका ऋषयो यतः । तच्चतुर्दशलोकेषु गतिस्तेषामबाधिता ॥ २८॥ वासस्थानानि तेषान्तु लोकाः सप्तोर्द्ध्ववर्त्तिनः । श्रेण्योऽनेका महर्षीणामूर्द्ध्वलोकेषु सन्त्यतः ॥ २९॥ तेषां निवासभूमीनां नाना भेदा निरूपिताः । अधोलोका यथा सप्तासुरभावप्रधानकाः ॥ ३०॥ भवन्त्यसुरराजेण विस्तरान्नियमेन च । सर्वदा सर्वथा नूनं नितान्तमनुशासिताः ॥ ३१॥ तथा नैवोर्द्ध्वलोकेषु देवराजानुशासनम् । आवश्यकं वर्त्तते ते यतः सत्त्वप्रधानकाः ॥ ३२॥ ऋषीणां नितरां तत्र सुलभाप्यस्ति सङ्गतिः । यस्मान्न पुनरावृत्तिः सत्यलोकस्त्वसौ सदा ॥ ३३॥ मुक्तात्मभिस्तपोनिष्ठैर्योगयुञ्जानमानसैः । ब्रह्मसद्भावसंयुक्तै ऋषिभिः पूरितोऽस्त्यलम् ॥ ३४॥ सम्भवः पुनरावृत्तेः सगुणाखिललोकतः । सर्वेतः सगुणा लोका ऊर्ध्वस्थानाधिवर्त्तिनः ॥ ३५॥ लोकयोः सन्धिमध्यस्थास्तपःसत्याभिधानयोः । नात्र त्वं विस्मयं कुर्य्याः सूत! दर्भाग्रधीषण ! ॥ ३६॥ उर्ध्वलोकेषु सर्वेषु निश्चितं निवसन्त्यहो । यथाधिकारसंल्लब्धि यथास्थानं महर्षयः ॥ ३७॥ निर्जरा निखिलाः सूत! लब्ध्वा येषां सुसङ्गतिम् । पारयन्ते स्वधर्मस्य पालनं कर्तुमुत्तमम् ॥ ३८॥ एकदा मिलिता नैके पुराकाले महर्षयः । अध्यात्मतत्त्वजिज्ञासासद्वाञ्छाभिश्च प्रेरिताः ॥ ३९॥ एकाग्रमानसाः श्रद्धाभक्तिभावसमन्विताः । एकतत्त्वयुताः शान्ता धीशलोकमधिश्रिताः ॥ ४०॥ श्रीमद्गणपतिं देवं सज्ज्ञानानन्दविग्रहम् । तत्रैत्य भगवन्तं तं प्रार्थयामासुरादरात् ॥ ४१॥ ऋषय ऊचुः ॥ ४२॥ भगवन् ! धीश ! सर्वज्ञ ! जगन्मान्य ! जगद्गुरो ! । कृपातो भवतो वेदान् प्राप्तवन्तो वयं पुरा ॥ ४३॥ तेषामर्थानुसन्धाने कृतकार्य्या अभूम च । तवास्माभिः परं नैव ज्ञातं रूपं यथार्थतः ॥ ४४॥ अतो नैवभवच्छान्तिरस्माकं चेतसि प्रभो ! । वयं शरणमापन्ना भवल्लोक्रमुपस्थिताः ॥ ४५॥ अद्य नः कृपया देहि स्वरूपज्ञानमात्मनः । तत्त्वज्ञाननिधेः सारं ज्ञानं तच्छ्रावयामृतम् ॥ ४६॥ यत्स्याच्चोपनिषद्रपमस्मन्निःश्रेयसप्रदम् । चिरशान्तिकरं देव ! ब्रह्मानन्दप्रदायकम् ॥ ४७॥ गणपतिरुवाच ॥ ४८॥ पारङ्गतोऽस्म्यलं विप्राः ! स्वसप्तज्ञानभूमितः । सच्चिदानन्दरूपेण विराजे चाहमव्ययः ॥ ४९॥ विभुं मामप्यहो भक्ता भावुकाः स्वेच्छया द्विजाः ! । नानारूपेषु पश्यन्ति कृतकृत्या भवन्ति च ॥ ५०॥ रूपहीनोऽस्म्यहं विप्राः ! श्रद्धावन्तस्तथापि मे । भक्ता मां स्थूलरूपे वा ज्योतीरूपे निरीक्ष्य च ॥ ५१॥ सानन्दाः कृतकृत्याः स्युर्नात्र कार्य्या विचारणा । स्युः प्रपञ्चमयादस्मात् स्थूलाद्वै विषयात्परे ॥ ५२॥ इन्द्रियौघास्ततः सन्ति तन्मात्राण्यखिलानि च । तन्मात्रेभ्यः परे पारे वृत्तयश्च भवन्त्यहो ॥ ५३॥ ताभ्यः पारं गता भावा भावेभ्योऽपि परं महत् । महतोऽपि परं नित्यं कुर्वते दर्शनं मम ॥ ५४॥ ज्ञानिनो योगानिष्णाता भक्ता मे तत्त्वचिन्तकाः । एतद्रूपं परं ज्ञात्वा चिरं शान्तिमवाप्नुत ॥ ५५॥ अहमेवास्मि सद्रूपश्चिद्रूपोऽपि महर्षयः ! । अहमानन्दरूपोऽस्मि नूनमत्र न संशयः ॥ ५६॥ विभुश्च निर्विकारोऽहं निराकारश्च निर्गुणः । द्वन्द्वातीतश्च निर्लिप्तो ज्ञानरूपोऽप्यहं ध्रुवम् ॥ ५७॥ स्वरूपावस्थितौ मूल-प्रकृतिर्मे महर्षयः । मल्लीना भावमद्वैतमाविर्भावयतेतराम् ॥ ५८॥ सा व्युत्थानदशायान्तु स्वं रूपं त्रिगुणात्मकम् । धृत्वा दृश्यमपञ्चस्य सृष्टिस्थितिलयक्रियाः ॥ ५९॥ कुर्वार्णाऽऽस्ते सदा विप्राः! मदाज्ञावशवर्त्तिनी । मत्प्रकृत्याश्च भो विप्राः! तमस्सत्त्वरजोगुणाः ॥ ६०॥ ज्ञायन्ते सच्चिदानन्दरूपैर्भावैस्त्रिभिर्मम । नन्वध्यात्माधिदैवा धिभूतभावैरहो त्रिभिः ॥ ६१॥ आविर्भूयात्मभक्तेभ्यो ज्ञानिभ्यः सत्त्वरं ध्रुवम् । अहमेव प्रयच्छामि तत्त्वज्ञानं न संशयः ॥ ६२॥ तदा मे ज्ञानिनो भक्ता भावत्रय्याश्रयाद्ध्रुवम् । अघट्यघटनायां या प्रकृतिर्मे पटीयसी ॥ ६३॥ तस्यास्त्रैगुण्यमय्या हि कृत्वा तात्त्विकदर्शनम् । मामकीनां लभन्तेऽन्ते मुक्ति सायुज्यनामिकाम् ॥ ६४॥ त्रिभावात्मकमेवास्ति तटस्थज्ञानमद्भुतम् । मत्स्वरूपावबोधाय सूपायः सर्वथोत्तमः ॥ ६५॥ मत्कारणदशायां वै सच्चिदानन्दरूपिणः । त्रिभावा अवतिष्ठन्तेऽद्वैतरूपे न संशयः ॥ ६६॥ नन्वध्यात्माधिदेवाधिभूतभावैस्त्रिभिर्ध्रुवम् । प्रकृतेर्मे प्रजातस्य कार्यब्रह्मण एव हि ॥ ६७॥ अङ्गोपाङ्गानि सर्वाणि व्याप्नुवन्नु पृथक् पृथक् । विश्वं प्रकाशये सर्वमहं वैचित्र्यसङ्कुलम् ॥ ६८॥ स्थानं तन्नास्ति विश्वस्मिन् व्याप्तं यन्न त्रिभावतः । यद्ब्रह्मेशविराड्रूपैः पश्यन्तो ज्ञानिनो हि माम् ॥ ६९॥ उन्मज्जन्ति निमज्जन्ति भक्ता मे भक्तिसागरे । तत्रापि कारणं वित्त नित्यभावत्रयं खलु ॥ ७०॥ यत्तद्ब्रह्म मनोवाचामङ्गोचरमितीरितम् । तत् सर्वकारणं वित्त सर्वाध्यात्मिकमित्यपि ॥ ७१॥ अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् । अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे सम्प्रवर्तते ॥ ७२॥ स्वेच्छया मायया यत्तज्जगज्जन्मादिकारणम् । ईश्वराख्यं तु तत्तत्वमधिदैवमिति स्मृतम् ॥ ७३॥ सर्वज्ञः सद्गुरुर्नित्यो ह्यन्तर्यामी कृपानिधिः । सर्वसद्गुणसारात्मा दोषशून्यः परः पुमान् ॥ ७४॥ यत्कार्यब्रह्म विश्वस्य निधानं प्राकृतात्मकम् । विराडीख्यं स्थूलतरमधिभूतं तदुच्यते ॥ ७५॥ पुनर्वः सम्प्रवक्ष्येऽहं श्रूयतां तत्त्वमुत्तमम् । नन्वध्यात्माधिदैवाधिभूतभावत्रयानुगम् ॥ ७६॥ ययाध्यात्माधिदैवाधिभूतभावत्रयं द्विजाः ! । विद्यते कारणे नूनं काय्येष्वपि तथैव तत् ॥ ७७॥ विस्तरात्सम्प्रवक्ष्येऽहं तत्स्वरूपं निशम्यताम् । अहमेव स्वकीयां तां महामायामुपाश्रितः ॥ ७८॥ विभ्राणोऽध्यात्मभावेन ऋषिरुपं सदोत्तमम् । तथाधिदैवभावेन देवतारूपमादधेत् ॥ ७९॥ तथाधिभूतभावेन पितृरूपमधिश्रयन् । नानाब्रह्माण्डसङ्घातं संरक्षामि महर्षयः ! ॥ ८०॥ आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते । अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥ ८१॥ द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम् । स्पष्टव्यमधिभूतश्च विद्युत्तत्राधिदैवतम् ॥ ८२॥ तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं ततो रूपं सूर्य्यस्तत्राधिदैवतम् ॥ ८३॥ चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममुच्यते । अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ ८४॥ पृथिवी पञ्चमं भूतं घ्राणञ्चाध्यात्ममुच्यते । अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ ८५॥ पादावध्यात्ममित्याहुर्ब्राह्मणास्त्तत्त्वदर्शिनः । अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ ८६॥ अवाग्गतिरपानश्च पायुरध्यात्ममुच्यते । अधिभूतं विसर्गश्च मित्रस्तभार्दैवतम् ॥ ८७॥ प्रजनः सर्वभूतानामुपस्थोऽध्यात्मनुच्यते । अधिभूतं तथा शुक्रं दैवतञ्च प्रजापतिः ॥ ८८॥ हस्तावध्यात्ममित्याहुरध्यात्मवेदिनो जनाः । अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम् ॥ ८९॥ वैश्वदेवी ततः पूर्वा वागध्यात्ममिहोच्यते । वक्तव्यमधिभूतञ्च वह्निस्तत्राधिदैवतम् ॥ ९०॥ अहङ्कारस्तथास्ध्यात्मं सर्वसंसारकारकम् । अभिमानोऽधिभूतञ्च रुद्रस्तत्राधिदैवतम् ॥ ९१॥ बुद्धिरध्यात्ममित्याहुर्यथावदभिदर्शिनः । बोद्धव्यमधिभूतं तु क्षेत्रज्ञश्चाधिदैवतम् ॥ ९२॥ अध्यात्मं मन इत्याहुः पञ्चभृतात्मवारकम् । अधिभूतञ्च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥ ९३॥ वेदः शब्दमयं ज्ञेयं मत्स्वरूपं न संशयः । मन्त्रास्तत्राधिभुतं स्यादीश्वरश्चाधिदेवतम् ॥ ९४॥ ज्ञानमध्यात्ममित्याहुर्वेदनिष्णातबुद्धयः । सरस्वत्याश्च गायत्र्याः सावित्र्याश्च तथैव हि ॥ ९५॥ मच्छक्तिरेव वेदेषु त्रीणि रूपाणि विभ्रती । ज्ञानशक्तिः क्रियाशक्तिर्यज्ञशक्तिस्तथा द्विजाः ॥ ९६॥ एतच्छक्तित्रयं नूनं समुत्पादयतेतराम् । नात्र कश्चन सन्देहो विद्यते विप्रपुङ्गवाः ! ॥ ९७॥ निगमागमयोरैक्याच्छास्त्रेऽपि वेदसम्मते । सादृश्यं तु त्रिभावानामेवमेवास्त्यसंशयम् ॥ ९८॥ अन्तःकरणमेवास्ति कारणं बन्धमोक्षयोः । अहङ्कारो मनो बुद्धिश्चित्तश्चैतच्चतुष्टयम् ॥ ९९॥ तत्राधिभूतमेवास्ति ब्रह्मा तत्राधिदैवतम् । ममानन्दविलासश्च तत्राध्यात्मं समुच्यते ॥ १००॥ जगद्धारकधर्मस्याधिभूतं कर्म प्रोच्यते । उपासनाधिदैवं स्यादध्यात्मं ज्ञानमुच्यते ॥ १०१॥ धर्माङ्गेष्वपि सर्वेषु प्रत्येकं विद्यते द्विजाः ! । सम्बन्धो हि त्रिभावानां संशयो नात्र कश्चन ॥ १०२॥ वेद एवास्ति भो विप्राः ! मदाज्ञायाः प्रकाशकः । वेदसम्मतशास्त्राणि तस्य व्याख्यानिभानिच ॥ १०३॥ अहमेवास्म्यतो वेदे शास्त्रेषु तत्परेषु च । लौकिकी परकीया च समाधिनामिका तथा ॥ १०४॥ एतस्त्रयेण धृत्वाऽहं त्रिभावं भामि सन्ततम् । अधिभूतञ्च विद्यानां सर्वासां शास्त्रमुच्यते ॥ १०५॥ अधिदैवमृषिः प्रोक्तमध्यात्मं वेद उच्यते । अधिभूतं ध्रुवं सृष्टेः पिण्डसृष्टिमहर्षयः ! ॥ १०६॥ ब्रह्माण्डसृष्टिरेवास्ति नूनं तत्राधिदैवतम् । सच्चितोर्नित्यमानन्दविलासोऽध्यात्ममुच्यते ॥ १०७॥ अनन्तकोटिब्रह्माण्ड-कारणं यच्च प्रोच्यते । पिण्डनाशोऽविभूतं स्यात्प्रलयस्य महर्षयः ॥ १०८॥ प्राहुरज्ञाश्च यं मृत्युं जीवानां रोमहर्षणम् । ब्रह्माण्डप्रलयश्चास्ति विप्राः तत्राधिदैवतम् ॥ १०९॥ अध्यात्मं तत्र जीवानां मत्सायुज्यसमागमः । जीवस्यावरणं नूनं बन्धकारणमुच्यते ॥ ११०॥ अधिभूतं हि यस्यास्ति कोषाणां पञ्चकं बुधाः ! । अधिदैवमविद्या मे सत्सत्ताऽध्यात्ममुच्यते ॥ १११॥ सामञ्जस्यसुरक्षार्थं सृष्टेरुत्पद्यते तु यः । देवासुराख्यसङ्ग्रामः पूर्णः सोऽपि त्रिभावतः ॥ ११२॥ विज्ञा महर्षयो नात्र काचित् कार्य्या विचारणा । धर्माधर्मामयीनां यद्द्वृत्तीनां द्वन्द्वसङ्गरम् ॥ ११३॥ अन्तःकरणमासाद्य जायते नित्यमद्भुतम् । देवासुराख्ययुद्धस्य तदेवाध्यात्ममुच्यते ॥ ११४॥ देवासुरं देवलोके युद्धं नैमित्तिकं तु यत् । भवेत्तदेव भो विप्रा आस्ते खल्वधिदैवतम् ॥ ११५॥ दैवीनामासुरीणाञ्च सम्पत्तीनां प्रभावतः । जायते मृत्युलोके यद्महायुद्धं परस्परम् ॥ ११६॥ अधिभूतं तदेवास्ति तस्य युद्धस्य निश्चितम् । ममैव प्रकृतिर्नूनमाश्रयेण ममैव तु ॥ ११७॥ आविर्भावयते सृष्टि-प्रपञ्च सन्ततं द्विजाः ! । कारणं बन्धनस्यातः प्रकृते में गुणत्रयम् ॥ ११८॥ ये त्रिभावाश्रयान्मे तु पश्यन्ति प्रकृतिं मम । त्रिभिर्गुणैर्न बध्यन्ते प्रकृतेस्ते कदाचन ॥ ११९॥ मामकीनं स्वकीयञ्च गृहीत्वाऽऽदर्शमुत्तमम् । ममैषा प्रकृतिर्विप्राः ! संसारेऽपारसीमनि ॥ १२०॥ नारीधारां नृधाराञ्च प्रोत्पाद्य विश्वमश्नुते । अतो धाराद्वयेऽस्मिंश्च बन्धमोक्षदशाद्वयम् ॥ १२१॥ कर्तुं सार्थकमेवास्ति द्विधा भावत्रयं खलु । सृष्टेर्दशायां दम्पत्योः क्षेत्रबीजे महर्षयः ॥ १२२॥ अधिभूतं तथा चास्ते पितरस्त्वधिदैवतम् । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ १२३॥ अध्यात्मं प्रोच्यते तत्र नात्र कश्चन संशयः । मुक्तेर्दशायां दम्पत्योर्मल्लिङ्गं प्रकृतिश्च मे ॥ १२४॥ अधिभूतं तथास्ते सच्चिद्भावावधिदैवतम् । परमानन्द एवास्ति तत्राध्यात्मं न संशयः ॥ १२५॥ ब्राह्मणाः ! इत्थमेवाहं त्रिभावैर्देशकालयोः । पात्रोऽपि दर्शनं दत्वा स्वभक्तान् ज्ञानिनो ध्रुवम् ॥ १२६॥ प्रकृतेर्बन्न्धनान्नूनं मोचयामि न संशयः । एतद्गूढरहस्यं वः कथितं विप्रपुङ्गवाः ॥ १२७॥ शुद्धभावमयो यश्च पूर्णशक्तिप्रकाशकः । ओं तत्त्सदिति मन्त्रो हि सद्भावत्रयवाचकः ॥ १२८॥ भावनाभिस्तदर्थानां तज्जपैश्च निरन्तरम् । मद्रक्तैर्ज्ञाननिष्णातैर्मन्त्रतत्त्वपरायणैः ॥ १२९॥ अविभक्तज्ञानपूर्णा तैरन्तर्दृष्टिराप्यते । ममैव सच्चिदानन्द-भावत्रयसमाश्रयात् ॥ १३०॥ नन्वध्यात्माधिदैवाधिभूतरूपं महर्षयः ! । भावत्रयं हि सर्वस्मिन् कार्य्यब्रह्मणि भासते ॥ १३१॥ दृश्यं नातो भवेत् किञ्चिच्छून्यं भावत्रयेण वै । प्राप्य भक्तेः पराकाष्ठां ज्ञानयोगान्तिमस्थलीम् ॥ १३२॥ यदा मे ज्ञानिनो भक्ता मां द्रष्टुं शक्नुवन्ति ह । सर्वेषु देशकालेषु तदा भावत्रयं मम ॥ १३३॥ भवन्त्यनुभवन्तस्ते मच्चित्ता नात्र संशयः । अघट्यघटनायां या प्रकृतिर्मे पटीयसी ॥ १३४॥ सा त्रैगुण्यमयी देवी तमःसत्त्वरजोऽभिधैः । त्रिभिगुणैस्तदा नालं बद्धुं भक्तान् मम प्रियान् ॥ १३५॥ अहो मत्प्रकृतिश्चैव विद्यारूपं समाश्रिता । नयते ज्ञानिनो भक्तान् मत्सायुज्यं न संशयः ॥ १३६॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे स्वस्वरूपभावनिरूपणं नाम प्रथमोऽध्यायः ।

२. सिद्धिस्वरूपनिरूपणम्

अथ द्वितीयोऽध्यायः । महर्षय ऊचुः ॥ १॥ ज्ञात्वा लोकोत्तरं दिव्यं तत्त्वातीतं कृपानिधे ! । परतत्त्वात्मकं सम्यक् स्वरूपं ते यथार्थतः ॥ २॥ दृश्यप्रञ्चजातञ्च परिव्याप्नुवतोऽखिलम् । त्रिभावात्मकरूपस्य रहस्यं परमाद्भुतम् ॥ ३॥ समाकर्ण्य वयं जाताः कृतकृत्या न संशयः । किन्त्वन्यदेव नो जातं परं कौतूहलं हृदि ॥ ४॥ पश्यामः साम्प्रतं सप्त-ज्ञानभूमेरुपर्य्यहो । भवन्तं मुखमासीनं सुरम्ये कमलासने ॥ ५॥ धीश ! सर्वज्ञ ! सर्वात्मन्नासितस्यास्य ते विभो! । सौन्दर्यं कमलस्यास्ते वाङ्मनोबुद्धयगोचरम् ॥ ६॥ शरीरं भवतो धीश ! रक्तवर्णमपि प्रभो ! । अतोतं सर्ववर्णेभ्यो रक्तादिभ्योऽधुनात्यलम् ॥ ७॥ तर्पयत्यस्मदीयां वै रूपदर्शनलालसाम् । चक्रपद्मत्रिशूलस्तु मोदकेन च भूषितैः ॥ ८॥ करैर्दिव्यैरेभिरस्त्रैर्भवान् नित्यं चतुर्भुजः । कैवल्याभ्युदयौ दातुभिवाश्वासयते च नः ॥ ९॥ समाधत्ते च नो बुद्धि भवान् भूत्वा गजाननः । उपदिष्टा वयं पूर्व भवता यत्ततस्व ॥ १०॥ ईशा ज्ञातुं स्वरूपस्य रहस्यं यत्किमप्यहो । सुन्दरीं लोहिताङ्गीन्तु भवद्वामाङ्कवर्त्तिनीम् ॥ ११॥ शङ्खशक्त्यब्जचक्रातिविभूषितचतुर्भुजाम् । यां विश्वमोहिनीं देवीं षोडशीं शक्तिशालिनीम् ॥ १२॥ पश्यामो वयमेतस्याः स्वरूपस्याधुनावधि । नाज्ञासिष्म रहस्यं तत् कृपां कृत्वैव साम्प्रतम् ॥ १३॥ ``कास्तेऽसौ ? तत्स्वरूपं किं ? तद्रहस्यञ्च विस्तृतं ?''। व्यासतो वर्णयित्वैतत् कृतकृत्यान् कुरुष्व नः ॥ १४॥ गणपतिरुवाच ॥ १५॥ शक्तिरेषा ममैवास्ते सर्वकार्यसहायिका । सिद्धिं नाम्ना च यामाहुर्ब्राह्मणा वेदपारगाः ॥ १६॥ ममैव प्रकतिर्विप्राः ! सदा त्रैगुण्यशोभिता । अत्यन्तं सा प्रसीदन्ती सिद्धिरूपञ्च विभ्रती ॥ १७॥ सेवायां मे रता नित्यं मामुपाश्रित्य राजते । पूर्णाङ्गललिता रम्या षोडशी सर्वसुन्दरी ॥ १८॥ चक्राब्जशङ्खशक्तीनां धारिणी शक्तिरूपिणी । सिद्धिर्विच्योतते नैव सेवातो मे कदाचन ॥ १९॥ अपि चेन्निरपेक्षोऽहं तत्सेवाऽऽदानकर्मणि । शुश्रूषते तथाप्येषा धृत्वा रूपं चतुर्विधम् ॥ २०॥ नन्वध्यात्माधिदैवाधिभूतानि सहजं तथा । सिद्धेरस्या हि रूपाणि चत्वारि ब्राह्मणोत्तमाः ! ॥ २१॥ ऐश्वर्य्यस्य चिता यद्वत् बलस्य च सता यथा । सम्बन्धः कर्मणः शक्त्या रूपस्य तेजसा सह ॥ २२॥ तथैवास्ते च सम्बन्धः सिद्धेः सार्धं मया ध्रुवम् । सम्बन्धोऽयमपूर्वोऽस्ति नात्र कार्य्या विचारणा ॥ २३॥ विष्णोः प्रिया यथा लक्ष्मीः प्रिया श्यामा शिवस्य च । ब्रह्ममय्या महाशक्तेः प्रिय आस्ते यथा पुनः ॥ २४॥ चिद्विलासात्मको भावः स्वकार्यब्रह्मणः खलु । अरुणोऽस्ति यथा विज्ञाः ! सूर्य्यदेवस्य च प्रियः ॥ २५॥ महर्षयस्तथैवास्ते सिद्धिरेषा हि मे प्रिया । परन्तु निर्विकारं मां निर्लिप्तं ज्ञानरूपिणम् ॥ २६॥ स्वप्रेमावरणे सिद्धिर्नासज्जयितुमस्त्यलम् । अलौकिकोऽस्ति सम्बन्धः सिद्ध्यैवं मे महर्षयः ! ॥ २७॥ मन्त्रसिद्धिस्तपःसिद्धिर्योगसिद्धिस्तथैव च । एवं नानाविधा लोके विख्याता याश्च सिद्धयः ॥ २८॥ उत याः सिद्धयो विमा ऐश्यः सन्त्यणिमादयः । जैव्यो वा सिद्धयः सन्ति या मेधाप्रतिभादयः ॥ २९॥ औषधीसिद्धयो याश्च या रसायनमूलिकाः ! पदार्थसिद्धयो याश्च विश्वस्मिन्मन्त्रदर्शिनः ! ॥ ३०॥ बलसिद्धिःर्द्रव्यसिद्धिसिद्धिश्च पुरुषार्थगा । सम्मोहनादयः ख्याताः सन्ति वा याश्च सिद्धयः ॥ ३१॥ ज्ञानस्य सिद्धयो नाना वेदशास्त्रप्रकाशिकाः । सर्वास्तास्सन्ति मत्सिद्धेरङ्गभूता न संशयः ॥ ३२॥ जन्मौषधिपदोपास्तितपोमन्त्रसमाधिभिः । संयमेनापि लभ्यन्ते सिद्धयोऽलौकिका द्विजाः ॥ ३३॥ अष्टोपायाः प्रधाना हि सन्तीमे सिद्धिलब्धये । सन्ति जातिस्मरत्वादिसिद्धयो जन्मसिद्धयः ॥ ३४॥ या सिद्धगुटिका कायकल्पश्चैव रसायनम् । अन्या चैवंविधा सिद्धिरोषधीसिद्धिरुच्यते ॥ ३५॥ नैमित्तिक्यश्च या देव शक्तयो राजशक्तयः । अन्याश्चैवंविधाः सर्वाः शक्तयः पदसिद्धयः ॥ ३६॥ उपास्तेः सिद्धयः सन्ति देवतादर्शनादयः । यासु सिद्धिषु लब्धालु जायतेऽभ्युदयो ध्रुवम् ॥ ३७॥ षड् वशीकरणादीनि यानि कर्माणि सन्ति च । अन्यान्यन्तर्भवन्त्येवं मन्त्रसिद्धौ न संशयः ॥ ३८॥ नैवास्त्येवम्विधा सिद्धिर्दैवी वा कापि लौकिकी । या संयमसमाधिभ्यां लभ्येत तपसा न वा ॥ ३९॥ चतुर्विधा हि लभ्यन्ते सिद्धयो निश्चितं द्विजाः । उपायैरष्टभिः प्रोक्तैर्नात्र कार्य्या विचारणा ॥ ४०॥ अनन्ताः सिद्धयो याश्च लोके मच्छक्तिसम्भवाः । विभक्तास्सन्ति तास्सर्वाश्चतुर्वैव मया पुरा ॥ ४१॥ तासाञ्च लब्धये नूनमुपाया अष्ट नर्मिताः । तैरेव ताश्च प्राप्यन्ते निश्चितं विप्रपुङ्गवाः ! ॥ ४२॥ कुर्वाणा लौकिकं कार्य्यं सन्ति याः सिद्धयोऽखिलाः । ता ज्ञेया निखिला विप्रा आधिभौतिक सिद्धयः ॥ ४३॥ या दैवकार्य्यकारिण्यः सिद्धयः सम्प्रकीर्त्तिताः । ता ज्ञेया आधिदैविक्यः सिद्धयो निखिलाः खलु ॥ ४४॥ सिद्धयो ज्ञानविज्ञान-प्रकाशिन्यश्च या इह । आध्यात्मिक्यश्च सर्वास्ताः सिद्धयः प्रोचिरे बुधैः ॥ ४५॥ भवतां मन्त्रद्रष्टृणां सिद्धयोऽन्तर्गता इह ॥ नैवात्र विस्मयः कार्य्यो भवद्भिर्विप्रपुङ्गवाः ! ॥ ४६॥ सहजाख्या तु या सिद्धिर्वर्त्तते विज्ञसत्तमाः ! । एताभ्यः सर्वसिद्धिभ्यः सा नितान्तमलौकिकी ॥ ४७॥ ममावतारवृन्देऽसौ स्वत एव प्रकाशते । तत्त्वज्ञानैर्महात्मानो मनोनाशेन वै ध्रुवम् ॥ ४८॥ निर्वासनतया चैवोन्मूलयन्तः स्वजीवताम् । शिवरूपीभवन्तश्च समाधौ निर्विकल्पके ॥ ४९॥ तिष्ठन्तो यान्ति मय्येव लयमेकान्ततो यदा । मदिच्छया तदा तेषु सहजा कर्हिचिद्भवेत् ॥ ५०॥ उन्नताः सहजा बह्व्यः सिद्धयो यद्यपि द्विजाः ! । तास्वहो सन्ति मुख्यास्तु त्रयस्त्रिशच्च केवलम् ॥ ५१॥ योगिवृन्देऽवतारेषु जीवन्मुक्तमहात्मसु । तपस्विषु प्रकाशन्ते त्रयस्त्रिशच्च सिद्धयः ॥ ५२॥ समाहितैर्भवद्भिस्ताः श्रूयन्तां वर्णयाम्यहम् । तासां नामानि पुण्यानि भवतामन्तिके द्विजाः ! ॥ ५३॥ एताः सर्वाः सिद्धयो हि वेदशास्त्रेषु वर्णिताः । अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ॥ ५४॥ वशित्वं गरिमेशित्वे तथा कामावसायिता । दूरश्रवणमेवालं परकायप्रवेशनम् ॥ ५५॥ मनोयायित्वमेवेति सर्वज्ञत्वमभीप्सितम् । वह्निस्तम्भो जलस्तम्भः चिरजीवित्वमेव वा ॥ ५६॥ वायुस्तम्भः क्षुत्पिपासानिद्रास्तम्भनमेव च ॥ कायव्यूहश्च वाक्सिद्धिमृतानयनमीप्सितम् ॥ ५७॥ सृष्टिसंहारकर्तृत्वं प्राणाकर्षणमेव च । प्राणानाञ्च प्रदानञ्च लोभादीनाञ्च स्तम्भनम् ॥ ५८॥ इन्द्रियाणां स्तम्भनञ्च बुद्धिस्तम्भनमेव च । कल्पवृक्षत्वसत्यानुसन्धाने अमरत्वकम् ॥ ५९॥ अघट्यघटनायां या प्रकृतिर्मे पटीयसी । जगद्विमोहिनी सैव महामायापराभिधा ॥ ६०॥ महतो ज्ञानिनश्चैवं योगिनोऽपि तपस्विनः । सिद्धिसार्थैरनेकैर्हि मोहयन्ती निरन्तरम् ॥ ६१॥ आवागमनचक्रेऽस्मिन् स्वविलासात्मके मुहुः । मोक्षमार्गञ्च रुन्धाना घूर्णयेत समन्ततः ॥ ६२॥ ब्राह्मणाः ! प्रकृतिर्मेऽसौ महामायापराभिधा । किन्तु मे ज्ञानिनो भक्तान् मोहितुं न कदाप्यलम् ॥ ६३॥ कुलाङ्गनानां साध्वीनामङ्गानामिव दर्शनम् । ज्ञानिनां मम भक्तानां भवेत् सिद्धिप्रकाशनम् ॥ ६४॥ पुरुषांश्च परान् कांश्चिद् यथा काचित् कुलाङ्गनाः । दर्शनाय निजाङ्गानां न क्षमन्ते कदाचन ॥ ६५॥ भवन्त्युत्कण्ठिताः किन्तु सर्वथा जनसंसदि । दर्शनाय निजाङ्गानां निर्लज्जाः कुलटा मुहुः ॥ ६६॥ सर्वसामर्थ्यवन्तोऽपि मद्भक्ता ज्ञानिनस्तथा । सिद्धिं स्वां नैव भो विप्राः! द्योतयन्ते कदाचन ॥ ६७॥ योगिनो भक्तिहीनास्तु लक्ष्यहीनास्तपस्विनः के । साधका उग्रकर्माणो ज्ञानहीनास्तथा द्विजा ! ॥ ६८॥ स्वीयाः सिद्धीर्वणिग्वृत्त्या सम्प्रकाश्य पतन्त्यलम् । प्रकाश्याः सिद्धयो नैव सर्वथातो महात्मभिः ॥ ६९॥ कदाचिद्भ्रातरः पुत्रा आत्मीयाः स्वजना उत । दैवादनिच्छयेक्षेरन् यथाङ्गानि कुलस्त्रियाः ॥ ७०॥ ज्ञानिनां सम भक्तानां सिद्धीनां वैभवं तथा । प्रकटत्वं हठायाति दैवाल्लोके कदाचन ॥ ७१॥ हस्ताभ्यां मे यथा सिद्धिर्द्वाभ्यां विप्रा निरन्तरम् । मायामोहितजीवेभ्यः शक्त्यर्थौ प्रददत्यलम् ॥ ७२॥ बघ्नात्यस्मिन् हि संसारे कारागारे चिरन्तने । तथाऽन्याभ्यां स्वहस्ताभ्यां धर्मार्थौ वितरन्त्यहो ॥ ७३॥ प्रदत्ते ज्ञानिभक्तेभ्यः कैवल्याभ्युदयौ ध्रुवम् । साधका मोहिता अज्ञाः कर्मस्वासक्तमानसाः ॥ ७४॥ माययोत्पादिताः सिद्धीः संसारे क्षणभङगुराः । परिणामस्वभावा हि लब्ध्वा तत्सेवया मुहुः ॥ ७५॥ नरके स्वर्गलोके च लोकयोः पितृप्रेतयोः । नित्यं घूर्णायमानास्ते सन्तप्यन्ते त्रितापतः ॥ ७६॥ किन्तु मे ज्ञानिनो भक्ताः परमानन्दसागरम् । स्वरूपं तत्त्वतो ज्ञात्वा सच्चिदान्दरूपकम् ॥ ७७॥ समस्तसिद्धिसर्वस्वं मामेव प्राप्नुवन्त्यलम् । निरापदं पदं श्रेष्ठमधिकुर्वन्ति मे ततः ॥ ७८॥ मच्छक्तिरूपिणी सिद्धिः प्रभावात्यन्तशोभिनी । मद्भक्तेर्विमुखाञ्जीवान् मत्तोऽलञ्च निवर्त्य सा ॥ ७९॥ संसारापारपाथोधावज्ञानावर्त्तसभ्रमे । निपात्य नितरां शश्वत् क्लिश्नातीह महर्षयः ! ॥ ८०॥ भजतोऽनन्यभक्तथा मां भूयोऽसौ साधकान् वरान् । मत्समीपं समानीय कृतार्थान् कुरुते द्रुतम् ॥ ८१॥ यथा स्नेहमयी माता स्वात्मजानतियत्नतः । वर्द्धयन्ती प्रसादेन पुष्णन्ती पालयन्त्यपि ॥ ८२॥ अधिकारयते क्षिप्रं परमं मङ्गलास्पदम् । तथा कारुण्यपूर्णाऽसौ सिद्धिर्मातेव सर्वदा ॥ ८३॥ आर्त्तानर्थार्थिनो भक्तान्, जिज्ञासूंस्त्रीनिमान्मम । नूनमानन्दसन्दोहमुत्साहञ्च ददत्यलम् ॥ ८४॥ विधत्तेऽग्रेसरान् क्षित्रमाभिमुख्येन मे च तान् । मम सेवारतायाश्च स्वरूपं प्रकृतेर्द्विधा ॥ ८५॥ विभक्तं वर्त्तते विज्ञाः ! नात्र कार्य्या विचारणा । एका पराभिधा ज्ञेया द्वितीयास्परनामिका ॥ ८६॥ अपरानामिका जीवान् प्रकृतिर्मेऽखिलानलम् । गुणत्रयात्मके जाले स्वस्मिन्नाश्लिष्य मायया ॥ ८७॥ द्वन्द्वस्यानुभवं तैश्च कारयन्ती निरन्तरम् । स्वविलासात्मकं लीलामयं जनयते जगत् ॥ ८८॥ परा में प्रकृतिर्धन्या साधकानां हृदम्बुजे । भृङ्गावलीं पराभक्तिं सन्निवेश्य महर्षयः ! ॥ ८९॥ वीक्षयन्ती त्रयाणाञ्च गुणानां वैभवं मुहुः । द्वन्द्वातीतं पदं नीत्वा मामेनान् दर्शयत्यहो ॥ ५०॥ अतो विज्ञवरा अत्र प्रकृतेर्मे दशाद्वये । मम सिद्धिस्वरूपस्य विकाशोऽपि द्विधा भवेत् ॥ ९१॥ अपरा सिद्धिरेकास्ति द्वितीया च परामिधा । नैकोक्तसिद्धिरूपाणि नानारूपाणि विभ्रती ॥ ९२॥ सिद्धिर्मेऽस्त्यपरानाम्नी नात्र वः संशयो भवेत् । ज्ञानाधिकारिणो विप्राः ! पूज्या सिद्धिः पराभिधा ॥ ९३॥ चिन्मयी सात्त्विकी नित्या हिताऽद्वैतविधायिनी ॥ स्वरूपानन्दसन्दोहद्योतिनी सा प्रकीर्त्तिता ॥ ९४॥ ऐश्यो मे सिद्धयो विप्राः ! कामनामन्तरेण मे । प्रकटत्वं हि संसारे नैव यान्ति कदाचन ॥ ९५॥ मामकीना यतः शक्तिर्न स्वेच्छाचारिणी भवेत् । अतो ममावतारेषु ज्ञानिष्वपि कदाचन ॥ ९६॥ मद्भक्तेषु प्रकाशेरन्नैश्यो मे सिद्धयः स्वतः । ममावतारवृन्दानामाविर्भावो महर्षयः ॥ ९७॥ अथवा ज्ञानिभक्तेषु ह्यैश्याः सिद्धेः प्रकाशनम् । समष्टोर्जीववर्गस्य कर्मणो निघ्नमस्त्यहो ॥ ९८॥ सन्त्यतः सिद्धयो विप्रा ऐश्योऽत्यन्तं सुदुर्लभाः । स्वरूपं मम सिद्धेश्च ज्ञात्वा सम्यङ्महर्षयः ॥ ९९॥ कदाचिदपरासिद्धेर्माश्लिष्यध्वं हि बन्धने । चिन्मय्या मे परासिर्महत्त्वं परमाद्भुतम् ॥ १००॥ ज्ञात्वोपास्य च तामेवाद्वैतानन्दप्रकाशकम् । द्वन्द्वातीतं लभध्वं हि शाश्वतं परमं पदम् ॥ १०१॥ स्थिरं लक्ष्यं विधायैवं द्विजाः ! सिद्धिस्वरूपिणि । आयुधे मोदके नूनं त्रिशूले मे त्रितापके ॥ १०२॥ दृष्टिक्षेपं न कुचरन् भवन्तो हि कदाचन । चक्रपद्मस्वरूपौ हि धर्ममोक्षौ निरन्तरम् ॥ १०३॥ अग्रेसरेयुः संलक्ष्य बाधां नेयुः कदाचन । सत्यमेतद्धि जानीत नात्र कश्चन संशयः ॥ १०४॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योग- शास्त्रे धीशर्षिसंवादे सिद्धिस्वरूपनिरूपणं नाम द्वितीयोऽध्यायः ।

३. ज्ञानभूमिनिरूपणम्

अथ तृतीयोऽध्यायः । महर्षय ऊचुः ॥ १॥ हे सर्वशक्तिमन् ! धीश ! भगवन् ! सर्वसिद्धिद ! । हे विभो ! सर्वसिद्धीनां नित्याधारस्वरूपवन् ! ॥ २॥ परासिद्धेः कृपाप्राप्त्यै पूर्वं तद्दर्शनं ध्रुवम् । आवश्यकीयमेवास्ति तदुपायानतो वद ॥ ३॥ यैर्नः स्याद्दर्शनं नूनं परासिद्धेर्निरापदम् । यथा वा नः कृतार्थत्वमुपदिश्यामहे तथा ॥ ४॥ गणपतिरुवाच ॥ ५॥ विद्यास्वरूपिणी नित्यां परासिद्धिं मदाश्रयाम् । तत्त्वज्ञानसुनिष्णाताः महापौरुष्यशालिनः ॥ ६॥ दिव्यदृष्टया निरीक्षन्ते ज्ञानिनो ज्ञानभूमिषु । तत्त्वज्ञाः शान्तचेतस्काः साधकास्तु यथायथम् ॥ ७॥ क्रमादग्रेसरन्तीह सप्तसु ज्ञानभूमिषु । मम विद्यास्वरूपायाः परासिद्धेस्तथातथम् ॥ ८॥ उत्तरोत्तरमत्यन्तं स्पष्ट रूपस्य दर्शनम् । प्राप्नुवन्तो निमज्जन्ति परमानन्दसागरे ॥ ९॥ अहं ज्ञानस्वरूपोऽस्मि नूनं विज्ञवरा द्विजाः ! । तटस्थञ्च स्वरूपञ्च द्विविधं ज्ञानमीरितम् ॥ १०॥ ज्ञाता ज्ञानं तथा ज्ञेयमेषां भानैः समन्वितः । यत्र त्रिपुटिसम्बन्धो विद्यते विप्रपुङ्गवाः ! ॥ ११॥ ज्ञानं स्यात्तत्तटस्थाख्यं स्वरूपज्ञानकारणम् । ज्ञानेऽस्मिंश्च तटस्थाख्ये स्वरूपस्य द्विजोत्तमाः ! ॥ १२॥ सच्चिदानन्दभावानामनुभूतिः पृथक पृथक । स्यादतस्तत्र सम्पूर्णं दृश्यजातं प्रतीयते ॥ १३॥ यत्र त्रिपुटिसम्बन्धलेशमात्रं न विद्यते । सच्चिदानन्दभावानामनुभूतिः पृथङ्न च ॥ १४॥ यत्राप्येतत्त्रयं तिष्ठेद्भावेऽद्वैते निरन्तरम् । उदेति निश्चितं तत्र स्वरूपज्ञानमुत्तमम् ॥ १५॥ यतोऽस्तित्वं तटस्थस्याहं महत्तत्वयोगतः । तटस्थज्ञानमस्त्यस्माद्बहुभावैः समन्वितम् ॥ १६॥ पूर्णं ज्ञानं स्वरूपन्तु शाश्वतञ्चाविकारि च । तत्त्वातीते पदेऽस्त्यस्य परमे नित्यसंस्थितिः ॥ १७॥ परिणामितटस्थाख्याज्ज्ञानान्नूनं शनैः शनैः । स्वरूपमुदयज्ज्ञानं यदास्ते विप्रपुङ्गवाः ! ॥ १८॥ सर्वेषु प्राणिवृन्देष्वविभक्तं निखिलेषु च । देशेषु सर्वकालेषु पात्रेषु विविधेषु च ॥ १९॥ विकाररहितं सर्वभूतेष्वेकत्वदर्शकम् । उन्नतं सात्त्विकं ज्ञानं तत्त्वज्ञेषु महात्मसु ॥ २०॥ तदा प्रकाशते नूनं स्वत एव न संशयः । तत्प्रभावात्स्वरूपस्य ज्ञानस्यानुभवं किल ॥ २१॥ कुर्वन्त्येव निरायासं मुक्तात्मानो महर्षयः । नैवात्र विस्मयः कार्य्यः सत्यमेतद्ब्रवीमि वः ॥ २२॥ यथा शब्दं विनाऽऽकाशो विना स्पर्शं समीरणः । रूपेणैवं विना वह्निर्जलं खलु रसंविना ॥ २३॥ यथा गन्धं विना पृथ्वी नैव तिष्ठेत् कदाचन । तथा तटस्थज्ञानस्य नोदयोऽहङ्कृतिं विना ॥ २४॥ नैव सम्भाव्यते किन्तु स्वरूपे द्वैतमण्वपि । अतो ज्ञानं स्वरूपाख्यं स्वस्वरूपं ममैव तत् ॥ २५॥ अविद्याजनितं विप्रा विभक्तज्ञानमत्स्य हो । विद्यासम्भूतमेवास्त्यविभक्तज्ञानमुत्तमम् ॥ २६॥ अस्म्यहं ज्ञानरूपत्वाच्चेज्ज्ञानद्वयमध्यहो । अविभक्तं तथाप्येतज्ज्ञानं दत्ते परम्मदम् ॥ २७॥ मत्तो जीवान् दवयते विभक्तज्ञानमत्यहो । विभक्तज्ञानतो नीत्वाऽविभक्तज्ञानमन्दिरम् ॥ २८॥ मुमुक्षून् स्वस्वरुपं मे नूनं नेतुं निरापदम् । श्रुतिभिर्वर्णिताः पूर्वं सप्तैव ज्ञानभूमयः ॥ २९॥ विश्ववन्धनकर्त्रीषु सप्तस्वज्ञानभूमिषु । अज्ञानान्धाः सदा जीवा आसज्जन्ते विमोहिताः ॥ ३०॥ श्रौतानां कर्मकाण्डानां साहाय्यात्साधकाः खलु । पूर्वं शरीरसङ्गुद्धि मनःशुद्धिं ततः परम् ॥ ३१॥ कृत्वा पश्चान्ममोपास्त्या चित्तवृत्तीः प्रशम्य च । अधिकारं लभन्तेऽन्ते तत्त्वज्ञानस्य दुर्लभम् ॥ ३२॥ ततश्च क्रमशो विप्राः ! सोपानारोहणं यथा । ज्ञानभूमीश्च सप्तैवमतिक्रम्य शनैः शनैः ॥ ३३॥ ज्ञानपूर्णान्तरात्मानो मामन्ते प्राप्नुवन्ति ते । ज्ञानक्रमविकाशैर्हि पूर्णाः स्वाभाविकैरतः ॥ ३४॥ सप्तैता ज्ञानभूम्यो मे परासिद्धेः कृपावशात् । स्वरुपज्ञानसँल्लब्धेर्वहन्ते हेतुतामलम् ॥ ३५॥ सप्तानां ज्ञानभूमीनां प्रथमा ज्ञानदा भवेत् । सन्यासदा द्वितीया स्यात्तृतीया योगदा भवेत् ॥ ३६॥ लीलोन्मुक्तिश्चचतुर्थी स्यात्पञ्चमी सत्पदा स्मृता । षष्ठानन्दपदा ज्ञेया सप्तमी च परात्परा ॥ ३७॥ यावज्जीवैरतिक्रान्ता न सप्ताऽज्ञानभूमयः । तावन्न प्रथमा भूमिर्ज्ञानस्य ज्ञानदाऽऽप्यते ॥ ३८॥ उद्भिज्जानां चिदाकाशे प्रथमाऽज्ञानभूमिका । स्वेदजानां चिदाकाशे सा द्वितीया प्रकीर्तिता ॥ ३९॥ तृतीयाऽण्डजजातेश्चाज्ञानभूमिश्चिदाश्रिता । जरायुजपशूनाञ्च चिदाकाशे चतुर्थ्यसौ ॥ ४०॥ पञ्चकोषप्रपूर्णत्वाधिकारिष्वेव वै नृषु । सन्ति शेषा अधिकृतास्तिस्रस्त्वज्ञानभूमयः ॥ ४१॥ तिस्रस्ता एव कथ्यन्त उत्तमाधमध्यमाः । विशदं ताः प्रचक्षेऽहं श्रूयन्तां विप्रपुङ्गवाः ! ॥ ४२॥ एता अज्ञानभूमीर्हि तिसृरेव समूलतः । मूर्त्तिमन्तः स्वयं वेदा निराकर्तुं समुद्यताः ॥ ४३॥ अधमाऽज्ञानभूमौ हि यावन्मर्त्यः प्रसज्जते । कृतेऽषराधे दण्डः स्यातिर्य्यङ्ग्योनौ तदुद्भवः ॥ ४४॥ मध्यमाज्ञानभूमेश्च मानवैरधिकारिभिः । पितृलोकास्तथा विप्राः ! नारकाच पुनः पुनः ॥ ४५॥ प्राप्यन्ते मृत्युलोकश्च सुखदुःखादिपुरितः । ददात्यूर्ध्वञ्च स्वर्लोकमुत्तमाऽज्ञानभूमिका ॥ ४६॥ अधमाज्ञानभूमिञ्च प्राप्ता मर्त्या भवन्त्यहो । देहात्मवादिनोऽनार्य्या नास्तिकाः शौचवर्ज्जिताः ॥ ४७॥ मध्यमाऽज्ञानभूमेस्तु मानवा अधिकारिणः । आस्तिकत्वेन भो विप्राः सद्विचारपरायणाः ॥ ४८॥ देहात्मनोर्हि पार्थक्यं विश्वसन्तोऽपि सर्वथा । इन्द्रियाणां सुखे मग्ना नितरामैहलौकिके ॥ ४९॥ विस्मरन्ति महामृढाः सुखं ते पारलौकिकम् । उत्तमाज्ञानभूमे पुण्यवन्तोऽधिकारिणः ॥ ५०॥ आत्माऽतिरिक्तं मे शक्तमत्वाऽस्तित्वं द्विजर्षभाः । स्वर्गीयस्य सुखस्यैव जायन्ते तेऽधिकारिणः ॥ ५१॥ अधमाऽज्ञानभूमिर्वै तमोमुख्या विजृम्भते । तमोरजःप्रधाना च मध्यमाऽसौप्रकीर्तिता ॥ ५२॥ उत्तमाऽज्ञानभूमिश्च रजःसत्त्वप्रधानिका । शुद्धसत्त्वविकाशस्य स्थले नूनं यथाक्रमम् ॥ ५३॥ पुण्यभाजां मनुष्याणां चित्ताकाशे ततो द्विजाः ! । सप्तानां ज्ञानभूमीनामधिकाराः क्रमेण हि ॥ ५४॥ समुद्यन्ति ध्रुवं देवदुर्लभानां स्वभावतः । ज्ञानभूम्यश्च सप्तैता साधकान्तर्हृदि क्रमात् ॥ ५५॥ शुद्धं सत्त्वगुणं सम्यग्वर्द्धयन्त्यो निरन्तरम् । निःश्रेयसपदं नित्यं गुणातीतं नयन्त्यलम् ॥ ५६॥ यत्किञ्चिदासीज्ज्ञातव्यं ज्ञातं सर्वं मयेति धीः । आद्याया भूमिकायाश्चानुभवः परिकीर्त्तितः ॥ ५७॥ त्याज्यं त्यक्तं मयेत्येवं द्वितीयोऽनुभवो मतः । प्राप्या शक्तिर्मया लव्धानुभवो हि तृतीयकः ॥ ५८॥ मायाविलसितं चैतद्दृश्यते सर्वमेव हि । न तत्र मेस्भिलाषोऽस्ति चतुर्थोऽनुभवो मतः ॥ ५९॥ जगद्ब्रह्मेत्यनुभवः पञ्चमः परिकीर्त्तितः । ब्रह्मैवेदं जगत् षष्ठोऽनुभवः किल कथ्यते ॥ ६०॥ अद्वितीयं निर्विकारं सच्चिदानन्दरूपकम् । ब्रह्माऽहमस्मीति मतिः सप्तमोऽनुभवो मतः ॥ ६१॥ इमां भूमिं प्रपधैव ब्रह्मसारूप्यमाप्यते । नात्र कश्चन सन्देहो विद्मते मुनिसत्तमाः ! ॥ ६२॥ श्रवणं मननञ्चैव निदिध्यासनमेव च । पुरुषार्थास्त्रिधा प्रोक्ता एत एव महर्षयः ॥ ६३॥ मुमुक्षूणां त्रिभिः सम्यङ्ममसामीप्यलब्धये । पुरुषार्थैरुपेतानामेतैः साधनशैलयः ॥ ६४॥ सप्तानां ज्ञानभूमीनां सप्त सोपानसन्निभाः । प्रासादपृष्ठमारोढुं यथा सोपानपङक्तयः ॥ ६५॥ तथा तठस्थज्ञानस्य सप्तैता ज्ञानभूमयः । सप्तसोपानतुल्याः स्युः स्वरूपज्ञानलब्धये ॥ ६६॥ आद्यायां ज्ञानदानाम्न्यां ज्ञानभूम्मां मुमुक्षवः । अन्तर्दृष्टिं लभेरंस्ते तत्त्वजिज्ञासवो द्विजाः ॥ ६७॥ तदा जिज्ञासवो नूनं परमाणुस्वरूपतः । षोडशधा विभक्तानि दृष्ट्वा तान्येव मे पुनः । वादसाहाय्यतो वापि पर्य्यालोचनलोचनैः ॥ ६९॥ सृष्टिं निरीक्ष्य तस्याश्च कर्तारं केवलं हि माम् । शक्नुवन्ति बुधा विप्राः ! अनुमातुं कुलालवत् ॥ ७०॥ अस्याञ्च ज्ञानभूमौ हि क्षेत्रे तत्त्वज्ञमानसे । आत्मज्ञानीयबीजस्य प्ररोहो जायते ध्रुवम् ॥ ७१॥ एनां वदन्त्यतो भूमिं ज्ञानदां ज्ञानिनो जनाः । ददात्येषा यतो भूमिर्ज्ञानं नित्यं मुमुक्षवे ॥ ७२॥ आरूढानां ज्ञानभूमावेतस्यां नियमेन च । ममोपास्तौ प्रवृत्तानां येन केन प्रकारतः ॥ ७३॥ मुमुक्षूणां ध्रुवं चित्ते ज्ञानवायुप्रकम्पितम् । मूलज्ञानवृक्षस्य सर्वथा शिथिलायते ॥ ७४॥ सन्न्यासदाभिधायां हि ज्ञानभूम्याम्प्रतिष्ठिताः । मुमुक्षवः शरीरं मे स्थूलमल्पसमीपतः ॥ ७५॥ सम्पश्यन्तो ममाङ्गेषु स्थूलेप्वेव महर्षयः । कुर्वन्तः सूक्ष्मशक्तीनामनभूतिं निरन्तरम् ॥ ७६॥ धर्माधर्मौ च निर्णीय ह्यधर्म्यं त्यक्तुमीशते । ज्ञानभूमिर्द्वितीयाऽत एषा सन्न्यासदोच्यते ॥ ७७॥ योगदायां तृतीयायां ज्ञानभूम्यां मुमुक्षवः । चित्तवृत्तिनिरोधस्य कुर्वन्तोऽभ्यासमुत्तमम् ॥ ७८॥ मच्छक्तिं संयमेनैतां माम्पुनर्ब्राह्मणोत्तमाः ! । अभ्यासेनैकतत्त्वस्य पृथक्त्वेन निरीक्षितुम् ॥ ७९॥ यस्मिन् काले प्रवर्त्तन्ते सूक्ष्मदृष्टिस्वरूपकम् । साधकेषु तदोदेति प्रत्यक्षं नन्वलौकिकम् ॥ ८०॥ ज्ञानभूमिमिमां विज्ञा योगदाञ्च वदन्त्यतः । चित्तवृत्तिनिरोधं यद्योगमेषा ददात्यलम् ॥ ८१॥ लीलोन्मुक्तिं चतुर्थी वै ज्ञानभूमिं प्रपद्य च । अद्यट्यघटनायां हि पटीयस्या मुमुक्षवः ॥ ८२॥ त्रैगुण्यलीलामय्या मे तत्त्वम्वै प्रकृतेर्विदुः । तदा लीलामयी स्वस्यां लीलायां प्रकृतिः पुनः ॥ ८३॥ नासज्जयितुमीष्टे तान् साघकान् विज्ञसत्तमाः ! । लीलोन्मुक्तिं बुधां प्रोचुर्ज्ञानभूमिमिमामतः ॥ ८४॥ पञ्चमीं ज्ञानभुमिं ते यदा सम्प्राप्य सत्पदाम् । अभेद ज्ञानमाप्तुं वै चित्ते स्वस्मिन् मुमुक्षवः ॥ ८५॥ आरभन्ते तदा तेषामनुभूतेर्हि शक्तयः । विशेषेण विवर्द्धन्त नात्र कार्या विचारणा ॥ ८६॥ अस्त्येकत्वादभेदो यो मन्मत्प्रकृतिगोचरः । यो वाऽभेदोऽस्ति मे विप्राः ! कार्यकारणरूपयोः ॥ ८७॥ तं वैज्ञानिकनेत्रेण विस्पष्टं ज्ञातुमीशते । ज्ञात्वा सम्यग्रहस्यञ्च विश्वोत्पादककर्मणः ॥ ८८॥ जगदेवास्म्यहमिति मां निरीक्ष्य विचारतः । कार्यब्रह्मण एतस्य विबुध्यन्ते स्म सत्यताम् ॥ ८९॥ एनां वदन्ति विद्वांसो भूमिं वै सत्पदामतः । सद्भावस्य यतोऽमुष्या ज्ञानं लोकैरवाप्यते ॥ ९०॥ नन्वानन्दपदां षष्ठीं ज्ञानभूमिं प्रपद्य वै । एकधारे तु मय्येव मम भक्ता मुमुक्षवः ॥ ९१॥ कर्मराज्यं जडं विप्राः ! दैवराज्यञ्च चेतनम् । शक्नुवन्ति यदा द्रष्टुं तदा मे रससागरे ॥ ९२॥ उन्मज्जन्तो निमज्जन्तो जगदित्यहमेव माम् । समीक्षमाणा अद्वैतमानन्दमुपभुञ्जते ॥ ९३॥ बुधाः सम्प्रोचुरानन्दपदां भूमिमिमामतः । आनन्दः साधकैर्यस्मादस्यां भूमाववाप्यते ॥ ९४॥ अन्तिमां ज्ञानभूमिं मे सप्तमीञ्च परात्पराम् । सम्प्राप्य ज्ञानिनो भक्ताः कार्यकारणयोर्द्विजाः ! ॥ ९५॥ भेददृष्टिलयं कृत्वा स्वरूपे यान्ति मे लयम् । भेदज्ञानलयेनैव तेषां सर्वेषु शुद्धान्तरात्मनि ॥ ९६॥ सर्वेषु प्राणिवृन्देषु किलैकत्वप्रदर्शकम् । अद्वैतभावजनकाऽविभक्तज्ञानमुत्तमम् ॥ ९७॥ उदेति नात्र सन्देहोऽज्ञानध्वान्तापनोदकम् । तदा मे ज्ञानिभक्तेषु मयि भेदश्च नश्यति ॥ ९८॥ लीयन्ते मत्स्रूपे ते स्वरूपज्ञानसंश्रयात् । अतो वदन्ति विद्वांस इमां भूमि परात्पराम् ॥ ९९॥ एतासां ज्ञानभूमीनां केचित्तत्त्वबुभुत्सवः । स्थूलदृष्ट्या विरोधं यच्छङ्कन्ते तन्न साम्प्रतम् ॥ १००॥ हे विज्ञानविदो विप्राः ! नन्वज्ञानस्य सप्तभिः । प्रपूर्णं सप्तभिः सम्यक् तथा ज्ञानस्य भूमिभिः ॥ १०१॥ नूनमास्ते महाकाश-गोलकं परमाद्भुतम् । तस्य निम्नस्तराः सप्त सप्तच्छायाप्रपूरिताः ॥ १०२॥ उच्चैः सप्तस्तराः सप्तज्योतिर्भिश्चैव पूरिताः । अधः छायास्तराः सन्ति चत्वारो हि समष्टितः ॥ १०३॥ चतुर्धा भूतसङ्घानां चिदाकाशेन पूरिताः । स्तरा अज्ञानभूमीनां तत उर्ध्वं गतास्त्रयः ॥ १०४॥ ज्ञानभूमिस्तराः सप्त तथा दशविधानमून् । धृत्वाऽधिकारान् सम्पूर्णान् पिण्डान् दैवांश्च मानवान् ॥ १०५॥ व्याप्नुवन्तिः नः सन्देहस्तस्माद्विज्ञानवित्तमाः ! । एतद्दशविधेष्वेवाधिकारेष्वखिला हिताः ॥ १०६॥ निम्नान्निम्नतरा एवमुच्चैरुच्चतमास्तथा । दार्शनिकाधिकारा हि सन्ति सम्मिलिता ध्रुवम् ॥ १०७॥ अघट्यघटनायां सा प्रकृतिर्मे पटीयसीः ॥ मत्तो व्यक्ता महाकाश-गोलकेऽत्र प्रकाशते ॥ १०८॥ ऊर्ध्वगाः सप्तभूमीर्वै सा विद्यारूपतोऽश्नुते । अविद्यारूपतो विप्राः ! सप्तभूमीश्च निम्नगाः ॥ १०९॥ सप्तच्छायाभिरेताभिर्ज्योतिर्भिः सप्तभिस्तथा । परिपूर्णं महाकाश-गोलकं मे जङात्मिका ॥ ११०॥ विभक्ति प्रकतिर्नित्यं नूनमाधाररूपतः । अहं तस्योपरिष्ठाच्च सन्तिष्ठे शुद्धचिन्मयः ॥ १११॥ ज्ञानिनः स्याद्धि यस्यादोऽध्यात्यगोलकदर्शनम् । मद्दर्शनं ध्रुवं कर्तुं शक्नुयात्सर्वथैव सः ॥ ११२॥ वैदिकैर्दर्शनैरुक्तं ज्ञानमेवास्ति लोचनम् । एतदर्थं न सन्देहः सत्यं सत्यं ब्रवीमि वः ॥ ११३॥ सप्तानां ज्ञानभूमीनामतो दर्शनसप्तके । विरोधं येऽनुकल्पन्ते ते भक्ता ज्ञानिनो न मे ॥ ११४॥ ज्ञानिभक्ता भवन्तो मे भवन्तो मे द्विजोत्तमाः ! । अद्वैतमविभक्तञ्च विकाररहितं तथा ॥ ११५॥ ज्ञानं प्राप्य परासिद्धेः कृपादृष्ट्यानुतोषिताः । मत्सायुज्यं समासाद्य लभेरन् कृतकृत्यताम् ॥ ११६॥ इति श्रीधीशगीतातूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे ज्ञानभूमिनिरूपणं नाम तृतीयोऽध्यायः ।

४. धर्मविज्ञाननिरूपणम्

अथ चतुर्थोऽध्यायः । ऋषय ऊचुः ॥ १॥ रहस्यं ज्ञानभूमीनां हे सर्वज्ञ ! महाद्भुतम् । तथाऽविभक्तज्ञानस्य शैलीं श्रुत्वा प्रकाशिकाम् ॥ २॥ अस्माकं संशयाः सर्वे दूरोभूता न संशयः । अस्मानुपदिशैतच्च कृपां कृत्वाऽधुना प्रभो ! ॥ ३॥ को नन्वज्ञानभूमीनां प्रभावाद्रक्षयन् मुदा । मुमुक्षून् साधकाञ्जीवान्नयते ज्ञानभूमिकाः ॥ ४॥ अतीत्याज्ञानभूमीश्च कैरुपायैर्मुमुक्षवः । लभन्ते ज्ञानभूमीर्हि साधकाः सत्त्वरं ध्रुवम् ॥ ५॥ क्रमादग्रेसरन्तश्च सप्तसु ज्ञानभूमिषु । भवन्तं प्राप्नुवन्त्यन्ते सच्चिदानन्दरूपिणम् ॥ ६॥ गणपतिरुवाच ॥ ७॥ ब्राह्मणाः ! नयते नूनं सर्वलोकहितप्रदः । ब्रह्माण्डपिण्डरूपायाः सृष्टेश्च धारको महान् ॥ ८॥ मानवान् धर्म एवायं कैवल्याभ्युदयप्रदः । संरक्ष्याज्ञानभूमिभ्यो ज्ञानभूमीर्निरन्तरम् ॥ ९॥ ददच्चाभ्युदयं सम्यक् सम्प्रापय्यान्तिमां क्रमात् । ज्ञानभूमिं ततो दत्ते निःश्रेयसमहो परम् ॥ १०॥ अहमेवास्मि धर्मस्य स्थितिस्थानं द्विजर्षभाः ! । धर्माकृतिर्ममैवास्ते शक्तिरेव सनातनी ॥ ११॥ विरादसृष्टेः प्रवाहस्य धारणं कृतवत्यहो । ममैव सात्त्विकी शक्तिर्नूनं धर्मो महर्षयः ! ॥ १२॥ नात्र कश्चन सन्देहो विद्यते द्विजसत्तमाः ! । विद्यते विप्रशार्दूलाः ! शक्तिर्मे त्रिगुणात्मिका ॥ १३॥ आकर्षणविशिष्टा या सा शक्तीराजसी मता । विकर्षणेन सम्पृक्ता शक्तिर्मे तामसी तथा ॥ १४॥ सामञ्जस्यं प्रकुर्वाणा तयोः शक्त्योर्द्वयोरिह । सात्त्विकी सैव धर्मोऽस्ति शक्तिर्मे नात्र संशयः ॥ १५॥ परिव्याप्नोति धर्मस्यशक्तिरेषैव धारिका । परमाणुभ्य आ नूनं पूर्णां ब्रह्माण्डविस्तृतिम् ॥ १६॥ शक्तेः सन्धारिकाया मे धर्मस्यैव प्रभावतः । सूर्येन्द्वादिग्रहाः सर्वे तथा नक्षत्रमण्डलम् ॥ १७॥ उपग्रहादयोऽप्येवं विराड्देहे ममानिशम् । स्वस्वकक्षामुपाश्रित्य भ्रमन्ते हि समन्ततः ॥ १८॥ सृष्टेरक्षाञ्च कुर्वन्ति साहाय्यं ददतो मिथः । देवासुरेण युद्धेन दैव्याः सृष्टेः पवित्रताम् ॥ १९॥ सम्पादयन्ती धर्म्यस्य धारिका शक्तिरुत्तमा । प्रतिष्ठापयते देवान् स्वस्वलोकेऽसुरांस्तथा ॥ २०॥ निश्चितं मातृभावेन विज्ञाः ! धर्ममयेण मे । प्रकृतेः पालिता जीवाः पोषिताश्च निरन्तरम् ॥ २१॥ उद्भिज्जात्स्वेदजं गत्वा स्वेदजादण्डजं तथा । ततो गच्छन्त्यहो विप्राः ! अण्डजाच्च जरायुजम् ॥ २२॥ जरायुजायोनितो हि मर्त्ययोनिं गताः पुनः । भवन्ति मोक्षमार्गस्य नूनमेतेऽधिकारिणः ॥ २३॥ ज्ञानं हि, धर्माधर्मस्य मानवेभ्यो हि केवलम् । कृतास्ते मोक्षमार्गस्य पथिका ददता मया ॥ २४॥ धारिका शक्तिरेवास धर्मस्य विप्रपुङ्गवाः ! ॥ क्रमादुन्नमयन्ती व मानवानुत्तरोत्तरम् ॥ २५॥ कृत्वाऽधिकारिणो ज्ञानभूमेरन्ते च तानहो । कैवल्यपदवीं तेभ्यः प्रदत्ते च शनैः शनैः ॥ २६॥ सर्वेषां रक्षको धर्मः सर्वजीवहितप्रदः । निखिलव्यापकश्चास्ति सर्वेभ्योऽभ्युदयप्रदः ॥ २७॥ सर्वेषां मानसे नूनं मत्स्वरूपप्रकाशकः । साधकानां हि जीवानां शिवत्वस्य विधायकः ॥ २८॥ घर्मोऽयं ब्राह्मणाः ! प्रोक्तः सार्वभौमस्वरूपभाक् । साधारणविशेषाभ्यां द्विधा भिन्नो न संशयः ॥ २९॥ साधारणस्तयोर्धर्मः सर्वजीवहिते रतः । अधिकारविशेषस्य जीवानां केन्द्रभागिनाम् ॥ ३०॥ विशेषस्तु विशेषेण हितं सम्पादयत्यलम् । साधारणस्य धर्मस्य वर्णयेऽङ्गानि साम्प्रतम् ॥ ३१॥ आकर्ण्यन्तां भवद्भिश्च सावधानेन चेतसा । चतुर्विंशतितत्त्वानां नूनं सन्त्यनुरूपतः ॥ ३२॥ अङ्गानि पूर्णधर्म्यस्य चतुर्विंशतिरेव भोः ! । दानं हि त्रिविधं प्रोक्तं विद्यार्थाभयभेदतः ॥ ३३॥ कायिकं वाचिकञ्चैव तथा मानसमेव च । तपोऽपि त्रिविधः प्रोक्तं तपोविद्भिर्महात्मभिः ॥ ३४॥ षड्विधः कर्मयज्ञोऽस्ति नित्यो नैमित्तिकस्तथा । काम्योऽध्यात्मोऽधिदैवश्च षष्ठश्चैवाधिभौतिकः ॥ ३५॥ उपास्तियज्ञभेदाश्च विद्यन्ते नवधा ननु । ते सर्वे भक्तिमूलाः स्युर्योगमूलास्तथैव च ॥ ३६॥ उपास्तेरस्ति यौगो हि स्थूलो देहो न संशयः । तस्याश्चैव द्विजाः ! ज्ञेया भक्तिः प्राणस्वरूपिणी ॥ ३७॥ मन्त्रो हठो लयो राज इति भेदाच्चतुर्विधात् । चतुर्धोपासाना वेद्या नूनं योगविचारतः ॥ ३८॥ तथा भक्तिप्रभेदेन पञ्चधोपासनास्त्यहो । रागद्वेषादिसञ्जुष्टा भक्ता मेऽशुचयो द्विजाः ! ॥ ३९॥ मां सदोपासते मूढा आसुरीष्वेव शक्तिषु । सकामाः फलमिच्छन्तः शुभं भवतगणा मम ॥ ४०॥ मामेवोपासते शश्वन्नूनं दैवीषु शक्तिषु । विषयानन्द एवाहो ब्रह्मानन्दानुभावकाः ॥ ४१॥ स्वभावादेव जायन्ते भक्तवृन्दा ममोन्नताः । मल्लीलाविग्रहोपास्तौ रतात्मानो न संशयः ॥ ४२॥ भक्ता मे ज्ञानिनो रूपे सगुणे निगुरो तथा । मामुपास्य निमज्जन्ति परमानन्दसागरे ॥ ४३॥ श्रवणं मननञ्चैव निदिध्यासनमेव च । ज्ञानयज्ञस्य भेदाः स्युस्त्रिविधा हि महर्षयः ! ॥ ४४॥ चतुर्विंशतिरेतानि धर्मस्य प्राकृतान्यहो । अङ्गानि सर्वजीवानां साधकानि हितस्य नु ॥ ४५॥ विभिन्न रुचयो लोका नानाशक्तिमया यतः । अतः साधारणो धर्मः सर्वप्राणिहितावहः ॥ ४६॥ अङ्गः पूर्णस्य धर्मस्य चतुर्विशतिः । स्वरूपं चेद्विजानीयुः सर्वलोकहितालयम् ॥ ४७॥ धर्मजिज्ञासवो नूनमुदारहृदयास्तदा । श्रीगुरोः पदवीं पूज्यां प्राप्नुयुः सर्वप्राणिनाम् ॥ ४८॥ यावन्तो धर्ममार्गो वै जनिष्यन्ते युगे युगे । साधारणस्य धर्मस्य कियन्त्यङ्गान्यमीषु ते ॥ ४९॥ गृहीत्वैव प्रयास्यन्ति कृतार्थत्वमसंशयम् । प्रादुर्भूताश्च ये लोके धर्ममार्गा द्विजोत्तमाः ! ॥ ५०॥ अधुनावधि तेऽप्येवं कृतार्थस्वं गता ध्रुवम् । नात्र कश्चन सन्देहो विद्यते विप्रपुङ्गवाः ! ॥ ५१॥ प्रपूर्णत्वं हि धर्मस्य शाश्वतस्येदमेव नु । एतदेव महत्त्वश्च पितृभावोऽप्ययं ध्रुवम् ॥ ५२॥ अन्यधर्मान्न यो द्वेष्टि वाधते वा कदाचन । यथायोग्यन्तु सर्वेभ्यो द्विविधाऽभ्युदयप्रदः ॥ ५३॥ निःश्रेयसस्य चाऽध्वानं यस्तु दर्शयतेऽखिलान् । धर्मः सनातनो नूनमियं ह्यूपनिषन्मता ॥ ५४॥ विप्राः ! विशेषधर्मस्य स्वरूपं महदद्भुतम् । यथा वर्णाश्रमो धर्म आर्यजातेः शुभावहः ॥ ५५॥ अनार्यजातिजातानां न तथास्त्युपयोगभाक् । अतोऽयं वर्त्तते धर्मो विशेषो नात्र संशयः ॥ ५६॥ प्रवृत्तिरोधको नूनं वर्णधर्मो महर्षयः ! । निवृत्तेः पोषकश्चास्ति धर्म आश्रमगोचरः ॥ ५७॥ धर्मावेतावुभावेन सञ्जीव्य शाश्वतीः समाः । आर्यजातिं सुरक्षेतां साङ्कर्यात् पतनात्तथा ॥ ५८॥ नारीधर्मस्तपोमूलो नृधर्मो यज्ञमूलकः । एतौ द्वावपि वर्त्तते धर्मो विप्राः ! विशेषकौ ॥ ५९॥ प्रवृत्तिधर्म एकोऽस्ति निवृत्तिधर्म इत्यपि । राजधर्मः प्रजाजम्मः शाक्तः शैवश्च वैष्णवः ॥ ६०॥ सौर्यो धर्मोऽपि भो विप्राः ! आपद्धर्मादयस्तथा । एते विशेषधर्मस्य विद्यन्तेऽन्तर्गताः खलु ॥ ६१॥ सर्वप्रधान आद्यश्च वरीयान् व्यापकस्तथा । सदाचारो विशेषेषु धर्मेषु विद्यते द्विजाः ! ॥ ६२॥ यतो धर्मानुकूलो यो व्यापारो वपुषोऽखिलः । सद्भिः प्रोक्तः सदाचारो नन्वसौ पुण्यवर्द्धनः ॥ ६३॥ आस्ते विशेषधर्मस्य ह्यधिकारोऽन्तिमो द्विजाः ! । सन्न्यासाश्रम एवासौ नात्र कार्या विचारणा ॥ ६४॥ सन्न्यासो न भवेद्विज्ञाः ! कर्मत्यागेन केवलम् । किन्तु सन्न्याससंसिद्धिर्वासनात्यागतो भवेत् ॥ ६५॥ अतो विशेषधर्मस्याधिकारस्यातिविस्तृतेः । वैचित्र्याच्च परात्स्थूलस्वाङ्गसञ्चालनात्मिकाम् ॥ ६६॥ सदाचारमयीं स्थूलस्थूलामारभ्य सत्क्रियाम् । सूक्ष्मसूक्ष्मतमब्रह्मसद्भावप्राप्तिकारणम् ॥ ६७॥ परिव्याप्य च सन्न्यासं सम्बन्धस्तस्य विद्यते । नात्र कश्चन सन्देहो विद्यते ब्राह्मणोत्तमाः ! ॥ ६८॥ वर्णाश्रमादिधर्माणां विशेषाणां द्विजोत्तमाः ! । पालनेनैव मे भक्ताः क्रमशोऽज्ञानभूमितः ॥ ६९॥ निवृत्य ज्ञानभूमीनां जायन्ते पथिका ध्रुवम् । साधारणस्य धर्म्यस्य साधकाः क्रमशो वरम् ॥ ७०॥ सार्वभौमं स्वरूपं वै सर्वजीवहितप्रदम् । सर्वशक्तिमयं दिव्यं व्यापकं मोक्षसाधकम् ॥ ७१॥ प्राणिनोऽनुभवन्त्यत्र यावदेव द्विजोत्तमाः ! । ज्ञानस्य तावती भूमिमारोहन्ति समुन्नताम् ॥ ७२॥ श्रेष्ठं वेदान्तसिद्धान्तानुभवं प्राप्य सत्वरम् । मत्सायुज्यं लभन्तेऽन्ते ततो यान्ति कृतार्थताम् ॥ ७३॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे धर्मविज्ञाननिरूपणं नाम चतुर्थोऽध्यायः ।

५. वेदान्तनिरूपणम्

अथ पञ्चमोऽध्यायः । ऋषय ऊचुः ॥ १॥ जगद्गुरो ! आदिगुरो ! पूज्य ! वेदान्तकृद्विभो ! । भवद्दयोदयादेव प्राप्तवन्तो वयं श्रुतीः ॥ २॥ देवापारकृपासिन्धोश्चलद्वीचेस्तटाश्रयात् । श्रुतवन्तो रहस्यानि त्वत्तोऽनेकानि साम्प्रतम् ॥ ३॥ तत्कृतार्थीभवन्तोऽद्य तदेव प्रार्थयामहे । ज्ञानरत्नाब्धिवेदेषु यद्वेदान्तं प्रचक्षते ॥ ४॥ तस्य सर्वोत्तमं तत्त्वज्ञानमस्मानुपादिश । वयं येन परां शान्तिमाप्नुयामः सुनिश्चितम् ॥ ५॥ गणपतिरुवाच ॥ ६॥ सर्वोपनिषदां सारः पीयूषं वेदवारिधेः । विज्ञाः ! वेदान्तयोगोऽयमिदानीं वर्ण्यते मया ॥ ७॥ मननाच्छूवणाद्यस्य निदिध्यासनतस्तथा । त्रितापतो विनिर्मुक्तास्तत्त्वज्ञानाब्धिपारगाः ॥ ८॥ क्षमन्तेऽव्ययमात्मानं साक्षात्कर्तुं मुमुक्षवः । नात्र कश्चन सन्देहः कर्तव्यो विप्रपुङ्गवाः ॥ ९॥ स्वभावजस्य प्रकृतेः कर्मणः सहजस्य मे । पाशसङ्गादविद्याया अनाद्यायाः प्रभावतः ॥ १०॥ आविर्भवति जीवत्वं चिज्जडग्रन्थिरूपकम् । अविद्येयमनाद्याऽस्ति जीवभावप्रकाशिनी ॥ ११॥ त्रिगुणात्मप्रकृत्याश्च लौल्यात्स्वाभाविकाद्बुधाः ! । नूनं कर्मप्रवाहोऽयमनादिर्विद्यते खलु ॥ १२॥ यतोऽस्ति सहजं कर्म कथितं पाशसन्निभम् । मत्प्रकत्याः स्वभावेन सहजातं न संशयः ॥ १३॥ भूतभावोद्भवकराद्विसर्गात्सहजादलम् । चतुर्धा भूतसङ्घोऽयं जायते कर्मणः स्वतः ॥ १४॥ अनाद्याया अविद्यायाः प्रभावेण महर्षयः ! । जायते चिज्जडग्रन्थिर्दृढोऽज्ञानमयो हि यः ॥ १५॥ जीवभावः स एवास्ति संसारावर्त्तपातकः । अविद्योपहितं विप्राः ! चैतन्यं प्रकृतेर्मम ॥ १६॥ सत्सत्तायाः प्रभावेण व्यष्ट्यहङ्कारघूर्णितम् । द्वैतस्योद्बोधकं विज्ञाः ! जीवभावं प्रपद्यते ॥ १७॥ पुनर्में ज्ञानिनो भक्ता विद्यासाहाय्यतो द्विजाः ! । प्राप्य नित्यस्थितं मोक्षं विलीयन्ते ध्रुवं मयि ॥ १८॥ अविद्याया दृढं जालं कर्मबन्धञ्च दुर्द्दमम् ॥ मम विप्राः ! प्रभावेण मद्भक्ता अतियन्त्यहो ॥ १९॥ यतस्त्रैगुण्यमय्यास्ते प्रकर्तिमम तामतः । स्वभावेनोपतिष्ठन्ते रजःसत्त्वमोगुणाः ॥ २०॥ उत्पत्तिं रजसा विप्राः ! स्थितिं सत्त्वेन सन्ततम् । तमोगुणेन संहारं करोति प्रकृतिः स्वतः ॥ २१॥ अस्मिन् स्वभावसिद्धेऽपि प्रकृतेर्मे गुणत्रये । उभावेव प्रधानौ स्तस्तमःसत्त्वाभिधानकौ ॥ २२॥ प्रवृत्तिपरकत्वेन सृष्टिकारितया तथा । रजस्तु केवलं ज्ञेयं तमःसत्त्वसहायकम् ॥ २३॥ अतस्तमोमयी विप्राः ! यदास्ते प्रकृतिर्मम । विद्याविद्याप्रभेदज्ञैरविद्या सोच्यते तदा ॥ २४॥ प्रकृतिर्मे यदा त्वेषा शुद्धा सत्वमयी भवेत् । नाम्ना विद्या तदा लोके तत्त्वज्ञैरभिधीयते ॥ २५॥ परिणामो भवेत् सत्त्वे तमसो नात्र संशयः । सत्त्वस्यापि भवेन्नूनं परिणामस्तमस्यहो ॥ २६॥ रजोगुणो यतो नूनं साहाय्यं कुरुते द्वयोः । स्वभावात्मकृतिर्मेऽस्ति यतश्च परिणामिनी ॥ २७॥ अतः स्वभावसिद्धोऽयं परिणामो मिथस्तयोः । महर्षयः ! न चैवायं सिद्धान्तो विस्मयावहः ॥ २८॥ स्वतः पूर्णे यदा सत्त्वपरिणामस्तमोगुणे । जायते चिज्जडग्रन्थिस्तत्रैवोत्पद्य प्रस्फुटम् ॥ २९॥ प्रकाशभावमापन्नः परमाणौ जडात्मके । उत्पादयति जीवत्वं साक्षात्प्रामाण्यबोधकम् ॥ ३०॥ सा चैतन्यमयी सत्ता चिज्जडग्रन्थिरूपिणी । क्रमाद्विकाशमापन्नोद्भिज्जयोनौ महर्षयः ! ॥ ३१॥ प्राप्य स्वेदजयोनि तामाण्डजीं योनिमाश्रिता । एत्य जरायुजीं योनिं मर्त्ययोनिं प्रपद्यते ॥ ३२॥ तत्र सत्त्वप्रपूर्णत्वाश्रयेण प्रकृतेर्मम । कृपां विद्यास्वरूपाया प्राप्ता स्वं रूपमश्नुते ॥ ३३॥ एतद्वो वर्णितं विज्ञाः रहस्यं गूढमद्भुतम् । उत्पत्तेरपि मोक्षस्य जीवानां नु महर्षयः ! ॥ ३४॥ वर्त्तते गुप्तमेतद्धि सर्वासूपनिषत्स्वपि । न प्राप्तुं कोऽपि शक्नोति श्रीगुरोः कृपया विना ॥ ३५॥ अघट्यघटनायां या प्रकृति पटीयसी । सास्त्यविद्या स्वरूपेण जीवबन्धनकारिणी ॥ ३६॥ पुनः सत्त्वमयी सैव विद्यारूपस्य धारिणी । ददाति जीववर्गेभ्यः कैवल्यपदमुत्तमम् ॥ ३७॥ नोपासतेऽथ ये जीवा विद्यां स्वाधीनतां गताः । ते जीवा निश्चितं विप्राः ! अविद्याच्छन्नमानसाः ॥ ३८॥ त्रैगुण्यपरिणामस्य चक्रेऽस्मिञ्च्छाश्वतीः समाः । तापत्रयं सुभुञ्जाना नितरां प्रभ्रमन्त्यही ॥ ३९॥ विशिष्ठैर्लक्षणैः सत्ताऽनुभूतिं ब्रह्मजीवयोः । मायाप्रपञ्चरुपायाः सृष्टेश्चैव द्विजर्षभाः ! ॥ ४०॥ रहस्यं वर्णयाम्येतत् सावधानैर्निशम्यताम् । येन सम्यग्भवेज्ज्ञानं भवतां ब्रह्मजीवयोः ॥ ४१॥ कारणस्थूलसूक्ष्मेभ्यः शरीरेभ्यो बहिर्गतम् । अतीतं पञ्चकोशेभ्यो ह्यवस्थात्रयसाक्षिकम् ॥ ४२॥ चतुर्विंशतितत्त्वानां यदाधारस्वरूपकम् । द्वाभ्यां प्रतीमानाभ्यां मायाऽविद्यास्वरूपिणा ॥ ४३॥ उपाधिनेशजीवाभ्यां भिन्नं यच्च महर्षयः ! । सच्चिदानन्दरूपं तद्ब्रह्म सम्मोच्यते बुधैः ॥ ४४॥ एतानि लक्षणानीह वर्णयामि यथाक्रमम् । साम्प्रतं सावधानैश्च श्रूयन्तां तत्त्ववेदिनः ! ॥ ४५॥ पञ्चभिर्यन्महाभूतैः कृतं पञ्चौकृतैर्नन्नु । सुखदुःखादिभोगानां स्थानं विप्राश्च कर्मजम् ॥ ४६॥ जायते वर्द्धतेऽस्त्येवं क्षीयते परिणम्यते । विनश्यतीति षड्भावविकारैश्च समन्वितम् ॥ ४७॥ स्थूलं हि तच्छरीरं स्यात्सर्वथा क्षणभङ्गुरम् । लक्षणं स्थूलकायस्य वित्तैतद्विशदं द्विजाः ! ॥ ४८॥ यदपञ्चीकृतैः पञ्चमहाभूतैः कृतं किल । कर्मजं सुखदुःखादिभोगसाधनरूपकम् ॥ ४९॥ पञ्चज्ञानेन्द्रियैर्विप्राः ! पञ्चकर्मेन्द्रियैस्तथा । पञ्चप्राणैस्तथैकेन मनसा बुद्धिसञ्जुषा ॥ ५०॥ यत्सप्तदशभिश्चैवं कलाभिः सह तिष्ठति । तद्धि सूक्ष्मं शरीरं स्यात्स्सूक्ष्मतत्त्वविनिर्मितम् ॥ ५१॥ विज्ञाः ! यदस्त्यनिर्वाच्चयाऽनाद्यविद्यास्वरूपकम् । कारणं ह्येकमात्रञ्च स्थूलसूक्ष्मशरीरयोः ॥ ५२॥ स्वस्वरूपाज्ञानरूपं निर्विकल्पकरूपकम् । तत्कारणशरीरं स्याज्जीवत्वप्रतिपादकम् ॥ ५३॥ जीवानादिप्रवाहस्य जीवसृष्टेः पृथक् पृथक् । या प्रारम्भक्षणे विप्राः ! चिज्जडग्रन्थिवन्धिनी ॥ ५४॥ जायते प्रथमावस्था तच्छरीरं हि कारणम् । संस्कारः सूक्ष्मदेहस्याऽनुक्षणं परिवर्त्तते ॥ ५५॥ ध्रियन्तेऽतो ध्रुवं जीवैः स्वसंस्कारानुसारतः । नानाविचित्रतोपेताः स्थूलदेहाः पृथक् पृथक् ॥ ५६॥ परन्त्वनाद्यविद्यैक मूलिका सर्वथा द्विजाः ! । या शरीरद्वयस्यापि मूलकारणरूपिणी ॥ ५७॥ दशा विकारहीनाऽस्ति चिदात्मावरणक्षमा । तत्कारण शरीरम्वा ब्रुवन्ति तद्विदो जनाः ॥ ५८॥ विप्राः ! अन्नमयः प्राणमय एवं मनोमयः । द्वौ विज्ञानमयानन्दमयौ कोशौ तथैव च ॥ ५९॥ कोशपञ्चकमेवैतदात्मावरणकारकम् । विद्यते नितरां विज्ञाः ! नात्र कोप्यस्ति संशयः ॥ ६०॥ आच्छादनं तथा त्वक च विप्राः ! आवरणादयः । कोशशब्देन गृह्यन्ते ये चान्ये वा तदर्थकाः ॥ ६१॥ एकामुपर्य्युपर्येका पलाण्डुत्वग्यथा भवेत् । पञ्च कोशास्तथा ज्ञेया जीवदेहेषु निश्चितम् ॥ ६२॥ स्यादानन्दमयः कोशः प्रथमं तदनन्तरम् । विज्ञानमयनामास्ति तत्परश्च मनोमयः ॥ ६३॥ ततः प्राणमयः कोशो वर्त्तते विप्रपुङ्गवाः । सर्वोपर्थ्यस्ति कोशस्तु नूनमन्नमयाभिधः ॥ ६४॥ जायतेऽन्नरसादेव यस्तेनैवाभिवर्द्धते । यश्चाऽन्नरसमय्यां हि क्षित्यामन्ते विलीयते ॥ ६५॥ एषोऽस्त्यन्नमयः कोषः स्थूलदेहापराभिधः । लक्षणं सूक्ष्मदेहस्य श्रूयतां मुनिपुङ्गवा ! ॥ ६६॥ स्यान्मनःप्राण विज्ञानमयैः कोशैर्महर्षयः ! । सूक्ष्मं शरीरं वै विप्रा इत्याहुर्वेदपारगाः ॥ ६७॥ मिलिताः पञ्च प्राणाश्च पञ्चकर्मेन्द्रियैः सह । ध्रुवं प्राणमय कोश इत्याख्यामाप्नुवन्त्यहो ॥ ६८॥ एकमेव मनः पञ्चज्ञानेन्द्रिय समन्वितम् । नाम्ना मनोमयः कोशो नूनभाख्यायते बुधैः ॥ ६९॥ एकै मिलिता बुद्धिः पञ्चज्ञानेन्द्रियैः सह । विज्ञानमयकोशाख्यां भजते नात्र संशयः ॥ ७०॥ कारणाख्यवपुर्भूताऽविद्यायां नन्ववस्थितम् । सत्त्वं मालिन्यसञ्जुष्टं स्वरूपाज्ञानमेव हि ॥ ७१॥ प्रियमोदप्रमोदैर्वै भावैरेभिर्युतञ्च सत् । आनन्दमयनामाऽसौ कोशः सम्प्रोच्यते बुधैः ॥ ७२॥ चतुर्विंशतितत्त्वानां यतोऽस्त्येतद्धि कारणम् । अतस्तदेव सम्प्रोक्तं शरीरं कारणाभिधम् ॥ ७३॥ एभिश्च पञ्चभिः कोषैः सम्बद्धमधुना मया । श्रूयतां प्रोच्यमानं तदवस्थात्रयलक्षणम् ॥ ७४॥ जाग्रत्स्वप्नसुषुप्त्याख्यमवस्थात्रयमस्त्यहो । पञ्चज्ञानेन्द्रियैर्यत्र श्रोत्रप्रभृतिभिर्द्विजाः ॥ ७५॥ शब्दादिविषयाः सम्यज्ज्ञायन्ते जाग्रदस्ति सा । स्थूलदेहाभिमान्यात्मा विश्व इत्युच्यते बुधैः ॥ ७६॥ यत्र जाग्रदवस्थायां यच्च दृष्टं श्रुतञ्च यत् । तज्जन्यैर्वासनापुञ्जैः प्रपञ्चः सम्प्रतीयते ॥ ७७॥ स्वप्नावस्थाऽस्ति सा जाग्रत्सुषुप्त्यन्तरवर्त्तिनीम् । सूक्ष्मदेहाभिमान्यात्मा प्रोच्यते तैजसाभिधः ॥ ७८॥ न मया किमपि ज्ञातं सुखं निद्राऽन्वभावि च । इति जाग्रदवस्थायामानुभूतिस्मृतिर्हि या ॥ ७९॥ सा सुषुप्त्यभिधावस्था कीर्त्यते तत्त्वकोविदैः । आत्मा कारणदेहस्याभिमानी प्राज्ञ उच्यते ॥ ८०॥ समष्टिः स्थूलदेहानां विराण्नाम्नाऽभिधीयते । अतः स्थूलशरीरस्याधिदेवो विश्वनामकः ॥ ८१॥ सूक्ष्मराज्यस्थदेवानां सूक्ष्मदेहावलम्बिनाम् । तेजोमयं शरीरं स्यान्द्यतो नूनं महर्षयः ॥ ८२॥ सूक्ष्मदेहाभिमान्यस्ति देवोऽतस्तैजसाभिधः । सूक्ष्माद् यतोऽतिसूक्ष्मवै शरीरं कारणं ततः ॥ ८३॥ देवः कारणदेहस्याभिमानी प्राज्ञ उच्यते । चतुर्विशतितत्त्वानि वर्णयामि निशम्यताम् ॥ ८४॥ नैकधैनानि नैके नु वर्णयन्ति महर्षयः । मतान्तराणां सर्वेषां सिद्धान्ते न तु भिन्नता ॥ ८५॥ श्रोत्रत्वचौ तथा चक्षुरसना घ्राणमेव च । पञ्चज्ञानेन्द्रियाण्याहुर्विज्ञा वेदान्तपारगाः ॥ ८६॥ वाकूपाणिपादपायूपस्थाख्यानि द्विजसत्तमाः । पञ्च कर्मेन्द्रियाण्याहुस्तत्त्वान्वेषणतत्पराः ॥ ८७॥ प्राणापानौ समानश्चोदानव्यानौ तथैव च । प्राणाः पञ्च समाख्याताः प्राणतत्त्वानुचिन्तकैः ॥ ८८॥ हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ॥ ८९॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धस्तथैव च । तन्मात्राण्यपि पञ्चैव ब्रुवते तद्विदो जनाः ॥ ९०॥ मनो बुद्धिस्तथा चित्तमहङ्कारस्तथैव च । अन्तःकरणभेदाः स्युश्चत्वारो नात्र संशयः ॥ ९१॥ चतुर्विंशतितत्त्वाति सन्त्येतान्येव सत्तमाः । पञ्चविंशतमं तत्त्वमहमेवास्म्यसंशयम् ॥ ९२॥ विप्राः पुरुषरूपेण नैव कार्योऽत्र विस्मयः । तत्त्वातीतं परं तत्त्वं तत्त्वज्ञा माँ ब्रुवन्त्यतः ॥ ९३॥ विषया इन्द्रियाणाञ्च वर्ण्यन्तेऽतः परं मया । समाहितैर्भवद्भिस्ते श्रूयन्तां विप्रपुङ्गवाः ! ॥ ९४॥ श्रोत्रस्य विषः शब्दस्त्वचः स्पर्शस्तथैव च । चक्षुषो रूपमेवास्ति रसानाया रसस्ताथा ॥ ९५॥ घ्राणस्य विषयो गन्धो विद्यते नात्र संशयः । वचनं स्याद्वाग्विषयः पाण्योरादानमेव च ॥ ९६॥ गमनं पादयोः पायोर्मलोत्सर्गश्च विद्यते । मूत्रत्याग उपस्थस्य विषयोऽस्ति महर्षयः ! ॥ ९७॥ गुह्यमेकं रहस्यं वो ब्राह्मणाः ! वर्णयाम्यहम् । यदिन्द्रियद्वयस्याथ श‍ृयतां तत्समाहितैः ॥ ९८॥ जिह्वायां वाग्रसादानैतच्छक्तिद्वययोगतः । अत्यन्तमेव जिह्वाऽसौ प्रबला विद्यते खलु ॥ ९९॥ शिश्नयोन्योस्तथैवास्ते नृनारीचिह्नयोरपि । मूत्रत्यागात्मकः कर्मेन्द्रियस्य विषयो ननु ॥ १००॥ अत्यन्तप्रबलस्पर्शसुखं ज्ञानेन्द्रियस्य च । तयोः प्राबल्यमेवातः प्रसिद्धं सर्वथास्त्यलम् ॥ १०१॥ सङ्कल्पो निश्चयो नूनं स्मरणं गर्व एव च । नन्वन्तःकरणस्यैते विषयाः स्युर्यथाक्रमम् ॥ १०२॥ कथ्यन्ते साम्प्रतं विज्ञाः ! देवास्तत्त्वाभिमानिनः । निशम्यन्तां भवद्भिश्च दत्तचित्तैर्महर्षयः ! ॥ १०३॥ दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्यवः । शिवश्चन्द्रश्चतुर्वक्रो रुद्रः क्षेत्रज्ञ ईश्वरा ॥ १०४॥ श्रोत्रस्य हि दिशो देवास्त्वचो वायुर्न संशयः । सूर्योऽस्ति चक्षुषो देवो वरुणो रसनाधिपः ॥ १०५॥ घ्राणस्याप्यश्विनौ देवौ वह्निर्वाचो न संशयः । इन्द्रः पाणीन्द्रियस्यास्ति ह्युपेन्द्रः पादयोस्तथा ॥ १०६॥ मृत्युर्गुदेन्द्रियस्यास्त उपस्थस्य शिवस्तथा । रसना-योन्युपस्थेषु द्विधा शक्तिरवस्थिता ॥ १०७॥ तेषाम्प्रत्येकमेवातो द्वौ देवौ भवतो ध्रुवम् । वरुणाग्निद्वयस्यास्ति रसना पीठरूपिणी ॥ १०८॥ प्रजापतिस्तथा वायुः शिवश्चैव महर्षयः ! । पीठस्थानं त्रिदेवानामुक्तानां योनिशिश्नयोः ॥ १०९॥ अस्त्यतः सृष्टिकार्येषु लिङ्गयोन्योः प्रधानता । नात्र कश्चन सन्देहः कर्तव्यो विप्रपुङ्गवाः ॥ ११०॥ चन्द्रमा मनसो देवो बुद्धेच चतुराननः । चित्तस्य देवः क्षेत्रज्ञो रुद्रश्चानुवम् ॥ १११॥ विज्ञाः ! उपनिषज्ज्ञानमन्तःकरणगोचरम् । किञ्चिद्वो वर्णयाम्यत्र दत्तचित्तैर्निशम्यताम् ॥ ११२॥ मनो बुद्धिरहङ्कारश्चतुर्थं चित्तमेव च । एतच्चतुष्टयं ज्ञेयमन्तःकरणसंज्ञकम् ॥ ११३॥ एतच्चतुष्टयस्यैव ब्रह्मैव केवलं किल । विद्यतेऽधिपतिर्देव एक एव न संशयः ॥ ११४॥ अतोऽसौ गीयते लोके सर्वथा चतुराननः । अत्रापि कारणं वित्त बुद्धेः प्रधान्यमेव ह ॥ ११५॥ माययोपहितं ब्रह्म विज्ञैरीश्वर उच्यते । अविद्योपहितं ब्रह्म जीवः सम्प्रोच्यते तथा ॥ ११६॥ अविद्यामाययोर्विप्राः ! वेदे वर्णितयोः सदा । व्योमपातालवद्भेद एतयोः सम्प्रतीयते ॥ ११७॥ विज्ञानञ्चात्र वो वच्मि पार्थक्यानुगतं तयोः । अविद्या हि सदा जीवान्निजायत्तान् प्रकुर्वती ॥ ११८॥ बद्धाऽऽसज्जायते स्वस्यां महामाया परन्त्वहो । विद्यास्वरूपिणी भूत्वा सर्वदेश्वरसात्सती ॥ ११९॥ तमेव सेवमाना च जगत्सृष्टिलयस्थितीः । आस्ते सा विदधानाऽतः पार्थक्यं विपुलं तयोः ॥ १२०॥ शरीरं मे च मे प्राणा मनो मे धीश्च मेऽस्ति मे । ज्ञानमित्थं प्रतीयन्ते पञ्च कोशाः पृथक पृथक् ॥ १२१॥ यथा स्वत्वेन विज्ञातमलङ्कारगृहादिकम् । स्वस्माद्भिन्नं वरीवर्त्ति पञ्च कोशास्तथा द्विजाः ! ॥ १२२॥ मदीयत्वेन विज्ञाता नैवात्मा स्यात् कदाचन । किन्त्वात्मा पञ्चकोषाणां ज्ञातैव भवति ध्रुवम् ॥ १२३॥ कारणस्थूलसूक्ष्माणि शरीराण्येवमेव च । जाग्रत्स्वप्नसुषुप्त्याख्यमवस्थात्रयमेव हि ॥ १२४॥ चतुर्विंशतितत्त्वानि पूर्वमुक्तानि यानि वै । जीवेश्वरौ द्विजाः ! एते आत्मा नैव कदाचन ॥ १२५॥ तत्त्वज्ञानाश्रयादित्थं नेति नेति विचारतः । सर्वं स्थूलं स्यजन्तोऽलं सूक्ष्मान्वेषणतत्पराः ॥ १२६॥ भवेयुश्चेन्निरासक्तास्तत्वातीतं पदं गताः । तदा मां सर्वदा तत्र भवन्तो द्रष्टुमीशते ॥ १२७॥ अतीतः सर्वतत्त्वेभ्यः तथैव पञ्चकोषतः । सच्चिदानन्दरूपोऽहमिति जानीत् निश्चितम् ॥ १२८॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसम्वादे वेदान्तनिरूपणं नाम पञ्चमोऽध्यायः ।

६. वेदान्तसिद्धान्तनिरूपणम्

अथ षष्ठोऽध्यायः । श्रीगणपतिरुवाच ॥ १॥ मत्प्रकृत्यैव जातस्य ब्रह्मणः कार्य्यरूपिणः । स्वरूपं वर्णितं विप्राः ! भवद्भिश्च श्रुतं खलु ॥ २॥ चतुर्विंशतितत्त्वैर्हि पिण्डब्रह्माण्डरूपकम् । दृश्यमानं जगज्जातं सर्वमेतच्चराचरम् ॥ ३॥ पञ्चकोषाश्च पिण्डानि व्याप्नुवन्तो महर्षयः ! । आवृण्वन्तोऽवतिष्ठन्ते मत्स्वरूपं न संशयः ॥ ४॥ तत्त्वज्ञैः सर्वपिण्डेषु पञ्चकोशसमन्वयम् । ज्ञात्वा सर्वत्र मच्छक्तेस्त्वेकत्वमनुभूयते ॥ ५॥ ममैव प्रकृतिर्विज्ञाः ! मायानाम्नाऽभिधीयते । नूनं त्रैगुण्यमय्येषा भवन्ती परिणामिनी ॥ ६॥ कुर्वत्यास्ते सदा विप्राः ! दृश्यसृष्टिलयस्थितीः । सृष्टिकाले भवेत्तस्या आकाशः प्रकृतेस्ततः ॥ ७॥ आकाशाद्वायुरप्येवं वायोरग्निर्न संशयः । अग्नेर्जलं जलात्पृथ्वी जायते ब्राह्मणोत्तमाः ! ॥ ८॥ एतेषां पञ्चतत्त्वानामाकाशस्य भवेत्पुनः । सात्त्विकादंशतो नूनमिन्द्रियं श्रोत्रनामकम् ॥ ९॥ वायोस्त्वक् सात्त्विकादंशादग्नेचक्षुर्भवेत्ततः । जलस्य सात्त्विकादंशाद्रसना जायते ध्रुवम् ॥ १०॥ पृथिव्याः सात्त्विकादंशाद्घ्राणमुत्पद्यते द्विजाः ! एतेषां पञ्चतत्त्वानां समष्टेः सात्त्विकांशतः ॥ ११॥ मनो बुद्धिरहङ्कारस्तथा चित्तं भवन्त्यहो । द्विजोत्तमाः ! मनः कर्तृस्यात्सङ्कल्पविकल्पयोः ॥ १२॥ अहङ्कारोऽस्त्यहङ्कर्ता बुद्धिर्निश्चयकारिणी । चित्तं स्मर्तृ च सर्वेषां संस्काराणां यतः खनिः ॥ १३॥ एतेषु पञ्चतत्त्वेषु ह्याकाशस्य रजोंऽशतः । वागिन्द्रियं समुत्पन्नं वायोः पाणीन्द्रियं तथा ॥ १४॥ अग्नेराजसिकादं शाज्जायते पाद इन्द्रियम् । जलस्य राजसादंशात् स्यादुपस्थेन्द्रियं तथा ॥ १५॥ गुदेन्द्रियं पृथिव्यास्तु राजसांशात्प्रजायते । एतेषां पञ्चतत्त्वानां समष्टे राजसांशतः ॥ १६॥ प्राणादयो भवन्त्येते वायवः पञ्चसङ्ख्यकाः । कृकरो नागकूर्मौ च देवदत्तधनञ्जयौ ॥ १७॥ उपवायव एते हि तेष्वेवान्तर्भवन्त्यहो । एतेषां पञ्चतत्त्वानां तामसांशसमष्टितः ॥ १८॥ पञ्चीकृतानि जायन्ते महाभूतानि पञ्च च । स्थूलाक्ष्यगोचरं विप्राः ! सूक्ष्मराज्यं सदा भवेत् ॥ १९॥ स्थूलं विश्वं महाभूतैर्जातं पञ्चीकृतैर्यतः । सूक्ष्मैः पञ्चमहाभूतैः कथं पञ्चीकृतान्यहो ॥ २०॥ पञ्च स्थूलानि जायन्ते महाभूतानि भूसुराः ! । तत्प्रकारं प्रवक्ष्येऽहं श‍ृणुध्वं सुसमाहिताः ॥ २१॥ एतत्पञ्चमहाभूततामसांशस्वरूपकम् । एकमेकं द्विधा भूतं विभज्यैकैकमर्द्धकम् ॥ २२॥ अवस्थाप्यापरं विज्ञाः ! चतुर्धाऽपरमर्द्धकम् । विभज्यैवं पृथक्त्वेन स्थापितार्द्धेषु निश्चितम् ॥ २३॥ विभागेषु विभक्तस्य चतुर्धा विप्रपुङ्गवाः ! । एकैकस्य च भूतार्द्धात्मकस्यैकं किलैककं २४॥ अंशं कृत्वाऽथ संयुक्तं स्यात्पञ्चीकरणं ध्रुवम् । पञ्चीकरणनामायं विधिरत्यन्तमद्भुतः ॥ २५॥ स्वार्द्धे प्रत्येकभूतस्यापरेषां मिश्रितो भवेत् । भूतानामर्द्धभागस्य चतुर्थांशो न संशयः ॥ २६॥ यथा पञ्चीकृताकाशे तस्यापञ्चीकृतस्य नु । अर्द्धमस्त्यपरेषाञ्च भूतानां हे महर्षयः ॥ २७॥ नन्वपञ्चीकृतानाम्वै अष्टमांशो न संशयः । एवमन्येषु भूतेषु वोद्धव्यं मिश्रणं ध्रुवम् ॥ २८॥ एतैः पञ्चीकृतैः पञ्चमहाभूतैर्हि जायते । ब्रह्माण्डं सततं स्थूलं प्रत्येकं नात्र संशयः ॥ २९॥ ब्रह्माण्डमपि प्रत्येकमधचोर्ध्वं विभज्यते । तच्चतुर्दशलोकेषु नानाश्चर्य्यमयेप्यहो ॥ ३०॥ ब्रह्माण्डे तत्र प्रत्येकमुद्भिज्जस्वेदजाण्डजाः । जरायुजाश्च जायन्ते चतुर्धा स्थूलदेहकाः ॥ ३१॥ दैव्यास्तद्व्यतिरिक्तं वै सृष्टेर्वैचित्र्यमुत्तमम् । किमप्यपूर्वमेतेभ्यो विद्यते विप्रपुङ्गवाः ! ॥ ३२॥ जीवास्तत्तच्छरीराणामभिमानिन आसते । ईश्वरोऽनन्तब्रह्माण्डाभिमानी विद्यते खलु ॥ ३३॥ ब्रह्माण्डपिण्डयोरैक्यमेवं जातं मर्हषयः ! । नैवात्र विस्मयः कार्यो भवद्भिर्विप्रपुङ्गवा ! ॥ ३४॥ ईश्वरस्य च जीवस्य भेदो ब्रह्मणि कल्प्यते । मायाऽविद्यात्मकान्नूनं क्रमादावरणाद्विजाः ! ॥ ३५॥ ब्रह्मणः प्रतिबिम्वं हि जीवो देहाभिमानकः । स्वस्मात्स्वभावतो भिन्न ईश्वरस्तेन मन्यते ॥ ३६॥ ईश्वरस्य च जीवस्य भेदो यावदुपाधितः । तिष्ठेत्, तावत्क्षणं विप्राः ! कथञ्चिच्च कदाचन ॥ ३७॥ जन्ममृत्युप्रवाहोऽसौ संसारो न निवर्त्तते । ईश्वरे चैव जीवे च भेदबुद्धिः कदाप्यतः ॥ ३८॥ न कर्तव्या द्विजश्रेष्ठाः ! तत्त्वज्ञैरात्मवेदिभिः । मङ्गलं जायते तेषामतो नूनं महर्षयः ॥ ३९॥ साहङ्कारस्य जीवस्य किञ्चिज्ज्ञस्य हि कोविदाः ! । सर्वज्ञेनेश्वरेणाहो निरहङ्कारिणा सह ॥ ४०॥ तत्त्वमस्यादिभिर्वाक्यैरेतयोर्भिन्न्नधर्मयोः । कथं न्वभेदबुद्धिः स्याच्छङ्क्यते चेन्निशम्यताम् ॥ ४१॥ अर्थद्वयं द्विजश्रेष्ठाः ! स्यात्तत्त्वम्पदयोर्द्वयोः । वाच्यार्थश्चैव भो विज्ञाः! लक्ष्यार्थश्च न संशयः ॥ ४२॥ अविद्यावांश्च तत्कार्यकर्तृत्वादिगुणैर्युतः । जीवो देहाभिमानीति वाच्याऽर्थस्त्वम्पदस्य हि ॥ ४३॥ अविद्योपाधिनिर्मुक्तं समाधेश्च दशां गतम् । अविद्यया च तत्कार्यै रहितं प्रतिभान्विताः ! ॥ ४४॥ चिन्मात्रं शुद्धचैतन्यं लक्ष्यार्थस्त्वम्पदस्य वै । वाच्याश्चैव लक्ष्यार्थस्तत्पदस्यापि कथ्यते ॥ ४५॥ मायातत्कार्य्यसर्वज्ञभावादिगुणसंयुतः । ईश्वरस्तत्पदस्यास्ति वाच्यार्थो नात्र संशयः ॥ ४६॥ मायातत्कार्य्यतः शून्यं मायोपाधिविवर्ज्जितम् । चिन्मात्र शुद्धचैतन्यं लक्ष्यार्थस्तत्पदस्य वै ॥ ४७॥ ईश्वरस्य च जीवस्य शुद्धचैतन्यरूपतः । अभेदे वाधकाभावः स्यादेवं ब्राह्मणोत्तमाः ! ॥ ४८॥ 'अहं ब्रह्मास्मि'' चेत्यादिमहावाक्यैरपि द्विजाः ! । विज्ञायते तयोरैक्यमुभयोर्नात्र संशयः ॥ ४९॥ ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव केवलम् । इति शास्त्रोपदेशेन श्रीगुरोरुपदेशतः ॥ ५०॥ स्वानुभूत्याऽथवा विज्ञाः ! ये विदन्ति सुसाधकाः । येषाञ्च प्राणिमात्रेषु सर्वेषु ब्राह्मणोत्तमाः ! ॥ ५१॥ ब्रह्मबुद्धिः समुत्पन्ना ज्ञानयोगेन सर्वथा । त एव ज्ञानिनो भक्ता जीवन्मुक्ता भवन्ति मे ॥ ५२॥ एतद्वेदान्तसिद्धान्ततात्पर्य्यं हि निशम्यातम् । अविद्योपाधिसम्भ्रान्तिर्यदा दूरीभविष्यति ॥ ५३॥ ब्रह्मसत्तैव लक्ष्यार्थरूपेणैवावशिष्यते । मायोपाधेर्महत्त्वञ्च तत्त्वज्ञानेन वेत्स्यते ॥ ५४॥ ततश्च ब्रह्मरूपो हि लक्ष्यार्थः परिशिष्यते । जीवन्मुक्ता महात्मानस्तत्त्वज्ञानाब्धिपारगाः ॥ ५५॥ जीवेशयोरित्थमेतदभेदमनुभूय च । ब्रह्मानन्दे निमज्जन्तः कृतकृत्या भवन्ति ते ॥ ५६॥ जङ्गैर्जीवगणैर्विश्वं विषयात्मकमीक्ष्यते । अज्ञानिजीवजातेन सुखरूपं निरीक्ष्यते ॥ ५७॥ जगत्मपञ्चजातन्तु ज्ञानवद्भिविवेकिभिः । परिणामीति विज्ञाय दुःखरूपं प्रतीयते ॥ ५८॥ किन्तु मे ज्ञानिनो भक्ता जीवन्मुक्तगणाः खलु । संसारमेतं पश्यन्ति स्वरूपे क्वाऽप्यलौकिके ॥ ५९॥ संसारं मे प्रकृत्यैतं प्रसूतं सर्वथाऽद्द्भुतम् । आकाश इव गान्धर्वं पश्यन्तो नगरं मुहुः ॥ ६०॥ मिथ्यैव तत्स्वरूपञ्च जानन्तोऽपि द्विजोत्तमाः ! । दर्श दर्श प्रमोदन्ते तद्रूपं कौतुकप्रदम् ॥ ६१॥ मृगतृष्णासमं विश्वं भ्रान्तिस्तोमसमाकुलम् । दृष्ट्वेन्द्रजालवन्मिथ्या-प्रपञ्चावलिमूलकम् ॥ ६२॥ मम शक्तेर्गुणानाञ्च परिणामस्वरूपकम् । तत्र नैव प्रसज्जन्ते पद्मपत्रमिवाम्भसि ॥ ६३॥ तिष्ठन्तोऽपि प्रपञ्चेषु पृथगभूतास्ततो ध्रुवम् । भवितुं ह्येतदेवाऽर्ह्यं लक्ष्यमुञ्चपदं हितम् ॥ ६४॥ श्रेष्ठानां ब्राह्मणानां हि सर्वत्रवै सुखावहम् । परीवारोपमास्तेषां संसारा अखिला अमी ॥ ६५॥ देवर्षिपितृसङ्घाश्च तदर्थं बान्धवोपमाः । त्याज्यं वाऽऽदेयमप्यस्ति तेषां नैवेह किञ्चन ॥ ६६॥ पितरौ च कुलं जातिं स्थूलदेहेन कुर्वते । निखिलां पृथिवीं वन्यां मातृभूमिं विशेषतः ॥ ६७॥ दैवीञ्च जगतीं सूक्ष्मां सूक्ष्म देहेन कुर्वते । सर्वदा सर्वथा धन्यां ते विप्रा नैव संशयः ॥ ६८॥ ब्रह्मानन्दसुसन्दोहसविलासस्वरूपतः । धन्यं धन्यं पुनर्धन्यं कुर्वते मामसंशयम् ॥ ६९॥ इति श्रीधीशगीतासुपनिषत्सु ब्रह्मविद्यायां योगशात्रे धीशर्षिसंवादे वेदान्तसिद्धान्तनिरूपणं नाम षष्ठोऽध्यायः ।

७. विराट्स्वरूपनिरूपणम्

अथ सप्तमोऽध्यायः । ऋषय ऊचुः ॥ १॥ हे सर्वज्ञ ! जगन्निवास ! भगवान् ! देवादिदेव ! प्रभो ! हे सर्वादिगुरो ! दयार्णव ! विभो ! विश्वेश ! विचम्भर ! । अस्माकं भवतामपारकृपया नूनं तृतीयं वर- मद्यान्तर्ननयनात्मकं सुविमलं ज्ञानाक्षि प्रोन्मीलितम् ॥ २॥ पश्यामोऽद्य भवद्दयोदयवशाद्वारे मणीनां गणान् सूत्रं प्रोतमिवान्तरेण निखिलब्रह्माण्डपिण्डव्रजे । सर्वेषां कुरुते सदैकविधिनाऽनुस्यूततामाप्तवान् चैतन्यास्तितयोर्विधानमखिलं शश्वद्भवानित्यहो ॥ ३॥ पश्यामस्तरतो गृहेऽपरिमितान् भूयो यथाऽनन्त ! हे रन्ध्रद्वारनिविष्टसूर्य्यकिरणस्तोमेष्वणूनां गणान् । ब्रह्मण्डानि तथा तरन्ति च विराड् देहाश्रितानि प्रभो- र्नाद्यन्तेविपुलेऽमितानि वियति प्रोद्योतयन्ति ह्यमुम् ॥ ४॥ पश्यामश्च पुनर्वयं तव विराड्रूपं हि यत्राधुना भात्यन्तो हरितां न चादिरपि तद्देशस्य सन्दृश्यते । पश्यामश्च पुनर्वयं तव महादेहे महाकौतुकम् व्याप्तश्चाऽगणितैर्विराड्वपुषि ते सूर्य्यग्रहोपग्रहैः ॥ ५॥ सङ्घातप्रतिघाततः परिणमन् ब्रह्माण्डभाण्डवव्रजः ह्यन्योऽन्यं परमाणुरूपनिचयेऽनन्तो महाकाल ! हे । जायन्ते परमाणवश्च निखिला ब्रह्माण्डरूपाः पुनः नानाकारयुताः प्रभो ! वहुविधाः प्रत्येकमेव क्षणम् ॥ ६॥ नक्षत्रावलिभिश्च नूनमखिलैः क्वापि ग्रहोपग्रहैः सूर्य्यार्ध्यौर्हि समावृताः सुसघनाः सन्तः परीणामतः । ब्रह्माण्डव्रजसम्भवक्षयविधिर्यत्र प्रभो ! भासते काले तस्य न दृश्यते कथमपि त्वादिर्न चान्तः परम् ॥ ७॥ सार्द्धञ्चैव विराडनन्तवपुषा प्रोतौतयोस्ते तयोः नान्तो नादिरवेक्ष्यते किमपि चेद्देशस्य कालस्य च । द्रष्टुं तर्हि विराडनन्तवपुषः शक्तः कथं कोऽव्यहो आदिं चान्तमशेषतः किमुत नै मूढा वताऽस्मादृशाः ॥ ८॥ भूतस्रष्टरु ! भूतपालक ! सदा हे भूतहारिन् ! विभो ! अस्माभिर्निखिलैरितीक्ष्यत इहानन्तानि भूयोऽपि ते । ब्रह्मण्डानि पृथक् प्रकठ्य प्रकृतेः कर्मप्रवाहे पृथक् । लीयन्ते प्रकृतौ स्वयं तव मुहुः सद्यो निविष्टानि च ॥ ९॥ जायन्ते प्रकृतेर्हि पिण्डनिवहास्ते भूतभावोभव-- कृद्रूपेण चितो जडएन सह यो ग्रन्थिर्विसर्गेण वै । तद्रूपाः परमाणुतो ह्यगणिताः प्रत्येकतो हि स्वतः कर्मस्रोतसि ते प्रविश्य प्रकृतौलीयन्त एवं ततः ॥ १०॥ पश्यामश्च भवाननन्तनयनो हे विश्वचक्षुः ! क्रमात् ! पिण्डौघस्य गतिं प्रपश्यति सदा ब्रह्माण्डपुञ्जस्य च । आकृष्याऽभिमुखं निजस्य नयते धर्मस्य शक्तया च तं दृष्ट्वा सर्वमलौकिकं हि चकिता बुद्धिर्न एतादृशम् ॥ ११॥ पश्यामः पुनरप्यनन्तनिखिलब्रह्माण्डापिण्डावलेः श्रोत्रानन्त्ययुतः श‍ृणोति सततं भूयो भवान् प्रार्थनाम् । चिच्छक्त्या चितिसंयुताञ्च विदधत्तां विश्वचेतः क्रमात् सान्निध्यं च यथोत्तरं निजमहो तस्यै दिशन् राजते ॥ १२॥ पश्यामश्च भवाननन्तरसनायुक्तः सुहृत्त्वं गतः बुद्धे रूपमधिश्रितो रसमय ! ब्रह्माण्डपिण्डावलेः । मध्येऽध्यात्मपदं विविच्य परमानन्दात्मकं प्राणिनः सर्वान् दर्शयते गुरो ! निजकृपालेशेन लोकाश्रय ! ॥ १३॥ हे तेजोमय ! तेजसाञ्च निवहानां हे खने ! दृश्यते त्वं स्पर्शेन्द्रियपुञ्जकुञ्जनिकरैः स्पृष्ट्वा ह्यनन्तैर्युतः । स्वैस्तेजोनिवहैरनन्तगणितब्रह्माण्डपिण्डावलिं सर्वां स्वाभिमुखं प्रकृष्य पतनाच्छश्वद्विभो ! रक्षसि ॥ १४॥ विश्वाधार ! च नासिकाभिरमिताभिस्त्वं युतो दृश्यसे जिघ्रन् पुण्यसमूहगन्धममलं ब्रह्माण्डपिण्डावलेः । अस्तित्वञ्च विलीनमेव सततं कत्तुं हि तस्या निजे कैवल्याभ्युदयौ प्रयच्छसि यथाथोग्याधिकारं प्रभो ॥ १५॥ भावातीत ! विभो ! सदा त्रिगुणतोऽतीत ! प्रभोऽनुक्षण- मस्मात्पूर्वमलौकिकं गुणमयं भावस्वरूपं तव । रूपं सर्वमनोहरं सुविमलं दर्शेन्द्रियाप्यायक- मस्माकं हि मनो व्यलीयत तदा सम्पश्यतां सत्वरम् ॥ १६॥ अद्यत्वे तु विराड्स्वरूपममुकं दृष्ट्वा विशालं तव बुद्धिनः स्थगिता च याति चकिताऽवस्थां विलीनां पुनः । रूपं नः परिदर्शयाद्य कृपया ह्येवम्विधं स्वं यतः सान्निध्यं भवतामनुक्षणमहो लब्धुं वयञ्चेश्महे ॥ १७॥ हे सर्वेश्वर ! भक्तकल्पलतिकारूप ! प्रभो ! पालक ! रूपेणापिविवर्जिजतो विभुरहो भव्याय भक्तावलेः । भक्तानां प्रकृतिप्रवृत्तिजनितां स्वीकृत्य वै प्रार्थनां कल्याणं सगुणं स्वरूपमभितं साध्नोति विभ्रद्भवान् ॥ १८॥ विभ्राणो रविरूपमेव सवितः ! भक्तान् भवांस्तेजसा आकर्षत्यनिशं विभो ! ह्यतितरां कैवल्यभूमौ ध्रुवम् । हे नारायण ! विष्णुरूपमभितः स्वीकृत्य चिद्भावतो ब्रह्मीभावमिमान् निरीक्ष्य नयते तेषां क्रमेणोन्नतिम् ॥ १९॥ देवीरूपमहो धरन् हि नयते धर्मस्य शक्त्या भवान् सर्वेषां ह नियामकं परपदं हे शक्तिमन् ! तान्सदा । अस्तित्वस्य विधायकं च बहु सद्भावेन भक्तान्निजान् हे शम्भो ! शिवरूपतो गमयते निःश्रेयसं निर्भयम् ॥ २०॥ स्वं भक्ताञ्च धिया स्वरूपमनिशं सन्दर्य सिद्धेः पते ! दत्ते मुक्तिपदं परं गणपतेर्धृत्वा स्वरूपं भवान् । सर्वेषामिह वर्त्तते खलु गुरो ! ह्याद्यो गुरूणां गुरु- र्देशादस्ति भवान हि शश्वदपरिच्छिन्नस्तथा कालतः ॥ २१॥ त्वं सर्वादिगुरुर्विभासि सकलांज्ञानस्वरूपे सदा आदायर्षिगणा वयं तव विभो ! ज्ञानाब्धिविप्रुड्लवम् । ब्रह्माण्डेषु प्रवाहयाम इह वै ज्ञानप्रवाहं तथा सर्वेष्वत्र विचक्षणा द्विजगणाः स्नात्वैव मुक्तिं ययुः ॥ २२॥ धारोत्पद्य हि देवनायक ! विभो ! सर्गस्थितिध्वंसकृ- द्विश्वव्यापककर्मणोऽपि भवतस्त्वय्येव संलीयते । सर्वे देवगणाः सदैव भवतामङ्गीभवन्तो मुदा प्रत्येकं जनिरक्षणक्षयविधेर्ब्रह्माण्डपुञ्जेऽनिशम् ॥ २३॥ सामञ्जस्यमहो प्रभो ! विदधते कर्मव्यवस्थारताः उद्भिज्स्वेदजरायुजाण्डजगणा भूतव्रजाः सन्ति ये । सर्वे ते च चतुर्विधा हि मनुजानां हे प्रजानां पते ! देवानां त्रिविधास्तथाऽसुरगणानां ये च लोका अहो ॥ २४॥ त्वत्तो बुदबुदवन्महार्णव इह त्वय्येव प्रोद्भूय ते लीयन्ते पितरोऽपि शक्तिमतुलां त्वत्तो गृहीत्वैव च । कृत्वा मर्त्यगणोन्नतिं क्रमगतां साहाय्यमातन्वते भूतौघस्य चतुर्विधस्य नियमे लोकव्रजस्याप्यलम् ॥ २५॥ तत्त्वेभ्योऽपि भवानतीतविभवो नूनं चतुर्विशते- र्यद्यप्यस्ति तथापि धीश ! नु महत्तत्त्वेऽन्तिमे प्राणिनः । नित्योऽनिर्वाचनो विकाररहितो ज्ञानस्य शक्तयास्थिताः सर्वानभ्युदयस्य दर्शयति वै मोक्षस्य मार्गं तथा ॥ २६॥ ये स्वातन्त्र्यमदेन मोहिततमा जीवाः प्रमादेन वै मृढा ज्ञाननिधेस्तवेङ्गितमहो नित्यं तिरस्कुर्वते । भ्रान्ता दुःखदजन्ममृत्युगहने संसारचक्रे ध्रुवं शंयोरभ्युदयाध्वनोहि पतिता दुःखान्यलं भुञ्जते ॥ २७॥ भर्गो विश्वसमर्चितं यदिह ते ह्यास्ते दयासागर ! तन्नो बुद्धिमहर्निशं गणपते ! शक्त्या स्वया सत्वरम् । संरक्ष्यासत एव कर्मनिवहात् सत्कर्मणि प्रेरयेत् सिद्ध्याऽलङ्कृतवामपार्श्व ! भगवंस्त्वां सन्नमामो वयम् ॥ २८॥ व्यास उवाच ॥ २९॥ उक्त्वर्षयस्तस्थुरिति क्षणं ते रोमाञ्चिता गद्गदकण्ठशब्दाः । सानन्दजाताश्रुमुखाः स्थिराश्च विहस्य धीशो मधुरं तदोचे ॥ ३०॥ गणपतिरुवाच ॥ ३१॥ दशायां योगयुक्तायां रूपं मे सगुणं द्विजाः ! । आत्मयुक्तदशायाञ्च विराड्रूपं महाद्भुतम् ॥ ३२॥ कर्मयुक्तदशायान्तु ममोपास्तौ सहायकम् । मद्विभूतिमयं रूपं भक्ताः ! स्याच्छ्रुतिरित्यहो ! ॥ ३३॥ स्वाधीनः प्राकृतश्चैव द्विविधो जीव ईरितः । गजोऽहं प्राकृते जीवे स्वाधीने मानवस्तथा ॥ ३४॥ अतोऽहं भक्तवृन्देभ्यो मर्त्यदेहो गजाननः । दर्शनं स्वं प्रयच्छामि प्रादुर्भूय निरन्तरम् ॥ ३५॥ राजयोगोऽस्मि योगानामहमेवंविधोऽपि सन् । चतुर्विधेषु ध्यानेषु पञ्चोपास्तेरहं ध्रुवम् ॥ ३६॥ पञ्चाध्यानयुतं स्थूल-ध्यानमस्मि द्विजोत्तमाः ! । नैवात्र संशयः कश्चित् सत्यं सत्यं ब्रवीमि वः ॥ ३७॥ नरेषु नरनाथोस्मि राज्ये तु सचिवाभिधः । मन्त्रिणां मण्डलं यस्माज्ज्ञानस्यास्ते सहायकम् ॥ ३८॥ शक्तिष्वहं दैवशक्तिरोदृशोऽहन्तु सन्नपि । लौकिके शक्तिपुञ्जेऽस्मि सङ्घशक्तिर्महर्षयः ! ॥ ३९॥ आध्यात्मिक्याधिदैव्याधिभौतिक्यः शक्तयोऽखिलाः । सङ्घशक्तौ प्रकाशन्ते स्वयमेव यतो ध्रुवम् ॥ ४०॥ वर्णेषु ब्राह्मणश्चाहमाश्रमेष्वन्तिमाश्रमः । वृद्धत्त्वेनैव पूज्येषु सर्ववृद्धेष्वहं द्विजाः ! ॥ ४१॥ सर्वथा ज्ञानवृद्वोऽस्मि नात्र कार्य्या विचारणा । अध्यात्मलक्ष्यसंयुक्त आर्योऽहं मानवेषु च ॥ ४२॥ भक्तेषु ज्ञानिभवतोऽस्मि वेदानां सामनामकः । किन्तु वेदविभागेषूपनिषद्रूपभागहम् ॥ ४३॥ प्रत्याहारश्च योगानामष्वस्मि परन्त्वहम् । समाधिर्निर्विकल्पोऽस्मि निखिलेषु समाधिषु ॥ ४४॥ मन्त्रयोगेषु मन्त्रोऽस्मि प्राणायामो हठे द्विजाः ! । लयक्रिया लये योगे राजयोगे विवेचनम् ॥ ४५॥ ब्रह्मदानञ्च दानेषु तपस्यासु यमस्तथा । ज्ञानप्रकाशकत्वाच्च कर्मयज्ञेषु भो द्विजाः ! ॥ ४६॥ नित्यकर्मास्म्यहं नूनं नात्र काचिद्विवेचना । उपास्तियज्ञजातेषु पराभक्तया समन्विता ॥ ४७॥ ब्रह्मोपास्तिरहो विज्ञा अस्म्यहं ब्राह्मणोत्तमाः ! । मननं ज्ञानयज्ञेषु महायज्ञेष्वहं तथा ॥ ४८॥ ब्रह्मयज्ञोऽस्मि भो विप्राः ! सर्वयज्ञशिरोमणिः । वक्ताऽस्म्यहं सभामध्ये आचार्य्यः शिक्षकेषु च ॥ ४९॥ उपदेशकन्देषु जगत्पूज्योऽस्म्यहं गुरुः । आत्माऽहमस्मि भो विप्राः ! भूतवृन्देष्ववस्थितः ॥ ५०॥ प्राणिपुञ्जषु चैतन्यमहमेव न संशयः । नादः शब्दसमूहेषु वाक्येष्वोङ्कार एव च ॥ ५१॥ इन्द्रोऽहं देववृन्देषु भृगुरस्मि महर्षिषु । यमो नियामकेष्वस्मि पितृमध्येऽर्यमाभिधः ॥ ५२॥ असुरेषु बलिज्ञेयो जाह्नव्यस्मि सरित्सु च । जलाशयेषु सर्वेषु सागरोऽस्मि न संशयः ॥ ५३॥ पुष्पमानन्ददेष्वस्मि पदार्थेषु महर्षयः । पवित्रं परमं विप्राः ! तेजस्तेजस्विनामहम् ॥ ५४॥ बलं बलवतामस्मि कामरागविवर्जितम् । घर्माविरुद्धो भूतेषु कामोऽस्मि जननाय च ॥ ५५॥ विद्यास्वध्यात्मविद्याऽस्मि विद्वांसो ब्राह्मणोत्तमाः ! । सत्यप्रकाशकश्चास्मि वादो वादिगणेष्वहम् ॥ ५६॥ नारीष्वहं तपोरूपो यज्ञरूपो नरेषु च । गुणत्रयेष्वहं विप्राः ! गुणाः सत्त्वाभिधानकः ॥ ५७॥ भावत्रयेऽध्यात्मभावः शीलेषु विनयोऽस्म्यहम् । सदाचारेषु वृद्धानां प्रगतिः पादपद्मयोः ॥ ५८॥ कारणब्रह्मरूपेण ह्येकोऽद्वैतोऽप्यहं द्विजाः ! । अनन्तोऽस्मि महाविज्ञाः ! सत्यमेतन्न संशयः ॥ ५९॥ अनन्तत्वात्सङ्ख्यया मे कार्यब्रह्मस्वरूपतः । सङ्ख्यातुं नैव शक्नोति विभूतीः कश्चिदप्यो ॥ ६०॥ भवतां विप्रवर्य्याणां कल्याणार्थं हि केवलम् । दिग्दर्शनस्वरूपेण किञ्चिद्वो वर्णितं मया ॥ ६१॥ उपदेशञ्च मे हृद्यं धृत्वा स्वहृदयेऽनिशम् । ममोपास्तौ रताः सन्तो भजध्वं मोक्षमुत्तमम् ॥ ६२॥ श्रद्धा वः सात्त्विकी विप्राः ! प्रकतौ मे चिरं वसेत् । ममैव प्रकृतिर्धृत्वा स्त्रीभावं कामदायिनी ॥ ६३॥ बिभ्राणां भगिनीभावमर्थसिद्धिप्रदायिनी । धरन्ती मातृभावञ्च शक्तिधर्मम्प्रदा सदा ॥ ६४॥ भूत्वा मे ज्ञानिनो भक्तान् प्रकृतिस्थान् समन्ततः । तेभ्यो मुक्तिपदं दत्ते विदधाना सुदुर्लभम् ॥ ६५॥ श्रद्धान्वितानां मच्छक्तौ भक्तानां सुलभो भवेत् । चतुर्वर्गो न सन्देहो विद्यतेऽत्र द्विजोत्तमाः ! ॥ ६६॥ अत्यन्तं गोपनीया वः श्रावितोपनिषन्मया । धीशगीताभिधानेन लोकेष्वेषा प्रचार्यताम् ॥ ६७॥ यया मे निखिला भक्ताश्चतुर्वर्गमवाप्नुयुः । एषा नैव प्रदातव्या नास्तिकेभ्यः कदाचन ॥ ६८॥ पापिभ्योऽश्रद्दधानभ्यः प्राणिभ्यो ब्राह्मणोत्तमाः । अभक्तेभ्यः कृतघ्नेभ्यो गुरुद्रोहिभ्य एव च ॥ ६९॥ श्रद्धा श्रीगुरुवाक्येषु येषां शास्त्रगणेष्वपि । विश्वासः परलोकेषु लक्ष्यमाध्यात्मिकं तथा ॥ ७०॥ मत्परायणता पुण्या वर्तते च निरन्तरम् । इयं तेभ्यः प्रदातव्या घीशगीता ध्रुवं द्विजाः ! ॥ ७१॥ धीशगीतामिमां पुण्यां पाठयन्ति पठन्ति ये । क्लेशकर्मविपाकेभ्यो रहिता आशयेन च ॥ ७२॥ भजन्ते मेडखिला भक्ता मत्सायुज्यमसंशयम् । न च तान् बाघते कश्चित्तापो लोके कथञ्चन ॥ ७३॥ कल्याणजननीमेतां श्रद्धयैव पठन्ति ये । एतया येऽथवा यागं गाणपत्यं प्रकुर्वते ॥ ७४॥ हवनात्मकमाहोस्वित् केवलं पाठरूपकम् । तेषां नश्यन्ति भक्तानामाधयो व्याधयोऽखिलाः ॥ ७५॥ संयता ये तपोनिष्ठा भक्तिभावेन कुर्वते । पाठस्य श्रवणं सम्यगेतस्याः सार्थकं द्विजाः ! ॥ ७६॥ गाणपत्यस्य यागस्यानुष्ठानं वैतया सदा । काचिद्वाधा न तेषां स्याद्विपत्तिः प्राणिनां तथा ॥ ७७॥ तादृशी विघ्नराशिर्वा नश्येद्या नैव सत्वरम् । नात्र कञ्चन सन्देहो विद्यते ब्राह्मणोत्तमाः ! ॥ ७८॥ आर्ता जिज्ञासवो भक्तास्तथाऽर्थर्थिन एव वै । त्रिविधा एव मे भक्ता एतद्गीताश्रयेण हि ॥ ७९॥ स्वमनोरथसाफल्यं लभेरन्नात्र संशयः । तथैवास्याश्च गीतायाः श्रवणान्मननात्तथा ॥ ८०॥ निदिध्यासनतो नूनं ज्ञानिभक्ताश्च मामकाः । अपरोक्षानुभूत्या मे दर्शनं कर्तुमीशते ॥ ८१॥ चतुर्वर्णाश्रमस्थानां स्वधर्मासक्तचेतसाम् । जीवानां किनु(किन्नु?) वक्तव्यं श्रद्धालुनां मयि ध्रुवम् ॥ ८२॥ सर्वेषामेव जीवानां चतुर्वर्गफलप्रदा । वर्तते धीशगीतेयं सत्यं सत्यं न संशयः ॥ ८३॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे विराट्स्वरूपनिरूपणं नाम सप्तमोऽध्यायः । समाप्तेयं श्रीधीशगीता । Proofread by Mohan Chettoor
% Text title            : shrIdhIshagItA
% File name             : shrIdhIshagItA.itx
% itxtitle              : shrIdhIshagItA
% engtitle              : shrIdhIshagItA
% Category              : giitaa, gItA, ganesha, upanishhat
% Location              : doc_giitaa
% Sublocation           : giitaa
% SubDeity              : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : See the Hindi translation of Shri Dhishagita
% Indexextra            : (Hindi, Scan)
% Acknowledge-Permission: Shri Bharat Dharma Mahamandal Varanasi
% Latest update         : November 19, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org