ऋषिकश्यपप्रोक्तं भस्मधारणमहिमावर्णनम्

ऋषिकश्यपप्रोक्तं भस्मधारणमहिमावर्णनम्

(शिवरहस्यान्तर्गते भीमाख्ये) काश्यपः (उवाच) । भस्माभ्यक्ततनुर्नित्यं पूजयेदिन्दुशेखरम् । भस्मधारणहीनानां प्रसादो नैव शाम्भवः ॥ २॥ भवेज्जन्मशतेष्वेव द्विजस्यापि विशेषतः । भस्मधारणहीनानां ज्ञानं नैवोपजायते ॥ ३॥ ज्ञानाङ्गत्वदिदं भस्म सृष्टमीशेन मुक्तिदम् । भस्मभस्मेति यो ब्रूयात्स तु पापैः प्रमुच्यते ॥ ४॥ भस्मना पादपर्यन्तं यः स्नाति नियतं सदा । स तु सन्तरते घोरं संसारं दुःखदं नरः ॥ ५॥ द्विजो वणिग्गृहस्थो वा यतिर्वापि वनाश्रमी । त्रिकालं भस्मनिरतो देवदेवप्रसादभाक् ॥ ६॥ भस्मस्नान विहीनात्मा कृत्वा कर्माण्यपि द्विजः । नैव तत्फलमाप्नोति कुर्वन्यत्किञ्चिदप्यसौ ॥ ७॥ प्रत्यवैति द्विजो वापि भवत्येव न संशयः । भस्मप्रभावो वेदान्तैः सर्वदा प्रतिपाद्यते ॥ ८॥ अथर्वशिरसि स्वैरं भस्म प्रोक्तं हि पावनम् । शिरोद्गतमिदं भस्मस्नानमापादमस्तकम् ॥ ९॥ अग्निरित्यादिभिर्मन्त्रैः स्नात्वा पापैः प्रमुच्यते । यो वा कोवाऽन्त्यजो वापि नित्यं भस्मतनुर्भवेत् ॥ १०॥ स महेशप्रसादस्य पात्रं भवति निश्चितम् । द्विजो वाप्युत्तमाचारो भस्मस्नानविवर्जितः ॥ ११॥ यो भस्मधारिणं दृष्ट्वा नाभिनन्दति दुर्मतिः । तस्योत्पत्तौ च साङ्कर्यमनुमेयं विपश्चिता ॥ १२॥ यतिर्वेदान्तनिष्ठोऽपि नैव तद्ज्ञानमाप्नुयात् । पठन् वा पाठयन्वापि नैव तद्ज्ञानमाप्नुयात् ॥ १३॥ जीवात्मैक्यं परं ज्ञानं भस्मस्नानेन जायते । भस्माभ्यक्ततनुर्नित्यं त्रिपुण्ड्रपरिचिह्नितः ॥ १४॥ स तपस्वी स दानार्हः सर्वकर्मार्हको भवेत् । त्रिणेत्रदयया पात्रं पवित्रो भवति ध्रुवम् ॥ १५॥ मित्रभूतः सुराणां च भवत्येव न संशयः । भस्मधारणहीनो यः शिवलिङ्गं समर्चयेत् ॥ १६॥ न तस्य पूजां गृह्णाति महादेवः पराङ्मुखः । भविष्यति न सन्देहः प्रत्युत प्रत्यवैति च ॥ १७॥ सर्वदा सर्वकालेषु भस्मधृक्पावनः शुचिः । यः स्नाति स्नानदशकैर्विद्या बुद्ध्यापि मानवः ॥ १८॥ भस्मस्नानादिनिर्मुक्त सोऽशुचिः सर्वकर्मणि । पवित्रं परमेतद्वै भस्मैव श्रुतिचोदितम् ॥ १९॥ श्रौतानलोद्भवं भस्म महापापनिवर्तकम् । मुक्तिदं ज्ञानदं पुंसामग्निरित्यादिमन्त्रितम् ॥ २०॥ भस्मधृत्वैव सन्ध्यायामधिकारी न संशयः । अधृत्वा यदि तद्भस्म सन्ध्यां कुर्याद् द्विजाधमः ॥ २१॥ भस्मधृत्वा पुनः सन्ध्यामाचरेत्सन्ध्ययोर्द्वयोः । श्राद्धं यज्ञस्तथा होमो विवाहोपनयादिकम् ॥ २२॥ देवताभ्यर्चनं नित्यं काम्यं स्वध्यायतर्पणम् । सर्वं भस्मधृगेवाशु सर्वेषां फलमश्नुते ॥ २३॥ स तपस्वी सदा पात्रं सर्वान्त्सन्तारयेन्नरान् । भस्मधारणमन्त्रेण दुःखं तरति मानवः ॥ २४॥ अशुचिर्भिन्नमर्यादो भस्मधृक्पावनो भवेत् । अभक्ष्यभक्षणं कृत्वा गत्वाऽगम्यामपि द्विजः ॥ २५॥ भस्मनः स्नानमात्रेण सर्वपापैः प्रमुच्यते । वराहं मूषकं बालमुन्मत्तं श्वानरासभम् ॥ २६॥ स्पृष्ट्वा दृष्ट्वा द्विजो नित्यं भस्मस्नानं समाचरेत् । उदङ्कीं सूतिकां दृष्ट्वा यस्तपस्यति भस्मना ॥ २७॥ भस्मस्नानेन पापानां राशिर्वैभस्मसाद्भवेत् । भस्मधृक्सर्वदा पूज्यो यथा(यतः) शिवमयो हि सः ॥ २८॥ सन्ध्ययोरथ मध्याह्ने निशीये भस्मधृग्भवेत् । साचारोऽपि दुराचारो भस्मधृक्पावनो भवेत् ॥ २९॥ भस्मत्रिपुण्ड्रसहितो नित्यमर्चति शङ्करम् । तेन दत्तं जलं पत्रं साक्षाद्गृह्णाति शङ्करः ॥ ३०॥ हव्यं गृह्णन्ति च सुराः कव्यं पितृगणाः स्मृताः । भस्मधारणमात्रेण शम्भुस्तस्मै प्रसीदति ॥ ३१॥ प्रसादः (प्रसन्नः) शङ्करो यस्मिन्मुक्तिस्तस्य करे स्थिता । दानं यद्दीयते दात्रा यो गृह्णात्यपि वै द्विजः ॥ ३२॥ भस्मधारणमात्रेण उभयोर्वर्धते फलम् । प्रातः स त्यज्यते विप्रो भस्मनाऽऽपादमस्तकम् ॥ ३३॥ त्रिपुण्ड्रधृक्समस्तैश्च चरितैर्निशि पातकैः । त्रियायुषं त्रिपुण्ड्राङ्कः रात्रिपापं व्यपोहति ॥ ३४॥ मध्याह्नेऽपि तथा प्रातः पातकैः प्रविमुच्यते । सायङ्काले भस्मधारी अपराह्णादघात्सदा ॥ ३५॥ मुक्तो भवति गौरीशप्रियकृत्स भविष्यति ॥ ३६॥ भस्माभ्यक्ततनुर्भवेदथ महारुद्राक्षमालाधरो रुद्राध्यायजपादरः शिवमहापञ्चाक्षरे सादरः । श्रीमत् त्र्यम्बकपादपङ्कजवरे ध्यायन्विमुक्तो भवे- त्पापौघाद्भवसागराद्धर महादेवाश्रयाद्भावतः ॥ ३७॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं भस्मधारणमहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ९ । २-३७॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 9 . 2-37.. Notes: Ṛṣi Kaśyapa ऋषि कश्यप speaks to Garuḍa गरुड about BhasmadhāraṇaMahimā भस्मधारणमहिमा, especially in context of worship of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rishikashyapaproktam Bhasmadharanamahimavarnanam
% File name             : RRiShikashyapaproktaMbhasmadhAraNamahimAvarNanam.itx
% itxtitle              : bhasmadhAraNamahimAvarNanam (RiShikashyapaproktaM shivarahasyAntargatam)
% engtitle              : RiShikashyapaproktaM bhasmadhAraNamahimAvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 9 | 2-37||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org