पापप्रशमनस्तोत्रम्

पापप्रशमनस्तोत्रम्

पुलस्त्य उवाच - नमेस्तेऽस्तु जगन्नाथ देवदेव नमोऽस्तु ते । वासुदेव नमस्तेऽस्तु बहुरूप नमोऽस्तु ते ॥ १॥ एकश‍ृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे । श्रीनिवास नमस्तेऽस्तु नमस्ते भूतभावन ॥ २॥ विष्वक्सेन नमस्तुभ्यं नारायण नमोऽस्तु ते । ध्रुवध्वज नमस्तेऽस्तु सत्यध्वज नमोऽस्तु ते ॥ ३॥ यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोऽस्तु ते । तालध्वज नमस्तेऽस्तु नमस्ते गरुडध्वज ॥ ४॥ वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम । नमो जयन्त विजय जयानन्तापराजित ॥ ५॥ कृतावर्त महावर्त महादेव नमोऽस्तु ते । अनाद्याद्यन्तमध्यान्त नमस्ते पद्मजाप्रिय ॥ ६॥ पुरञ्जय नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते । शुभञ्जय नमस्तेऽस्तु नमस्तेऽस्तु धनञ्जय ॥ ७॥ सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः पृथुश्रवः । नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः ॥ ८॥ नमः कमलनेत्राय कालनेत्राय ते नमः । कालनाभ नमस्तुभ्यं महानाभ नमो नमः ॥ ९॥ वृष्टिमूल महामूल मूलावास नमोऽस्तु ते । धर्मावास जलावास श्रीनिवास नमोऽस्तु ते ॥ १०॥ धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः । सेनाध्यक्ष नमस्तुभयं कालाध्यक्ष नमोऽस्तु ते ॥ ११॥ गदाधर श्रुतिधर चक्रधारिन् श्रियोधर । वनमालाधर हरे नमस्ते धरणीधर ॥ १२॥ आर्चिषेण महासेन नमस्तेऽस्तु पुरुष्टुत । बहुकल्प महाकल्प नमस्ते कल्पनामुख ॥ १३॥ सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव । नील रक्त महानील अनिरुद्ध नमोऽस्तु ते ॥ १४॥ द्वादशात्मक कालात्मन् सामात्मन् परमात्मक । व्योमकात्मक सुब्रह्मन् भूतात्मक नमोऽस्तु ते ॥ १५॥ हरिकेश महाकेश गुडाकेश नमोऽस्तु ते । मुञ्जकेश हृषीकेश सर्वनाथ नमोऽस्तु ते ॥ १६॥ सूक्ष्म स्थूल महास्थूल महासूक्ष्म शुभङ्कर । श्वेतपीताम्बरधर नीलवास नमोऽस्तु ते ॥ १७॥ कुशेशय नमस्तेऽस्तु पद्मेशय जलेशय । गोविन्दप्रीतिकर्ता च हंस पीताम्बरप्रिय ॥ १८॥ अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन । वामनाय नमस्तेऽस्तु नमस्ते मधुसूदन ॥ १९॥ सहस्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः । नमः सहस्रनेत्राय सोमसूर्यानलेक्षण ॥ २०॥ नमश्चाऽथर्वशिरसे महाशीर्षाय ते नमः । नमस्ते धर्मनेत्राय महानेत्राय ते नमः ॥ २१॥ नमः सहस्रपादाय सहस्रभुजमन्यवे । नमो यज्ञवराहाय महारूपाय ते नमः ॥ २२॥ नमस्ते विश्वदेवाय विश्वात्मन् विश्वसम्भव । विश्वरूप नमस्तेऽस्तु त्वत्तो विश्वमभूदिदम् ॥ २३॥ न्यग्रोधस्त्वं महाशाखस्त्वं मूलकुसुमार्चितः । स्कन्धपत्राङ्कुरलतापल्लवाय नमोऽस्तु ते ॥ २४॥ मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियाः प्रभो । वैश्याः शाखा दलं शूद्रा वनस्पते नमोऽस्तु ते ॥ २५॥ ब्राह्मणाः साऽग्नयो वक्त्राः दोर्दण्डाः सायुधा नृपाः । पार्श्वाद्विशश्चोरुयुगाज्जाताः शूद्राश्च पादतः ॥ २६॥ नेत्राद्भानुरभूत्तुभ्यं पद्भ्यां भूः श्रोत्रयोर्दिशः । नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥ २७॥ प्राणाद्वायुः समभवत्कामाद्ब्रह्मा पितामहः । क्रोधात्त्रिनयनो रुद्रः शीर्ष्णोर्द्यौः समवर्तत ॥ २८॥ इन्द्राग्नी वदनात्तुभ्यं पशवो मलसम्भवाः । ओषध्यो रोमसम्भूता विराजस्त्वं नमोऽस्तु ते ॥ २९॥ पुष्पहास नमस्तेऽस्तु महाहास नमोऽस्तु ते । ओङ्कारस्त्वं वषट्कारो वौषट्त्वं च स्वधा सुधा ॥ ३०॥ स्वाहाकार नमस्तुभ्यं हन्तकार नमोऽस्तु ते । सर्वाकार निराकार वेदाकार नमोऽस्तु ते ॥ ३१॥ त्वं हि वेदमयो देवः सर्वदेवमयस्तथा । सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा ॥ ३२॥ नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः । नमः सहस्रधाराय शतधाराय ते नमः ॥ ३३॥ भूर्भुवः स्वः स्वरूपाय गोदायामृतदायिने । सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः ॥ ३४॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरूपधृक् । परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते ॥ ३५॥ विद्यास्त्वं वेद्यरूपस्त्वं वेदनीयस्त्वमेव च । बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोऽस्तु ते ॥ ३६॥ होता होमश्च हव्यं च हूयमानश्च हव्यवाट् । पाता पोता च पूतश्च पावनीयश्च ॐ नमः ॥ ३७॥ हन्ता च हन्यमानश्च ह्रियमाणस्त्वमेव च । हर्त्ता नेता च नीतिश्च पूज्योऽग्र्यो विश्वधार्यसि ॥ ३८॥ स्रुक्स्रुवौ परधामासि कपालोलूखलोऽरणिः । यज्ञपात्रारणेयस्त्वं एकधा बहुधा त्रिधा ॥ ३९॥ यज्ञस्त्वं यजमानस्त्वं ईड्यस्त्वमसि याजकः । ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्याताऽसि चेश्वरः ॥ ४०॥ ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम् । योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमोऽस्तु ते ॥ ४१॥ ब्रह्मा होता तथोद्गाता साम यूपोऽथ दक्षिणा । दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि ॥ ४२॥ गुह्यो धाता च परमः शिवो नारायणस्तथा । महाजनो निरयनः सहस्राऽर्केन्दुरूपवान् ॥ ४३॥ द्वादशारोऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा । कालचक्रो भवानीशो नमस्ते पुरुषोत्तम ॥ ४४॥ पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः । नरेश्वरोऽथ व्रह्मेशः सूर्येशस्त्वं नमोऽस्तु ते ॥ ४५॥ अश्ववक्त्रो महामेधाः शम्भुः शुक्रः प्रभञ्जनः । मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः ॥ ४६॥ प्राग्वंशकायो भूतादिर्महाभूतोऽच्युतो द्विजः । त्वमूर्ध्वकर्त्ता ऊर्ध्वश्च ऊर्ध्वरेता नमोऽस्तु ते ॥ ४७॥ महापातकहा त्वं च उपपातकहा तथा । अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः ॥ ४८॥ फलश्रुतिः । इत्येतत्परमं स्तोत्रं सर्वपापप्रमोचनम् । महेश्वरेण कथितं वाराणस्यां पुरा मुने ॥ ४९॥ केशवस्याग्रतो गत्वा स्नात्वा तीर्थे सितोदके । उपशान्तस्तथा जातो रुद्रः पापवशात्ततः ॥ ५०॥ एतत्पवित्रं त्रिपुरघ्नभाषितं पठन्नरो विष्णुपरो महर्षे । विमुक्तपापो ह्युपशान्तमूर्तिः सम्पूज्यते देववरैः प्रसिद्धैः ॥ ५१॥ ॥ इति श्रीवामनमहापूराणे पापप्रशमनस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : Papa Prashamana Stotram
% File name             : pApaprashamanastotram.itx
% itxtitle              : pApaprashamanastotram (vAmapurANAntargatam)
% engtitle              : Papa Prashamana Stotram
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Vamanamahapurana
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : July 27, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org