श्रीयोगकल्पद्रुम

श्रीयोगकल्पद्रुम

ॐ गं गणपतये नमः । अथ श्रीयोगकल्पद्रुमप्रारम्भः । मङ्गलम् । (वंशस्थं वृत्तम्) प्रणम्य योगीन्द्रहृदङ्घ्रिपङ्कजं महेश्वरं शेषमुखानृषींस्तथा । ब्रवीमि योगागमसारमद्भुतं सुसाधकाल्केशविबोधसिद्धये ॥ १॥ (बसन्ततिलका वृत्तम्) हृद्भूभवो निगमबोधसुमूलको द्वि- स्कन्धः षडुन्नतलतश्च यमादिपर्णः । ध्यानादिपुष्पललितश्च विमोक्षसस्यः सर्वार्थदो जयति योगसुरद्रुमोयम् ॥ २॥ (इन्द्रवंशा वृत्तम्) आवृत्त्यरागौ पुरुषाण्डजन्मनः पक्षौ वदन्तीह समाधिवित्तमाः । योगातताकाशसुखाधिरोहणं नूनं तयोर्नान्यतरेण सिद्ध्यति ॥ ३॥ (द्रुतविलम्बितं वृत्तम्) जनननाशजरोग्रवनेचरं त्रिविधतापकुकण्टकसङ्कुलम् । उपरमेत तृषोग्रदवानलं जगदरण्यमवेक्ष्य सुधीरधीः ॥ ४॥ (द्रुतविलम्बितं वृत्तम्) समपहाय तु दोषदृशाखिलं विजनदेशगतो गतसाध्वसः । समुपकल्प्य शुभासनमात्मनो दृढमतिः क्रमशस्तु समभ्यसेत् ॥ ५॥ (इन्द्रवंशा वृत्तम्) ज्ञानं वदन्तीह विमोक्षकारणं तज्जायते नैव विलोलचेतसि । लौल्यं न योगेन विना प्रशाम्यति तस्मात्तदर्थं हि यतेत साधकः ॥ ६॥ (वंशस्थ वृत्तम्) हठो लयो मान्त्रिकराज संज्ञितौ चतुर्विधं योगमबालिशाविदुः । त्रयोऽपि राजोपगता भवन्त्यत- स्तदर्थमेवेह यतेत कोविदः ॥ ७॥ (वंशस्थं वृत्तम्) जगुस्तदङ्गाष्टकमुत्तमाशया यमादिसंज्ञं यमिवर्यसेवितम् । समासतस्तस्यफलं च लक्षणं वदामि वृद्धर्षिमतानुरोधतः ॥ ८॥ (वंशस्थं वृत्तम्) अहिंसनं सत्यमचौर्यमार्जवं क्षमा धृतिश्शौचमुपस्थनिग्रहः । मिताशनं दीनजनानुकम्पनं यमा दशैते मुनिवर्यसम्मताः ॥ ९॥ (वंशस्थं वृत्तम्) जपस्तपो दानमथागमश्रुति- स्तथास्तिकत्वं व्रतमीश्वरार्चनम् । यथाप्तितोषोमतिरप्यपत्रपा बुधैर्दशैते नियमाः समीरिताः ॥ १०॥ (वंशस्थं वृत्तम्) स्खलत्यसौ नैव यदा कथञ्चना- चलाशयोऽहिंसनमुख्यशीलतः । तदा तु तज्जानि फलान्युपाश्नुते- ऽविरोधमुख्यान्यचिरादुदारधीः ॥ ११॥ (इन्द्रवंशा वृत्तम्) पीठान्यनल्पानि वदन्ति योगिन- स्तेषां चतुष्कं तु तथोत्तमोत्तमम् । तत्रापि यत्स्थैर्यसुखावहं भवे- तच्चैव योगेप्सुरिहाभ्यसेत्सदा ॥ १२॥ (द्रुतविलम्बितं वृत्तम्) अनलसत्वमुपस्थबलक्षयो- ऽनिलनिरोधपटुत्वमनूर्मिता । पवनमन्थरताप्युपजायते स्थिरमतेरिहपीठजयात्किल ॥ १३॥ (वंशस्थं वृत्तम्) ततोऽनिलायामचतुष्कमभ्यसे- दहर्निशं रेचकमुख्यसंज्ञकम् । क्रियाभिराशुद्धतनुर्मितक्रियः शनैश्शनैर्देशिकवाक्यचोदितः ॥ १४॥ (वंशस्थं वृत्तम्) शिराविशुद्धिर्जठरानलोन्नति- स्तथाक्षदोषापचयोंऽगलाघवम् । सुशक्तिबोधो मनसश्च योग्यता विधारणा स्वस्य ततोभिजायते ॥ १५॥ (इन्द्रवंशा वृत्तम्) भोगोन्मुखाक्षौघनिवर्त्तनं सदा- ऽसंसर्गतो दोषदृशा च दीर्घया । संस्थापनं यच्च मनोनुरोधतो योगस्य तत्पञ्चममङ्गमीरितम् ॥ १६॥ (वंशस्थं वृत्तम्) सुरप्रसादो मनसः प्रसन्नता तपःप्रवृद्धिस्त्वपि दैन्यसंक्षयः । द्रुतं प्रवेशश्च तथैव संयमे जितेन्द्रियस्येह किलोपजायते ॥ १७॥ (वंशस्थं वृत्तम्) हृदादिदेशेषु विकृष्य सर्वतो विधारणं यन्मनसोऽस्थिरात्मनः । मुहुर्मुहुर्धैर्यमिहावलम्ब्य वै सुधारणा सा विबुधैरुदीरिता ॥ १८॥ (इन्द्रवंशा वृत्तम्) वृत्त्येकतानत्वमखण्डितं तु य- त्तत्रान्यसङ्कल्पविकल्पजालकैः । तैलस्य धारेव समाधिगोपुरं ध्यानं तदेवाहुरदीनचेतसः ॥ १९॥ (इन्द्रवंशा वृत्तम्) ध्येयस्वरूपोपगतं यदा मनो विस्मृत्य चात्मानमथावतिष्ठते । सङ्कल्पपूगापगतं तमन्तिमं योगस्य सन्तोऽवयवं प्रचक्षते ॥ २०॥ (इन्द्रवंशा वृत्तम्) एतत्त्रयं संयममाहुरुत्तमा योगस्य मुख्यं करणं सुदुर्गमम् । सिद्ध्याऽस्य सिद्ध्योघमिहाश्नुतेञ्जसा योगंविशत्यप्यचिरं महाशयः ॥ २१॥ (इन्द्रवंशा वृत्तम्) वैराग्यमाश्रित्य परं तथेश्वरा ध्यानेन विघ्नानखिलाञ्जयेद्यमी । संक्षिप्य चेतःपरमात्मसद्मनि सञ्चिन्तयेदेकमथोत्तमाक्षरम् ॥ २२॥ (इन्द्रवंशा वृत्तम्) संविश्य योगं परमं तु धीरधी- रेकत्वमानीय तथात्मचेतसोः । प्रोत्सार्य सङ्कल्पविकल्पसञ्चयं किञ्चित्स्मरेन्नैव ततस्त्वतन्द्रितः ॥ २३॥ (इन्द्रवंशा वृत्तम्) इत्थं परानन्दपदार्पिताशयो योगीविलूनाखिलकर्मबन्धनः । स्वैरश्चिरं संविचरत्युदारधी- रत्रैव वाऽमुत्र विमुच्यतेऽथवा ॥ २४॥ (द्रुतविलम्बितं वृत्तम्) परमयोगरहस्यमितीरितं परमहंसजनेन समासतः । पठति यश्च समाचरतीह वै पतति जातु स नोग्रभवार्णवे ॥ २५॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितो योगकल्पद्रुमः सम्पूर्णः ॥ Encoded and proofread by Ameya Sakhare amaybsakhare at gmail.com
% Text title            : yogakalpadruma
% File name             : yogakalpadruma.itx
% itxtitle              : yogakalpadruma
% engtitle              : yogakalpadruma
% Category              : yoga
% Location              : doc_yoga
% Sublocation           : yoga
% Author                : Swami Brahmananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ameya Sakhare amaybsakhare at gmail.com
% Proofread by          : Ameya Sakhare amaybsakhare at gmail.com, NA
% Description/comments  : See elaborate Hindi commentary on each verse in the link
% Indexextra            : (Scan and Hindi)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org