पूर्वम्: ४।१।४७
अनन्तरम्: ४।१।४९
 
सूत्रम्
पुंयोगादाख्यायाम्॥ ४।१।४८
काशिका-वृत्तिः
पुंयोगादाख्यायाम् ४।१।४८

पुंसा योगः पुंयोगः। पुंयोगाद् धेतोर् यत् प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतं तस्माद् ङीष् प्रत्ययो भवति। गणकस्य स्त्री गणकी। महामात्री। प्रष्ठी। प्रचरी। पुंसि शब्दप्रवृत्तिनिमित्तस्य सम्भवात् पुंशब्दा एते, तद्योगात् स्त्रियां वर्तन्ते। पुंयोगातिति किम्? देवदत्ता। यज्ञदत्ता। आख्याग्रहणात् किम्? परिसृष्टा। प्रजाता। पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते। गोपालिकादीनां प्रतिषेधः। गोपालकस्य स्त्री गोपालिका। सूर्याद् देवतायां चाब् वक्तव्यः। सूर्यस्य स्त्री देवता सूर्या। देवतायाम् इति किम्? सुरी।
लघु-सिद्धान्त-कौमुदी
पुंयोगादाख्यायाम् १२६४, ४।१।४८

या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष्। गोपस्य स्त्री गोपी। (पालकान्तान्न) -।
न्यासः
पुंयोगादाख्याम्। , ४।१।४८

"पुंयोगात्" इति। "विभाषा गुणेऽस्त्रियाम्" २।३।२५ इति हेतौ पञ्चमी। योगः = सम्बन्धः। "आख्यायाम्" इति। पञ्चम्यर्थ एषा "व्यत्ययो बहुलम्" ३।१।८५ इति सप्तमी। आख्यायतेऽनया प्रातिपदिककार्थ इति श्रुत्याऽ‌ऽख्या। "पुंस आख्यायाम्" इति। पुंसो वाचकभूतमित्यर्थः। तद्धि पुंयोगाद्धेतोः सम्प्रति स्त्रियां वत्र्तते; न पुंसि। अतीत ए काले पुंसो वाचकमासीत्, अतो भूतग्रहणम्। एतदुक्तं भवति-- यत् प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, पश्चात्तु पंयोगाद्धेतोः स्त्रियां वत्र्तते तस्मान् ङीष्भवतीति। कथं पुनर्योगे गुणभावमापन्नस्य पुंस आख्याग्रहणं विशेषणं युज्यते, स्त्रियामित्यनुवृत्तेः स्त्रिया एव? नैतदस्ति; यो हि पुंयोगात् स्त्रियां वत्र्तते सोऽवश्यं स्त्रियमचष्ट इति विसेषणमिदमदनर्थमकमेव स्यात्। पुंयोगस्य तर्हीदं विशेषणम्? न; असम्भवात्। न सम्भवत्येव हि तत् प्रातिपदिकं यत् पुंयोगाद्धेतोः पूर्वं स्त्रियां वत्र्तते, पुंयोगस्य चाख्याभूतं भवति। गणकादयो हि ये शब्दाः पुंयोगात् स्त्रियां वत्र्तन्ते ते सर्वे एव वाचकाः प्रागभूवन्, न पुंयोगस्य। ये तु पुंयोगादयः शब्दाः पुंयोगस्य वाचकाः, ते पुंयोगात् स्त्रियां न वत्र्तन्त एव। न चेह कश्चित् तथाविधोऽन्य प्रकृतः, नापि श्रूयते, यस्याख्याग्रहणेन सम्बन्धः स्यात्। तस्माद्गुणभूतस्यापि पुंस एवानेन सम्बन्धो विज्ञायते। "गणकी" इत्यादि। गणयतीति गणक,ण्वुल्। प्रतिष्ठित इति प्रष्ठः, "आतस्चोपसर्गे" ६।१।१३१ इति कः। "प्रष्ठोऽग्रगामिनि" ८।३।९२ इति निपातनान्मूर्धन्यः। सर्व एते पुंसो वाचकाः। पुंयोगात्तु यदोत्तरकालं स्त्रियां वत्र्तन्ते तदैतेभ्यो ङीष्। "पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवात्" इति। गणनादिक्रियास्वभावं यद्गणकादिशब्दानां प्रवृत्तिनिमित्तं तस्य पुंसि सम्भवः, न स्त्रियाम्, नापि नपंसके। तस्मात् पुंसि शब्दे एते। पुंसो वाचका एते शब्दा इत्यर्थः। कथं तर्हि स्त्रियां वत्र्तन्ते? इत्याह-- "तद्योगात्" इत्यादि। तद्योगः = तस्यायमिति सम्बन्धः, स्वस्वामिभावलक्षणः। तस्मादेते पुंशब्दा अपि स्वभावतः स्त्रियां वत्र्तन्ते। यथैव तद्योगात् स्त्रियां स्नानोद्वत्र्तनपरिषेकादीन् लभते तथा ताच्छब्द्यमपि। "देवदत्ता" इति। अत्र देवदत्तशब्दसंज्ञकेन पुरुषेण योगाद्देवदत्तशब्दः स्त्रियां न वत्र्तते। किं तर्हि? स्वत एव, तस्या हीयं संज्ञा कृता। "परिसृष्टा, प्रजाता" इति। प्रसूतेत्यर्थः। निर्लुठितगर्भेति यावत्। परिसृष्टप्रजातशब्दौ स्त्रियां वत्र्तमानो प्रसवनिमित्तमुपादाय प्रवत्र्तेते। परिसर्गः, प्रजनः, प्रसव इत्येकार्था एते शब्दाः। तस्य च प्रसवस्य पुंयोगो निमित्तम्, तेन विना तदभावात्। तस्मात् पुंयोगाद्धेतोः स्त्रियां वत्र्तत इति। वत्र्तत इति। न तु पुंशब्दाख्य इति ईकारो न भवतीति। "एते शब्दाः" इति। बहुवचनं येऽन्येऽप्येवंजातीयाः शब्दास्तानपेक्ष्य वेदितव्यम्; अन्यथा हि परिसृष्टप्रजातशब्दयोर्द्वित्वदेतौ शब्दाविति वक्तव्यं स्यात् "गोपालिकादीनां प्रतिषेधो वक्तव्यः" इति। सिद्ध्ये इति वाक्यशेषः। गोपालिकादीनां शब्दानां सिद्धये ङीब्प्रतिषेधः। स तु "वोतो गुणवचनात" ४।१।४४ इत्यतो वेत्यनुवृत्तेस्तस्य व्यवस्थितविभाषात्वमाश्रित्य प्रतिपाद्यः। "सूर्याद्देवतायां चाव्वक्तव्यः"इति ननु च ङीष एव प्रतिषेधो वक्तव्यः, ङीषि प्रतिषिद्धे टाब्भविष्यति, टापि च सूर्येति सिध्यत्येव? नैतदेवम्; यद्यपि हि रूपं सिद्ध्यति, स्वरतु न सिध्यति, यस्मात् सूर्यशब्दोऽयमाद्युदात्तः। तथा हि "राजसूयसूर्यः" ३।१।११४ इत्यत्र क्यबन्तो निपातितः, ततः क्यपः पित्त्वादनुदात्तत्वम्। धातोस्तु सुवतेः सत्र्तेर्वा धातुस्वरेणान्तोदात्तत्वम्। तत्र टापि सत्यनुदात्तत्वं स्यात्, तु सत्यन्तोदात्तता भवति। पित्करणं तु "ङ्याप्प्रातिपदिकात्" ४।१।१ इत्यत्र सामान्यग्रहणार्थम्। "सूरी"इति। सूर्यस्य स्त्री मानुषी सूरी, ङीषेव भवति, "सूर्यतिष्यागस्त्यमस्त्यानाम्" ६।४।१४९ इति यलोपः॥
बाल-मनोरमा
पुंयोगादाख्यायाम् ४९७, ४।१।४८

पुंयोगात्। पुंयोगादिति हेतौ पञ्चमी। आख्यायामिति पञ्चम्याः सप्तम्यादेशः, "सुपां स्थाने सुपो भवन्तीति वक्तव्य"मित्युक्तेः। आख्येत्यनेन वाचकः शब्दो विवक्षितः, कस्य वाचक इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात्पुंस इति लभ्यते। तथाच आख्यायामित्यनेन पुंसि प्रसिद्धाच्छब्दादिति लभ्यते। पुंयोगादिति स्त्रियामित्यत्रान्वेति। तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते। तदा--या पुमाख्येत्यादिना। ङीषिति। "अन्यतो ङीष्" इत्यतस्त दनुवृत्तेरिति भावः। "वोतो गुणवचना"दिति पूर्वसूत्रे तु "गुणवचनान्ङीबाद्युदात्तार्थः" इति वार्तिकान्ङीप् लब्ध इति न तत्राऽस्यानुवृत्तिः। गोपस्य स्त्रीति। गाः पातीति गोपः, "आतोऽनुपसर्गे कः"। तज्जायायां तु गोरक्षणाऽभावेऽपि तद्भार्यात्वात्तद्व्यपदेशः। ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वान्ङीषि "यस्येति चे"त्यकारलोप इति भावः। हरेः स्त्री, शम्भोः स्त्रीत्यादौ न ङीष्, स्त्रीप्रत्ययविधिप्रकरणेऽत इत्यनुवृत्तेः। या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा। तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः। नच गोपस्य माता ()आश्रूः मातुलानी वा गौपीति स्यादिति वाच्यम्, "अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्दमपी"ति बाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात्। दुहितरि कैकयी देवकीत्यादयस्तु गौरादौ पाठ()आ इति शब्देन्दुशेखरे स्थितम्। आख्याग्रहणं किम्?। प्रसूता। अयं हि शब्दो जातप्रसवामाहा। स च प्रसवः पुंयोगनिमित्तकः, तन्निमित्ता चास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न ङीष्। अत्र "गोपालकादीनां प्रतिषेधः" इति वार्तिकम्। अत्र आदिपदेन अ()आपालिकेत्यादयः पालकान्ता एव गृह्रन्ते, भाष्ये तेषामेवोदाहरणात्। तदाह--पालकान्तान्नेति। "पुंयोगलक्षण ङी"षिति शेषः। गोपालिकेति। गोपालकस्य स्त्रीत्यर्थः। ननु पालयतीति पालकः, कर्तरि ण्वुल्, "युवोरनाकौ" इत्यकादेशः। "णेरनिटि" इति णिलोपः। गवां पालक इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः। तत्र किं शेषे षष्ठी, उत "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी?। न तावदाद्यः, प्रत्ययलक्षणमाश्रित्य टापः समासावयवात् पालकशब्दादुत्पन्नसुपः परत्वेन असुप इति निषेधात् "प्रत्ययस्था"दिति इत्त्वानुपपत्तेः। नचाऽस्तु कर्मणि षष्ठीत#इ द्वितीयः पक्षः, "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्वपत्तेः" इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठ्याः समासे सति समासदुत्पन्नस्य टापः सुपः परत्वाऽभावेन इत्त्वस्य निर्बाधत्वादिति वाच्यं, "तृजकाभ्यां कर्तरी"ति कारकषष्ठ्याः समासनिषेधादिति चेत्, मैवम्--गाः पालयतीति गोपालः। कर्मण्यण्। उपपदसमासः। गोपाल एव गोपालकः, स्वार्थिकः कः। तद्धितावयवत्त्वात्सुब्लुक्। गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्याश्रयणात्। नह्रत्र टाप् सुपः परः, केन व्यवधानात्। अस्तु वा शेषषष्ठ()आ समासः, एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ठ()आ समासप्रवृत्तेः। अत एव प्रकृतसूत्रे "उपपदमतिङि"ति सूत्रे च भाष्ये कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषषष्ठ()आ समास उपन्यस्तः सङ्गच्छत इति शब्देन्दुशेखरे प्रपञ्चितम्।

सूर्याद्देवतायामिति। देवताभूतायां ()स्त्र पुंयोगाद्वत्र्तमानात्सूर्यशब्दाच्चाप् वक्तव्य इत्यर्थः। "गुयोगा"दिति ङीषोऽपवादः। चपावितौ। सूर्येति। चापि सवर्णदीर्घः। देवतायां किमिति। सूर्यस्त्रियां देवतात्वाऽव्यभिचारात् प्रश्नः। सूरी कुन्तीति। ङीषि "सूर्यतिष्ये"ति यकारलोपः, "यस्येति चे"त्यकारलोपः। मानुषीयमिति। इयं कुन्ती मानुषी, न तु देवतेत्यर्थः। एतच्च महाभारतादौ स्पष्टम्। नच "सूर्याद्देवतायां ने"त्येवोच्यतां, ङीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यं, टापि हि सति पित्त्वादनुदात्तत्वम् "अनुदात्तौ सुप्पित्तौ" इत्युक्तेः। चापि तु "चितः" इत्यन्तोदात्तत्वमिति भेदः।

तत्त्व-बोधिनी
पुंयोगादाख्यायाम् ४४८, ४।१।४८

पुंयोगादाख्यायाम्। इह"पु"मिति लुप्तषष्ठीकं पृथक् पदं, तच्चावर्तते। "पुंयोगा"दिति हेतौ पञ्चमी। "आख्याया"मिति तु पञ्चम्यर्थे सप्तमीत्याशयेनाह----या पुमाख्येत्यादि। "पुमाख्या"---पुंवाचकः शब्दः। "पुंयोगात् स्त्रियां वर्तते" इत्यनेन गौणी वृत्तिरुक्ता। यदा तु मुख्यार्थात् "तस्येदम्ित्यण्, तदा "गौपी"त्येव भवति। योगः--संबन्धः। स चेह "दन्पतिभाव एवेति नाग्रहः, किं तु जन्यजनकभावोऽपि गृह्रते, सङ्कोचे मानाऽभावात्। तेन "कौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभू"दिति भट्टिप्रयोगः सङ्गच्छते। केकयस्य दुहिता केकयी। "जनपशब्दात्क्षत्त्रियाद"ञित्यपत्यप्रत्यये तु "कैकेयीतो भरत"इति स्यात्। न चेह "अतश्चे"ति तद्वाजाकारस्य लुक्शङ्क्यः, "न प्राच्यभर्गादी"ति प्रतिषेधात्। तथा च कालिदासः--"कैकेयि। कामाः फलितास्तवे"ति। एतेन "देवकी"व्याख्याता। पुंयोगात् किम्(), देवदत्ता। अयं हि संज्ञाशब्दः स्वभावात्स्त्रियमाह, न तु पुंवाचकशब्दयोगात्। आख्यायां किम्(), प्रसूता। अयं हि जातपर्सवामाह। स च पर्सवो गर्भधारणद्वारा पुंयोगनिमित्तक इत्यस्तीह पुंयोगः, किं तु नायं पुंसो वाचक इति न ङीष्।

सूर्याद्देवतायां चाब्वाच्वः। सूर्याद्देवतायामिति। ङीषोऽपवादः। सूरीति। "सूर्यतिष्ये"ति यलोपः।