पूर्वम्: ३।१।८०
अनन्तरम्: ३।१।८२
 
प्रथमावृत्तिः

सूत्रम्॥ क्र्यादिभ्यः श्ना॥ ३।१।८१

पदच्छेदः॥ क्र्यादिभ्यः ५।३ श्ना सार्वधातुके ७।१ ६७ कर्तरि ७।१ ६८ धातोः ५।१ २२ प्रत्ययः १।१ परश्च १।१

समासः॥

क्रीः आदिर्येषां ते क्र्यादयः, तेभ्यः, बहुव्रीहिः॥

अर्थः॥

श्ना इति लुप्तप्रथमान्तनिर्देशः॥ डुक्रीञ् इत्येवमादिभ्यो धातुभ्यः श्नाप्रत्ययो भवति कर्तृवाचिनि सार्वधातुके परतः॥

उदाहरणम्॥

क्रीणाति। क्रीणीतः॥
काशिका-वृत्तिः
क्र्यादिभ्यः श्ना ३।१।८१

डुक्रीञ् द्रव्यविनिमये इत्येवम् आदिभ्यः धातुभ्यः श्ना प्रत्ययो भवति। शपो ऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। क्रीणाति। प्रीणाति।
लघु-सिद्धान्त-कौमुदी
क्र्यादिभ्यः श्ना ६८७, ३।१।८१

शपोऽपवादः। क्रीणाति। ई हल्यघोः। क्रीणीतः। श्नाभ्यस्तयोरातः। क्रीणन्ति। क्रीणासि। क्रीणीथः। क्रीणीथ। क्रीणामि। क्रीणीवः। क्रीणीमः। क्रीणीते। क्रीणाते। क्रीणते। क्रीणीषे। क्रीणाथे। क्रीणीध्वे। क्रीणे। क्रीणीवहे। क्रीणीमहे। चिक्राय। चिक्रियतुः। चिक्रियुः। चिक्रयिथ, चिक्रेथ। चिक्रिय। चिक्रिये। क्रेता। क्रेष्यति, क्रेष्यते। क्रीणातु, क्रीणीतात्। क्रीणीताम्। अक्रीणात्, अक्रीणीत। क्रीणीयात्, क्रीणीत। क्रीयात्, क्रेषीष्ट। अक्रैषीत्, अक्रेष्यत॥ प्रीञ् तर्पणे कान्तौ च॥ २॥ प्रीणाति, प्रीणीते॥ श्रीञ् पाके॥ ३॥ श्रीणाति, श्रीणीते॥ मीञ् हिंसायाम्॥ ४॥
न्यासः
क्र्यादिभ्यः श्ना। , ३।१।८१

बाल-मनोरमा
क्र्यादिभ्यः श्ना ३८२, ३।१।८१

क्र्यादिभ्यः श्ना।कत्र्रर्थे सार्वधातुके परे क्र्यादिभ्यः श्नाप्रत्ययः स्यात्स्वार्थे इत्यर्थः। शपोऽपवादः। क्रीणातीति। श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः। ई हल्यघोरिति। हलादौ क्ङिति सार्वधातुके ईत्त्वमिति भावः। क्री णा झीति स्थिते "ई हल्यघो"रिति ईत्वमाशङ्क्य आह -- ईत्वात्पूर्वमिति। नित्यत्वादिति। अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः। एवं झस्येति। क्री णा झ इति स्थिते "आत्मनेपदेष्वनतः" इत्यदादेशोऽपि ईत्त्वात्पूर्वमित्यर्थः। तत इति। अन्तादेशाददादेशाच्च पश्चादित्यर्थः। अजादौ क्ङिति सार्वधातुके श्नाप्रत्ययस्य आल्लोपः। भारद्वाजनियमात्थलि वेडिति मत्वाऽ‌ऽह -- चिक्रयिथ चिक्रेथेति। चिक्रियिवेति। क्रादिनियमादिडिति भावः। क्रीणातु। क्रीणीहि। अक्रीणात्। अक्रीणीत। क्रीणीयात्। क्रीणीत।

तत्त्व-बोधिनी
क्र्यादिभ्यः श्ना ३३३, ३।१।८१

एवं झस्याऽद्भाव इति। "आत्मनेपदेष्वनतः" इत्यनेन। सौत्रा इति। नकारोपदा इत्यपि ज्ञेयम्। विष्टभ्नोतीति। "अनिदितमिति नलोपः। "स्तन्भे"रिति षत्वम्।