सर्वारिष्टनाशकं शाबरीकवचम्

सर्वारिष्टनाशकं शाबरीकवचम्

ॐ महाशाबरी शक्ति परमात्मने नमः । ॐ श्रीगुरु परमात्मने नमः । ॐ श्रीनवनाथ परमात्मने नमः । ॐ शाबरी पञ्चदशी यन्त्र परमात्मने नमः । अथ ध्यानम् । ॐ नमो भगवते श्रीवीरभद्राय । विरूपाक्षी लं निकुम्भिनी षोडशी अपचारिणी । वरूथिनी मांसचर्विणी । चें चें चें चामलवरायै । धनं धनं कम्प कम्प आवेशय । त्रिलोकवर्ति लोकदायै । सहस्रकोटिदेवान् आकर्षय आकर्षय । नवकोटिगन्धर्वान् आकर्षय आकर्षय । हंसः हंसः सोहं सोहं सर्वं रक्ष मां रक्ष भूतेभ्यो रक्ष । ग्रहेभ्यो रक्ष । पिशाचेभ्यो रक्ष । शाकिनीतो रक्ष । डाकिनीतो रक्ष । अप्रत्यक्षप्रत्यक्षारिष्टेभ्यो रक्ष रक्ष । महाशक्तिं रक्ष । कवचशक्तिं रक्ष । रक्ष ओजवाल । गुरुवाल । ॐ प्रसह हनूमन्त रक्ष । श्रीमन्नाथगुरुत्रयं गणपतिं पीठत्रयं भैरवम् ॥ सिद्धाढ्यं बटुकत्रयं पदयुगं द्युतिक्रमं मण्डलम् ॥ वैराटाष्टचतुष्टयं च नवकं वैरावली पञ्चकम् । श्रीमन्मालिनीमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् । इति ध्यानम् ॥ अथ प्रार्थना । ॐ ह्रां ह्रीं ह्रृं क्षां क्षीं क्षुं । कृष्णक्षेत्रपालाय नमः आगच्छ आगच्छ । बली सर्वग्रहशमनं मम कार्यं कुरु कुरु स्वाहा । ॐ नमो ॐ ह्रीं श्रीं क्लीं ऐं चक्रेश्वरी । शङ्खचक्रगदापद्मधारिणी । मम वाञ्छित सिद्धिं कुरु कुरु स्वाहा । ॐ नमो कमलवदनमोहिनी सर्वजनवशकारिणी साक्षात् सूक्ष्मस्वरूपिणी यन्मम वशगा ॐ सुरासुरा भवेयुः स्वाहा । गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ अरुणकिरण जालै रञ्जिता शावकाशा विधृतजपमाला वीटिका पुस्तहस्ता । इतरकरवराढ्या फुल्लकल्हार हस्ता निवसतु हृदि बाला नित्यकल्याणशीला ॥ अथ शाबरीकवचजपे विनियोगः ॥ ॥ श्री ॥ ॥ अथ शाबरीकवचपाठप्रारम्भः ॥ ॐ सर्वविघ्ननाशाय । सर्वारिष्टनिवारणाय । सर्वसौख्यप्रदाय । बालानां बुद्धिप्रदाय । नानाप्रकारकधनवाहनभूमिप्रदाय । मनोवाञ्छितफलप्रदाय । रक्षां कुरु कुरु स्वाहा । ॐ गुरवे नमः । ॐ श्रीकृष्णाय नमः । ॐ बलभद्राय नमः । ॐ श्रीरामाय नमः । ॐ हनुमते नमः । ॐ शिवाय नमः । ॐ जगन्नाथाय नमः । ॐ बद्रीनारायणाय नमः । ॐ दुर्गादेव्यै नमः । ॐ सूर्याय नमः । ॐ चन्द्राय नमः । ॐ भौमाय नमः । ॐ बुधाय नमः । ॐ गुरवे नमः । ॐ भृगवे नमः । ॐ शनैश्चराय नमः । ॐ राहवे नमः । ॐ पुच्छनायकाय नमः । ॐ नवग्रह रक्षां कुरु कुरु नमः । ॐ मन्ये वरं हरिहरादय एवं दृष्ट्वा दृष्टेषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चित् मनो हरति नाथ भवानत एहि । ॐ नमः श्रीमन्बलभद्रजयविजय अपराजित भद्रं भद्रं कुरु कुरु स्वाहा । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ सर्वविघ्नशान्तिं कुरु कुरु स्वाहा । ॐ ऐं ह्रीं क्लीं श्रीं बटुकभैरवाय । आपदुद्धरणाय । महानमस्याय स्वरूपाय । दीर्घारिष्टं विनाशय विनाशय । नानाप्रकारभोगप्रदाय । मम (अथवा ... यजमानस्य) सर्वारिष्टं हन हन । पच पच हर हर कच कच राजद्वारे जयं कुरु कुरु । व्यवहारे लाभं वर्धय वर्धय । रणे शत्रुं विनाशय विनाशय । अनापत्त्ययोगं निवारय निवारय । सन्तत्युत्पत्तिं कुरु कुरु । पूर्णं आयुः कुरु कुरु । स्त्रीप्राप्तिं कुरु कुरु । हुं फट् स्वाहा ॥ ॐ नमो भगवते वासुदेवाय नमः । ॐ नमो भगवते विश्वमूर्तये नारायणाय । श्रीपुरुषोत्तमाय रक्ष रक्ष । युष्मदधीनं प्रत्यक्षं परोक्षं वा । अजीर्णं पच पच । विश्वमूर्ते अरीन् हन हन । एकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय नाशय । चतुरधिकान्वातान् अष्टादशक्षयरोगान् अष्टादशकुष्ठान् हन हन । सर्वदोषान् भञ्जय भञ्जय । तत्सर्वं नाशय नाशय । शोषय शोषय आकर्षय आकर्षय । मम शत्रुं मारय मारय । उच्चाटय उच्चाटय विद्वेषय विद्वेषय । स्तम्भय स्तम्भय निवारय निवारय । विघ्नान् हन हन । दह दह पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हन हन । परविद्यां छेदय छेदय । चतुरशीतिचेटकान् विस्फोटय नाशय नाशय । वातशूलाभिहत दृष्टीन् । सर्प-सिंह-व्याघ्र-द्विपद-चतुष्पदान । अपरे बाह्यान्तरादि भुव्यन्तरिक्षगान् । अन्यानपि कश्चित् देशकालस्थान् सर्वान् हन हन । विषममेघनदीपर्वतादीन् । अष्टव्याधीन् सर्वस्थानानि रात्रिदिनपथग चोरान् वशमानय वशमानय । सर्वोपद्रवान् नाशय नाशय । परसैन्यं विदारय विदारय । परचक्रं निवारय निवारय । दह दह रक्षां कुरु कुरु । ॐ नमो भगवते ॐ नमो नारायण हुं फट् स्वाहा । ठः ठः ॐ ह्रां ह्रीं हृदये स्वदेवता ॥ एषा विद्या महानाम्नी पुरा दत्ता शतक्रतोः । असुरान् हन्तु हत्वा तान् सर्वांश्च बलिदानवान् । यः पुमान् पठते नित्यं वैष्णवीं नियतात्मवान् । तस्य सर्वान् हिंसती यस्या दृष्टिगतं विषम् ॥ अन्यादृष्टिविषं चैव न देयं सङ्क्रमे ध्रुवम् । सङ्ग्रामे धारयत्यङ्गे उत्पातशमनी स्वयम् ॥ सौभाग्यं जायते तस्य परमं नात्र संशयः । हुते सद्यो जयस्तस्य विघ्नं तस्य न जायते ॥ किमत्र बहुनोक्तेन सर्वसौभाग्यसम्पदः । लभते नात्र सन्देहो नान्यथा नदिते भवेत् ॥ गृहीतो यदि वा यत्नं बालानां विविधेरपि । शीतं चोष्णतां याति उष्णः शीतमयो भवेत् ॥ नान्यथा श्रूयते विद्यां यः पठेत् कथितां मया । भूर्जपत्रे लिखेद्यन्त्रं गोरोचनमयेन च ॥ इमां विद्यां शिरोबन्धात्सर्वरक्षां करोतु मे । पुरुषस्याथवा नार्या हस्ते बध्वा विचक्षणः ॥ विद्रवन्ति प्रणश्यन्ति धर्मस्तिष्ठति नित्यशः । सर्वशत्रुभयं याति शीघ्रं ते च पलायिताः ॥ ॐ ऐं ह्रीं क्लीं श्रीं भुवनेश्वर्यै । श्रीं ॐ भैरवाय नमो नमः । अथ श्रीमातङ्गीभेदा, द्वाविंशाक्षरो मन्त्रः । समुख्यायां स्वाहातो वा ॥ हरिः ॐ उच्चिष्टदेव्यै नमः । डाकिनी सुमुखिदेव्यै महापिशाचिनी । ॐ ऐं ह्रीं ठाः ठः द्वाविंशत् ॐ चक्रीधरायाः । अहन् रक्षां कुरु कुरु । सर्वबाधाहरिणी देव्यै नमो नमः । सर्वप्रकार बाधाशमनं अरिष्टनिवारणं कुरु कुरु । फट् । श्री ॐ कुब्जिकादेव्यै ह्रीं ठः स्वः । शीघ्रं अरिष्टनिवारणं कुरु कुरु । देवी शाबरी क्रीं ठः स्वः । शारीरिकं भेदाहं मायां भेदय पूर्णं आयुः कुरु । हेमवती मूलरक्षां कुरु । चामुण्डायै देव्यै नमः । शीघ्रं विघ्ननिवारणं सर्ववायुकफपित्तरक्षां कुरु । भूतप्रेतपिशाचान् घातय । जादूटोणाशमनं कुरु । सती सरस्वत्यै चण्डिकादेव्यै गलं विस्फोटकान् वीक्षित्य शमनं कुरु । महाज्वरक्षयं कुरु स्वाहा । सर्वसामग्रीं भोग सत्यं दिवसे दिवसे देहि देहि रक्षां कुरु कुरु । क्षणे क्षणे अरिष्टं निवारय । दिवसे दिवसे दुःखहरणं मङ्गलकरणं कार्यासिद्धिं कुरु कुरु । हरिः ॐ श्रीरामचन्द्राय नमः । हरिः ॐ भूर्भुवः स्वः । चन्द्र तारा नवग्रह शेषनाग-पृथ्वीदेव्यै आकाशनिवासिनी सर्वारिष्टशमनं कुरु स्वाहा ॥ आयुरारोग्यमैश्वर्यं वित्तं ज्ञानं यशोबलम् ॥ नाभिमात्रजले स्थित्वा सहस्रपरिसङ्ख्यया ॥ जपेत्कवचमिदं नित्यं वाचां सिद्धिर्भवेत्ततः ॥ अनेन विधिना भक्त्या कवचसिद्धिश्च जायते ॥ शतमावर्तयेद्यस्तु मुच्यते नात्र संशयः ॥ सर्वव्याधिभयस्थाने मनसाऽस्य तु चिन्तनम् ॥ राजानो वश्यतां यान्ति सर्वकामार्थसिद्धये ॥ अनेन यथाशक्तिपाठेन शाबरीदेवी प्रीयतां न मम ॥ शुभं भवतु ॥ इति शाबरीकवचम् ॥

॥ श्रीशाबरी कवच माहिती मराठीत ॥

श्रीशंकरापासून शाबरी विद्या प्रसृत झालेली आहे व ही अत्यंत प्रभावी व अनुभवसिद्ध आहे. श्रीमच्छिंद्र, गोरक्ष, जालंधर इत्यादि नवनाथ शाबरी देवीच्या कृपेवर सिद्ध होऊन शाबरी विद्येच्या प्रभावाने प्रसिद्धीस आले. श्रीनवनाथांनी ह्या देवीची उपासना केली व सिद्धी मिळविली. म्हणून ह्यात नवनाथांचा फोटो दिला आहे. त्याचाही उपयोग त्वरित सिद्धीसाठी होईल. श्रीमद् आद्यशंकराचार्यांनी शाबरीमातेची (उपासना) तपश्चर्या करून जनतेस सन्मार्गास लावले. ही विद्या अजूनही गुप्तस्वरूपात कोठे कोठे आढळते. नाथविद्या म्हणजेच शाबरी विद्या. या कवचाची अनुष्ठाने केली असता भूतबाधा, दैवीकोप, आजार, संतती न होणे व न जगणे, दैविक आपत्ती, दारिद्य वगैरे सर्व अरिष्टे त्वरितच नाहीशी होऊन यशप्राप्ती पदरात पडते व आरोग्य लाभते. अनुष्ठान करणाऱ्यांसाठी सूचना- १) अनुष्ठान सुरु करण्यापूर्वी वाघावर बसलेल्या देवीचा फोटो पुढे ठेवून पूजन करावे. २) अनुष्ठान शुभ मुहूर्तावर सुरु करावे. ३) अनुष्ठानास बसते समयी मृगासन अगर व्याघ्रासन वापरावे. ४) अनुष्ठान शुचिर्भूतपणे करावे. ५) अनुष्ठान कालात अभक्ष्य भक्षण करू नये. ६) काळे वस्त्र वापरू नये. ७) त्वरीत फलासाठी अनुष्ठान करणे झाल्यास स्थानिक गावाची सीमा ओलांडू नये. ८) दररोज वाचणारास कोणतेही बंधन नाही. ९) धूप, दीप, नैवेद्य, प्रार्थना पूर्ण सद्भावनेने मनापासून करावी म्हणजे कार्यसिद्धी खात्रीने होईल. १०) महत्वाचे कार्याकरिता ३,५,७,९,११, वेळा दररोज वाचन करावे व त्वरित फलाकरिता १५,१९,२१ वेळा दररोज वाचावे. अनुष्ठानाची मुदत जास्तीत जास्त २१ दिवस व कमीत कमी ११ दिवस असावी. रोज एक वेळा वाचणाराने प्रवासात असतांनाही या अनुष्ठानात खंड न पडू देता सतत वाचीत गेले पाहिजे. वरील प्रमाणे श्रीगुरुंनी उपदेश केला आहे. उपासनेस सुरुवात १. या पुस्तिकेतील फोटोंचे दर्शन व नमस्कार करा. ॐ महाशाबरी शक्ति परमात्मने नमः । ॐ श्रीगुरु परमात्मने नमः । ॐ श्रीनवनाथ परमात्मने नमः । २. या पुस्तिकेतील यन्त्रांचे जन्मराशीनुसार दर्शन घ्यावे, नमस्कार करावा आणि मन्त्रजप करावा. ३. भाग तीन वरील ध्यानापासून ``इति प्रार्थना'' पर्यंत वाचावा. ४. जप - १०८ वेळा किंवा यथाशक्ति करावा. खाली बारा राशींचे मंत्र आहेत. त्यापैकी फक्त तुमच्या राशीच्या मंत्राचा जप करावा. दुसऱ्यासाठी वाचन असल्यास त्याच्या राशीचा मंत्र घ्यावा. दुसऱ्यासाठी असल्यास पुरुषाकरिता मम ऐवजी त्याचे नाव घेऊन भक्तस्य म्हणावे व स्त्री असल्यास तिचे नाव घेऊन देव्याः असे म्हणावे. मेष व वृश्चिक ॐ ऐं क्लीं सौः । ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ वृषभ व तूळ ॐ ह्रीं क्लीं श्रीं । ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ मिथुन व कन्या ॐ श्रीं ऐं सौः । ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ कर्क ॐ ऐं क्लीं श्रीं । ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ सिंह ॐ ह्रीं श्रीं सौः । ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ धनु व मीन ॐ ह्रीं क्लीं सौः । ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ मकर ॐ ऐं क्लीं ह्रीं श्रीं सौः । ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ कुंभ ॐ ह्रीं ऐं क्लीं श्रीं ॐ नमो महाशाबरी शक्ति मम अरिष्टं निवारय निवारय । मम कार्यं सिद्धं सिद्धं कुरु कुरु स्वाहा ॥ वरील जप झाल्या नंतर नमस्कार करावा. ५. वरील ``अथ प्रार्थना । ॐ ह्रां, ह्रीं'' इत्यादि म्हणावे. अथ शाबरीकवच जपे विनियोगः ॥ असे म्हणून संध्येचे पळीभर पाणी ताम्हणात सोडावे. येथ पर्यंत विधी शाबरी कवच पाठा पूर्वी करावयाचा आहे. ज्यांना श्रीशाबरी कवच जास्त वेळा वाचावयाचे आहे त्यांनी वरील विधी फक्त एकदाच करावयाचा आहे. रोज एकदा वाचणारांनी एकदा करावयाचा आहे. ``अनेन यथाशक्तिपाठेन शाबरीदेवी प्रीयतां न मम ॥॑' हे म्हंटल्यानंतर ``दुर्गे दुर्गट भारी'' आरती करावी. ॥ श्रीनवनाथ सिद्धमंत्र ॥ ॐ नमो सिद्ध नवं अंगुष्ठाय नमः मुखां नमो नमः । सीरब्रह्म धुंधुः कार शिरसे ब्रह्मतनं तनं तनं नमो नमः ॥ ॥ श्रीनवनाथांचा श्लोक ॥ गोरक्षजालंधरचर्पटाश्च अडबंगकानीफ मच्छिंदराद्याः ॥ चौरंगिरेवाणकभर्त्रिसंज्ञा भूम्यां बभूवुर्नवनाथसिद्धाः ॥ कार्यारंभी वरील श्लोक म्हणून एक फूल सूर्यास झोकून देऊन नमस्कार करावा. ह्यामुळे इच्छित कार्यसिद्धी होते.
% Text title            : Shabari Kavacham
% File name             : shAbarIkavacham.itx
% itxtitle              : shAbarIkavacham sarvAriShTanAshakaM
% engtitle              : shAbarIkavacham sarvAriShTanAshakaM
% Category              : devii, kavacha, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Scan, Audio)
% Latest update         : July 21, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org