श्रीहनुमन्मालामन्त्रः

श्रीहनुमन्मालामन्त्रः

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं हौं ह्स्फ्रें ख्फ्रें ह्स्रौं ह्स्ख्फ्रें ह्सौं ॐ नमो हनुमते प्रकटपराक्रम आक्रान्तदिङ्मण्डलयशोवितान धवलीकृतजगत्त्रितय वज्रदेह ज्वलदग्नि सूर्यकोटिसमप्रभनूरुह रुद्रावतार लङ्कापुरिदहनोदधिलङ्घन दशग्रीवशिरःकृतान्तक सीताश्वासन वायुसुत अञ्जनागर्भसम्भूत श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार सुग्रीवसख्यकारण बालिनिबर्हकारण द्रोणपर्वतोत्पाटन अशोकवनविदारण अक्षकुमारच्छेदन वनरक्षाकरसमूहविभञ्जन ब्रह्मास्त्रब्रह्मशक्तिग्रसन लक्ष्मणशक्तिभेदनिवारण विशल्यौषधिसमानयन बालोदितभानुमण्डलग्रसन मेघनादहोमविध्वंसन इन्द्रजिद्वधकारण सीतारक्षक राक्षसीसङ्घविदारण कुम्भकरणादिवधपरायण श्रीरामभक्तितत्पर समुद्रव्योमद्रुमल्लङ्घन महासामर्थ्य महातेजःपुञ्जविराजमान स्वामिवचनसम्पादित अर्जुनसंयुगसहाय कुमारब्रह्मचारिन् गम्भीरशब्दोदय दक्षिणाशामार्त्तण्ड मेरुपर्वतपीठिकार्चन सकलमन्त्रागमाचार्य मम सर्वग्रहविनाशन सर्वज्वरोच्चाटन सर्वविषविनाशन सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण सर्वव्याघ्रादिभयनिवारण सर्वशत्रुच्छेदन मम परस्य च त्रिभुवन पुंस्त्रीनपुंसात्मकसर्वजीवजातं वशय वशय ममाज्ञाकारकं सम्पादय सम्पादय नानानामधेयान् सर्वान् राज्ञः सपरिवारान् मम सेवकान् कुरु कुरु सर्वशास्त्रास्त्रविषाणि विध्वंसय विध्वंसय ह्रां ह्रीं ह्रूं हां हां हां एहि एहि ह्सौं ह्स्ख्फ्रें ह्स्रौं ख्फ्रें ह्स्फ्रें सर्वशत्रून् हन हन परदलानि परसैन्यानि क्षोभय क्षोभय मम सर्वकार्यजातं साधय साधय सर्वदुष्टदुर्जनमुखानि कीलय कीलय घे घे घे हा हा हा हुं हुं हुं फट् फट् फट् स्वाहा ॥ ॥ हनुमन्मालामन्त्रोऽयमष्टाशीत्याधिक पञ्चशत वर्णः ॥ मन्त्रमहोदधिः । त्रयोदशः तरङ्गः । ५४-७९॥ Notes: hanumanmAlAmantra हनुमन्मालामन्त्र is a 588-syllable mantra meant for japa, as well as devising the sarvasiddhiprada hanumAna yantra सर्वसिद्धिप्रद हनुमान यन्त्र that is described in the text of Mantra Mahodadhi of Mahidhara श्रीमन्महिधर भट्ट् विरचितं मन्त्रमहोदधिः . Following mantra-s मन्त्र derivable from the initial part of the above mAlAmantra मालामन्त्र are elucidated in the Mantra Mahodadhi मन्त्रमहोदधिः text with repsective viniyoga विनियोग, nyAsa न्यास (Shada~NganyAsa षडङ्गन्यास, varNanyAsa वर्णन्यास, padanyAsa पदन्यास etc.) and dhyAna ध्यान as applicable in relevant practice(s). Selective text from the same is presented here for quick overview and academic purpose: श्रीहनुमत्पञ्चकूट मन्त्रः ॥ ह्स्फ्रें ख्फ्रें ह्स्रौं ह्स्ख्फ्रें ह्सौं ॥ विनियोगः - अस्य श्रीहनुमत्पञ्चकूट मन्त्रस्य रामचन्द्रऋषिः गायत्रीछन्दः कपीश्वरो देवता आत्मनोऽभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ षडङ्गन्यासः - ह्स्फ्रें हनुमते हृदयाये नमः ॥ ख्फ्रें रामदूताय शिरसे स्वाहा ॥ ह्स्रौं लक्षमणप्राणदात्रे शिखायै वषट् ॥ ह्स्ख्फ्रें अञ्जनासुताय कवचाय हुं ॥ ह्सौं सीताशोकविनाशाय नेत्रत्रयाय वौषट् ॥ ह्स्फ्रें ख्फ्रें ह्स्रौं ह्स्ख्फ्रें ह्सौं लङ्काप्रासादभञ्जनाय अस्त्राय फट् ॥ एकादशाक्षर रुद्रार्णोऽभीष्ट सिद्धिदायक मन्त्रः ॥ ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं ह्स्फ्रें ख्फ्रें ह्स्रौं ह्स्ख्फ्रें ह्सौं ॥ विनियोगः and षडङ्गन्यासः is not apparent, but may be devisable by subject expert(s) द्वादशाक्षर हनुमन्मन्त्रः - ॥ हौं ह्स्फ्रें ख्फ्रें ह्स्रौं ह्स्ख्फ्रें ह्सौं हनुमते नमः ॥ विनियोगः - अस्य श्रीहनुमन्मन्त्रस्य रामचन्द्रऋषिः जगतिछन्दः हनुमान् देवता ह्सौं बीजं ह्स्फ्रेम् शक्तिः आत्मनोऽभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ षडङ्गन्यासः - हौं हृदयाये नमः । ह्स्फ्रें शिरसे स्वाहा । ख्फ्रें शिखायै वषट् । ह्स्रौं कवचाय हुं । ह्स्ख्फ्रें नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥ For more academic details, the reader is advised to refer to the text in Mantra Mahodadhi मन्त्रमहोदधिः. The mantra मन्त्र, yantra यन्त्र, and their application (prayoga प्रयोग) described in Mantra Mahodadhi मन्त्रमहोदधिः need to be approached with due discretion on part of the sAdhaka साधक under the Guidance of an able Guru गुरु. Encoded and proofread by Ruma Dewan
% Text title            : Hanuman Mala Mantra
% File name             : hanumanmAlAmantraH.itx
% itxtitle              : hanumanmAlAmantraH
% engtitle              : hanumanmAlAmantraH
% Category              : mAlAmantra, hanumaana, mantra
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (1, 2, 3, 4)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org