श्रीदक्षिणामूर्तिध्यानम्

श्रीदक्षिणामूर्तिध्यानम्

वटस्याधः कञ्चित्करकमल-चिन्मुद्रमचलं निटालाक्षं सूक्ष्मं मुनिवर-गणासेव्यचरणम् । चिदानन्दाकारं मदन-हरमापूर्णममलं सदा ध्यायेदन्तः परमशिवमाचार्यवपुषम् ॥ १॥ कैलास-शिखरे रम्ये कमनीय-मणिप्रभे । वटद्रुमतटे नित्यं निवसन्तं जगद्गुरुम् ॥ २॥ दक्षिणामूर्तिमीशानं दधतं मौनमुत्तमम् । व्यालम्बित-जटाकोटि-घटितार्ध-कलाधरम् ॥ ३॥ फालभू-तिलकीभूत-रुचिराम्भोज-लोचनम् । कारुण्य-रसपूरैक-पूरिताक्षि-युगाम्बुजम् ॥ ४॥ शुक्तिकाकार-सङ्काश-कर्णद्वन्द्व-पुटोज्ज्वलम् । मणिदर्पण-दर्पघ्न-कपोल-फलक-प्रभम् ॥ ५॥ नवचम्पक-पुष्पाभ-नासादण्ड-विराजितम् । दरहास-लसन्मुग्ध-मुखोन्निद्र-सरोरुहम् ॥ ६॥ दाडिमी-बीज- सन्दोह-सन्देहद-रदावलिम् । बिम्ब-सम्भ्रम-धिक्कारि-मधुराधर-मञ्जुलम् ॥ ७॥ ग्रीवोदार-श्रियोदस्त-कम्बु-सौभाग्य-सन्ततिम् । श्रित-कल्पलतीभूत-भुजवल्ली-चतुष्टयम् ॥ ८॥ विद्या-मुद्राक्षमालैक-लसत्पाणि-युगाम्बुजम् । वीणा-पुस्तोज्ज्वलोद्दाम-करद्वन्द्व-सरोरुहम् ॥ ९॥ विगूढ-जत्रु-विभ्राजि-विपुलोत्तुङ्ग-वक्षसम् । आवर्त-नाभि-सुभगं त्रिवली-ललितोदरम् ॥ १०॥ विशङ्कट-कटि-श्रोणि-करभोरु-द्वयोज्ज्वलम् । चारु-जानु-युगं वल्गु-जङ्घा-युगल-रञ्जितम् ॥ ११॥ गूढ-गुल्फारुण-नख-व्रात-दीधिति-शोभितम् । दशाङ्गुली-दलोदार-पदद्वन्द्व-सरोरुहम् ॥ १२॥ दक्षिणोरु-परिन्यस्त-सव्य-पादाम्बुसम्भवम् । अपसव्य-पदाम्भोज-भञ्जितापस्मरं परम् ॥ १३॥ योग-पट्टाभिरामं तं योगिवृन्द-निषेवितम् । पाटीर-कुन्द-चन्द्राभ-पाण्डराङ्गैक-भासुरम् ॥ १४॥ चन्दनागरु-कर्पूर-चर्चितावयवोज्ज्वलम् । मन्दार-चम्पकाशोक-मल्लिका-दामभूषितम् ॥ १५॥ तटिद्वलय-सङ्काश-मणिकुण्डल-मण्डितम् । कटकाङ्गद-केयूर-हार-ग्रैवेयकोज्ज्वलम् ॥ १६॥ प्रत्युप्त-दिव्य-माणिक्य-प्रस्फुरन्मेखलावृतम् । कल-निस्वन-मञ्जीर-पदकङ्कण-रञ्जितम् ॥ १७॥ त्रैलोक्याद्भुत-सौन्दर्य-परिपाक-मनोहरम् । कन्दर्प-कोटि-लावण्य-गर्व-निर्वापणाकृतिम् ॥ १८॥ कञ्जासन-महेन्द्रादि-कलिताङ्घ्रि-सरोरुहम् । देव-किन्नर-गन्धर्व-संस्तुतोदार-वैभवम् ॥ १९॥ सकृत्प्रपन्न-लोकौघ-सरोरुह-दिवाकरम् । संसाराशीविषालीढ-मृत-सञ्जीवनौषधम् ॥ २०॥ परमाद्वैत-विज्ञान-महोदधि-सुधाकरम् । अज्ञान-ध्वान्त-सन्तान-मार्तण्डोदार-मण्डलम् ॥ २१॥ अनन्त-भव-कान्तार-दहनोग्र-दवानलम् । मोहानल-लसज्ज्वाला-जाल-कीलाल-सागरम् ॥ २२॥ संसार-सौर-सन्ताप-सन्तप्तोदार-भूरुहम् । पञ्चाक्षर-दलोल्लासि-प्रणवाम्बुज-षट्पदम् ॥ २३॥ षट्त्रिंशत्तत्त्व-सोपान-स्वात्म-प्रासाद-भूपतिम् । दक्षाध्वर-विभेत्तारं शिक्षितान्धक-दुःस्थितिम् ॥ २४॥ दारितान्तक-दौरात्म्यं दलितासुर-सन्ततिम् । लीला-विजित-कन्दर्पं हालाहल-धरं हरम् ॥ २५॥ पालिताखिल-भक्तौघं वेलातीत-गुणार्णवम् । भृङ्गावली-कालकण्ठं मङ्गलाधारमद्भुतम् ॥ २६॥ गङ्गाधरं वृषारूढं सङ्गीत-रस-शेवधिम् । भस्मोद्धूलित-सर्वाङ्गं भवरोग-भिषग्वरम् ॥ २७॥ भवानी-भावनागम्यं भक्त-चित्तापहारिणम् । नासाञ्चलाहिताब्जाक्षं नागाभरण-भूषितम् ॥ २८॥ वसानं चर्म वैयाघ्रं वैराग्य-भर-मन्थरम् । वीणा-नादानुसन्धान-विकसद्-वदनाम्बुजम् ॥ २९॥ विश्वातीत-सुखाम्भोज-विलसद्-भ्रमराग्रियम् । संसार-सर्प-सन्दष्ट-जन-जाङ्गलिकोत्तमम् ॥ ३०॥ महादेवं महात्मानं महायोगीश्वरेश्वरम् । शाश्वतैश्वर्य-सम्पूर्णं शङ्करं लोकशङ्करम् ॥ ३१॥ कारणं जगतामेकमनेकाकार-भासुरम् । काल-त्रयापरिच्छेद्यं कारक-ग्राम-वर्जितम् ॥ ३२॥ निःसीम-परमानन्द-निजधामनि संस्थितम् । निगमान्तैक-संसिद्ध-शुद्धविद्यैक-गोचरम् ॥ ३३॥ अविद्या-कार्य-निर्मुक्तमवाङ्-मानस-गोचरम् । अद्वयानन्द-विज्ञान-घनं परम-पावनम् ॥ ३४॥ आदि-मध्यान्त-रहितमपोहित-गुणत्रयम् । अवेद्यं जगतां हृद्यमान्तरान्तरमव्ययम् ॥ ३५॥ निरवद्यं निराभासं निष्क्रियं निरुपप्लवम् । निर्विकल्पं निरातङ्कं निःसङ्गं निःसमीहितम् ॥ ३६॥ निस्त्रैगुण्य-फलं किञ्चिन्निर्वाण-सुखसागरम् । निर्द्वन्द्वानन्द-सन्दोहमसन्देहमनूपमम् ॥ ३७॥ निर्गुणं निष्कलं नित्यं निर्विकारं निरञ्जनम् । नीरागं निरुपासङ्गं निरहङ्कारमक्षरम् ॥ ३८॥ निष्प्रपञ्चं निरालम्बं निराकारं निराश्रयम् । अवबोध-रसैकात्म्यं ध्यायेदादिम-देशिकम् ॥ ३९॥ इति श्रीदक्षिणामूर्ति-ध्यानं परम-पावनम् । पुत्र-पौत्रायुरारोग्य-महासम्पत्-प्रदायकम् ॥ ४०॥ चतुःषष्टि-कला-विद्याप्रदं पाप-प्रणाशनम् । अणिमादि-महासिद्धि-विधान-चतुरं शुभम् ॥ ४१॥ क्षय-गुल्म-प्रमेहादि-व्याधीनामेक-भेषजम् । भक्ति-ज्ञान-विरक्तीनां निदानं मुक्ति-साधनम् ॥ ४२॥ यः पठेच्छृणुयाद्-वापि नित्यं भक्ति-समन्वितः । स यथोक्त-फलान्यादौ लब्ध्वा मुक्तो भवेद्-ध्रुवम् ॥ ४३॥ ब्रह्मादि-देव-वन्द्याय सर्व-लोकाश्रयाय ते । दक्षिणामूर्ति-रूपाय शङ्कराय नमो नमः ॥ ४४॥ शरणं तरुणेन्दु-शेखरः शरणं मे गिरिराज-कन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ४५॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं श्रीदक्षिणामूर्तिध्यानं सम्पूर्णम् । ॥ हरिः ॐ ॥ Proofread by Sunder Hattangadi, Rajani Arjun Shankar
% Text title            : Dakshinamurti Dhyanam
% File name             : dakShiNAmUrtidhyAnam.itx
% itxtitle              : dakShiNAmUrtidhyAnam (sadAshivendravirachitam)
% engtitle              : dakShiNAmUrtidhyAnam
% Category              : shiva, major_works, sadAshivabrahmendra, dhyAnam
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sadashivendra Sarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi, Rajani Arjun Shankar
% Indexextra            : (Scan)
% Latest update         : July 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org