उपदेशपञ्चदशी

उपदेशपञ्चदशी

अहो लोका यूयं किमिह वितथे विश्वविषये वृथा सत्त्वं मत्त्वा सततमनुरक्ता हतधियः । पिता माता भ्राता तनयतनयाद्याः परिजनाः क्व याता विश्लेषोऽपि न मनसि येषामनुमितः ॥ १॥ यदुत्पन्नं वित्तं कृतविविधयत्नैरविहितैः समुत्सृज्य प्राणानपि वदत तद्वः किमभवत् । शरीरं स्वाद्वन्नैर्यदिह परिपुष्टं प्रतिदिनं तदेतत्सम्भाव्यं कृमिशमलभस्माख्यमधुना ॥ २॥ गता बालावस्था गतमपि च तारुण्यमचिरात् समायातं हन्त स्थविरवय आगन्तुकमृति । तथाप्यन्तश्चेतस्यहह नहि युष्माकमधुना महाकालव्यालग्रसनभयमायाति किमिति ॥ ३॥ दुरन्तप्रत्याशावधिमिह किमेकोऽपि गतवान् विना रागाभावं विषयरसलुब्धः कथमपि । समालोच्यैतद्भोस्त्यजत विषयाशां क्षणिकतां तनोर्ज्ञात्वा शम्भुं शरणमुपयात द्रुततरम् ॥ ४॥ उपास्तिर्युष्माभिः किमिह निरपेक्षस्य क्रियते कलत्रादेर्मूढा मुहुरनुभवद्भिः परिभवान् । अरेभक्तापेक्षं कृपणजनबन्धुं सकरुणं शिवं शान्ताकारं शरणमुपयात द्रुततरम् ॥ ५॥ धनं मे धान्यं मे शयनमशनं मे परिजनः कुलं मे कौलं मे कृपमिति लपन्तं बहुविधम् । अकस्मादायातोऽनवहितजनं कालपुरुषः शरीरादाकर्षत्यकरुणतरस्त्रस्तहृदयम् ॥ ६॥ प्रभातादारभ्य प्रतिदिवसमस्वस्थहृदयै- र्भवद्भिश्चिन्त्यन्ते धरणिधनधामानि पशवः । प्रियाः पुत्रा मित्राण्यनवरतमास्वापसमयं कदाचित्स्वप्नेऽपि स्मृतिविषयतां नैति भगवान् ॥ ७॥ य एते दृश्यन्ते सकलविषयास्तेऽप्यविषयाः भविष्यन्ति प्राणोत्क्रमणसमये पूरुषदृशः । गृहित्वा पाथेयं सुकृतिकुकृती याति पुरुषो महत्यां यात्रायां तत इह निषेव्यासुभकृतिः ॥ ८॥ प्रवृत्तिः सर्वेषां भवति सुखसिद्ध्यै तनुभृतां समालोच्यं सूक्ष्मं नियतमनसा किं सुखमिति । प्रसन्नत्वं सत्त्वं प्रभवमनपायं हि मनसः सुखं दोषापन्नं तदितरसुखं वेद्यमसुखम् ॥ ९॥ यदुप्तत्तौ दुःखं भवति खलु गुप्तौ यत इदं यतोऽपायेऽप्येतद्वदत कथमेत्सुखमहो । लभन्ते यद्युक्ता निरतिशयितं स्वात्मनि सुखं तदेवाहुस्तज्ज्ञाः सुखमिति समाधाननिपुणाः ॥ १०॥ बहून् क्लेशान् भुक्त्वा मनुजजनुरासाद्य तपसा व्यतीतेऽसङ्ख्यातेऽधमपशुपतत्रादिजनुषि । पुनः पातुं मातुस्स्तनमिह भवन्तो नरमृगाः प्रवृत्ता दुर्वृत्ताः कथयत किमेतद्व्यवसितम् ॥ ११॥ य एते मन्यन्ते मनुजमिह कर्त्तारमबुधा- स्तएते सम्भ्रान्ता वितथमतवादाय निपुणाः । दरिद्रं विद्वांसं श्रमकलितनानोद्यमपरं निरुद्योगं मूर्खं धनिनमलसं पश्यत भुवि ॥ १२॥ भवन्तश्चिन्ताभिर्व्यथितहृदयाम्लानवदना कुतो भाव्यं भाव्यं किमु च किमु भाव्यं न भवति । कृतायां चिन्तायां वदत फलमाप्यं किमथवा समाधाय स्वान्तं कृतफलरसं सम्पिवत भोः ॥ १३॥ स्थितिः पुण्यस्थानेऽमृतमशनमाशासुवसनं कृतिस्तीर्थस्नानं पशुपतिपदाम्भोरुहरुचिः । गतिः स्वात्मायत्ता मतिरखिलवृत्त्या विरहिता भवन्त्यानन्दाय प्रचुरतपसां शुद्धमनसाम् ॥ १४॥ जगन्मिथ्या मिथ्या श्रुतिशिखरसिद्धान्तवचनात् तथा सत्यः सत्यः शिव इति च निर्णीय निपुणम् । शिवं सत्यानन्दं भजत करुणापूर्णहृदयं समापन्ने मृत्यौ शरणमिह कश्चिन्न भविता ॥ १५॥ एषा पञ्चदशीनाम्नी कृतिर्वैराग्यवर्द्धिनी । हृद्या हृदय आधेया सादरं श्रवणादिभिः ॥ १६॥ ज्ञानस्योवाच वैराग्यं परां काष्ठां पतञ्जलिः । वच्म्यहं तत्परं ज्ञानं तदेव परमागतिः ॥ १७॥ इति श्रीमिथिलादेशान्तरगतोद्यानग्रामवास्तव्येन मैथिलेन महात्मना झोपाह्व श्रीसत्यनारायणशर्म्मणा विरचितोपदेशपञ्चदश्याः समाप्ता ॥ Encoded and proofread by Sumedh Sathaye
% Text title            : Upadesha Panchadashi
% File name             : upadeshapanchadashI.itx
% itxtitle              : upadeshapanchadashI (satyanArAyaNasharmabhirvirachitA)
% engtitle              : upadeshapanchadashI
% Category              : major_works, upadesha, advice, panchadashI
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Satyanarayan Sharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sumedh Sathaye
% Proofread by          : Sumedh Sathaye, NA
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org