श्रीसीतारामस्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सीतावराय विद्महे । गुरुगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ ध्यानम्- ब्रह्माण्डनायकं रामं ब्रह्माशङ्करसंस्तुतम् । ब्रह्मज्ञानसमष्टिं च ब्रह्मानन्दस्वरूपकम् ॥ १॥ पूर्णायुष्कारपूर्णं तं पूर्णसद्भक्तिकारकम् । पूर्णसज्ज्ञानसद्बोधं पूर्णत्वरूपसद्गुरुम् ॥ २॥ क्षित्याभाससुतेजस्कं क्षितिजारमणं हरिम् । क्षिप्राप्रवाहसुश्लोकं क्षिप्रप्रसाददायकम् ॥ ३॥ (१) वन्देऽहं करकाम्भोजं स्मितवक्त्रं सुनेत्रकम् । परमानन्दसद्रूपं सीतारामं शुभाकरम् ॥ ४॥ सीतारामं नरोद्धारं परब्रह्मस्वरूपिणम् । (२) अभयप्रदहस्ताब्जं सीतारामं नमाम्यहम् ॥ १॥ पदपल्लवबालार्कं तेजोमयास्यविग्रहम् । स्मितलोचनकारुण्यण् सीतारामं नमाम्यहम् ॥ २॥ त्यागब्रह्मगुरुप्रेष्ठं गुरुस्वामिबहुस्तुतम् । गुरुकीर्तनसम्राजं सीतारामं नमाम्यहम् ॥ ३॥ सीतासाध्वीकलत्रं तं सीताहृत्पद्मवासनम् । सीतामिष्टस्वरावासं सीतारामं नमाम्यहम् ॥ ४॥ दाशरथ्यतिलावण्यं राघवं धर्मसंस्थिरम् । पितृवाक्परिपालं तं सीतारामं नमाम्यहम् ॥ ५॥ सीताजानिं चापपाणिं लक्ष्मणानुजसेवितम् । आञ्जनेयनुतं ध्यातं सीतारामं नमाम्यहम् ॥ ६॥ घोरराक्षससंहारं घोरपापविमोचनम् । घोरसंसारतारं तं सीतारामं नमाम्यहम् ॥ ७॥ वासनासुरसंहारं कुमनोजगणापहम् । प्रसन्नमानसाभासं सीतारामं नमाम्यहम् ॥ ८॥ ध्यानतत्परसंरक्षं ध्यानारिच्छेदनं हरिम् । ध्यातृहृन्मीरखद्योतं सीतारामं नमाम्यहम् ॥ ९॥ (३) शरणागतवात्सल्यं गुरुगानसुपूजितम् । वरसुस्वरमाधुर्यं सीतारामं नमाम्यहम् ॥ १०॥ शरणार्थ्यभिरक्षं तं अभयव्रतपालनम् । परिपालितसद्भक्तं सीतारामं नमाम्यहम् ॥ ११॥ एकवाक्सत्यशीलं स्वं एकशब्दनराकृतिम् । एकपत्नीकराजानं सीतारामं नमाम्यहम् ॥ १२॥ एकाग्रध्यानसंगम्यं एकान्तध्यातृगोचरम् । एकान्तं एकशब्दार्थं सीतारामं नमाम्यहम् ॥ १३॥ मन्त्रतारकनामानं रूपतारकनामकम् । मन्त्रराजजपापालं सीतारामं नमाम्यहम् ॥ १४॥ (४) आत्मारामं स्वरारामं नतभक्तहृदारमम् । अभिरामं लयारामं सीतारामं नमाम्यहम् ॥ १५॥ श्रीत्यागोपनिषत्सारं कीर्तनासारवर्षितम् । कृतिगङ्गाभिषिक्तं तं सीतारामं नमाम्यहम् ॥ १६॥ त्यागराजनुतश्रेष्ठं कृतिरत्नसुभूषणम् । त्यागराजसुवाक्चेलं सीतारामं नमाम्यहम् ॥ १७॥ त्यागराजकृतिप्रीतं गुरुकीर्तनसन्निधिम् । भजनाह्लादसान्निध्यं सीतारामं नमाम्यहम् ॥ १८॥ नादोपासनसानन्दं नादसुस्वरसात्मकम् । नादसद्गुरुसात्मानं सीतारामं नमाम्यहम् ॥ १९॥ उपदेशगुरुं श्रीदं रागदं अनुरागदम् । मोक्षदं शाश्वतानन्दं सीतारामं नमाम्यहम् ॥ २०॥ त्यागब्रह्मगुरुस्वामिशिष्यापुष्पाप्रकीर्तितम् । शिशुजल्पनिभालापस्वीकारं तं नमाम्यहम् ॥ २१॥ सीतारामनुतिस्तोत्रं सीतारामकृपावहम् । सद्गुरुप्रेरणागीतं सीतारामपदार्पणम् ॥ २२॥ तव पादं गृहीताहं अभयं कुरु मेऽच्युत । ज्ञाताज्ञातापराधान्मे क्षमस्व मत्प्रभो हरे ॥ २३॥ मङ्गलं रामभद्राय सीतारामाय मङ्गलम् । मङ्गलं ज्ञानमोक्षाय श्रीरामाय सुमङ्गलम् ॥ २४॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीसीतारामस्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Footnotes (१) क्षिप्रा - Ganga (२) सीता +आरामं - Delight of Sita 33 (३) The Sun obver the sea of mind of the meditator (४) मन्त्रराज - Sri rAma tAraka mantra Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : sItArAma stavaH
% File name             : sItArAmastava.itx
% itxtitle              : sItArAmastavaH (puShpA shrIvatsena virachitaH)
% engtitle              : sItArAma stavaH
% Category              : devii, puShpAshrIvatsan, sItA, raama, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Video, Collection)
% Latest update         : February 13, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP