पूर्वम्: १।२।३५
अनन्तरम्: १।२।३७
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषा छन्दसि॥ १।२।३६

पदच्छेदः॥ विभाषा १।१ छन्दसि ७।१ एकश्रुति १।१ ३३

अर्थः॥

छन्दसि विषये, उदात्तानुदात्तस्वरितस्वराणाम् एकश्रुतिः भवति विकल्पेन, पक्षे त्रैस्वर्यमेव॥

उदाहरणम्॥

अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम् (ऋ॰ १।१।१)॥ इषे त्वोर्जे त्वा वयवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण॰ (य॰ १।१।१)॥ अग्न आ याहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि (सा॰ १।१।१)॥ ये त्रिषप्ताः परियन्ति विश्वा रूपाणि विभ्रतः। वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे (अथ॰ १।१।१)॥
काशिका-वृत्तिः
विभाषा छन्दसि १।२।३६

छन्दसि विषये विभाषा एकश्रुतिर् भवति। पक्षान्तरे त्रैस्वर्यम् एव भवति। वा इति प्रकृते विभाषाग्रहनं यज्ञकर्मणि इत्यस्य निवृत्त्यर्थम्। तेन अयं स्वाध्यायकाले ऽपि पाक्षिक ऐकश्रुत्यविधिर् भवति। इषे त्वोर्जे त्वा। इषे त्वोर्जे त्वा। अग्न आयाहि वीतये। अग्न आयाहि वीत्ये। अग्निमीले पुरोहितम्। अग्निमीले पुरोहितम्। शं नो देवीरभैष्टये। शं नो देवीरभैष्टये।
न्यासः
विभाषा छन्दसि , १।२।३६

"इषे त्वा" इत्यादि। "इषु इच्छायाम्" (धा।पा।१३५१), "अन्येभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्। इडस्यास्तीति लुगधिकारस्य "अप्रत्ययः" (वा। ४९२) इत्यनेनोपसंख्यानेन अकारप्रत्ययः, प्रत्ययस्वरेणाद्युदात्तः, इषशब्दात् सप्तम्येकवचनम्, "आद्गुणः" ६।१।८४ , "एकादेश उदात्तेनोदात्तः" ८।२।५। युष्मच्छब्दस्य द्वितीयान्तस्य "त्वामौ द्वितीयायाः" ८।१।२३ इति त्वामादेशः, स त्वनुदात्तः; "अनुदात्तं सर्वमपादादौ" ८।१।१८ इत्यधिकारात्। "अग्ने" इति। "आमन्त्रितस्य च" ६।१।१९२ इति षाष्ठिकमाद्युदात्तत्वम्। आङपूर्वात् "या प्रापणे" (धा।पा।१०४९) इत्यस्माल्लोट, सिप्, सेर्हिरादेशः, आङ "उपसर्गाश्चाभिवर्जम्" (फि।सू।४।८१) इत्युदात्तः। "तिङङतिङ" ८।१।२८ इति याहीत्यस्य निघातः। "वी गत्यादिषु" (धा।पा।१०१९) "मन्त्रेवृषेषपच" ३।३।९६ इत्यादिना क्तिन्नुदात्तः, चतुर्थ्येकवचने प्रत्यये "घेर्ङिति" ७।३।१११ इति गुणः, अयादेशः, द्वावपि स्थानिवद्भावेनोदात्तौ, शेषमनुदात्तम्। अग्निशब्दः पूर्ववन्निप्रत्ययस्वरेणान्तोदात्तः। द्वितीयैकवचनेऽमि पूर्वत्वम्। "एकादेश उदात्तेनोदात्तः" ८।२।५। "ईड स्तुतौ" (धा।पा।१०१९)। अनुदात्तेत्त्वादात्मनेपदम्। "तिङङततिङः" ८।१।२८ इतीडेशब्दस्य निघातः। पुरः पूर्वस्मिन् देश इति विगृह्र "पूर्वापराधरावराणामसि पुरधवश्चैषाम्" ५।३।३९ इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः। पुरः शब्दः प्रत्ययस्वरेणान्तोदात्तः। दधातेर्निष्ठायां "दधातेर्हिः" ७।४।४२ इति हिरादेशः। "पुरोऽव्ययम्" १।४।६६ इति गतिसंज्ञायां सत्यां "कुगतिप्रादयः" २।२।१८ इति समासः। समासस्यान्तोदात्तत्वे प्राप्ते "गतिरनन्तरः" ६।२।४९ इति पूर्वपदप्रकृतिस्वरेण पुरः शब्दोऽन्तोदात्तः। शंशब्दश्चादित्वान्निपातः। निपातस्वरेणाद्युदात्तः। अस्मच्छब्दस्य षष्ठी, "बहुवचनस्य वस्न सौ" ८।१।२१ इत#इ नसादेशोऽनुदात्तः,अनुदात्ताधिकारात्। दिवः पचाद्यच्॥ पचादिषु देवडिति पठ()ते। "टिड्()ढाणञ्" ४।१।१५ ङीप् अनुदात्तः,"यस्येति च" ६।४।१४८ इत्यकारलोपः। "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इति ङीबुदात्तः। द्वितीयाबहुवचने "प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति पूर्वसवर्णदीर्घत्वम्। "एकादेश उदात्तेनोदात्तः" ८।२।५। "ष्टुञ् स्तुतौ" (धा।पा।१०४३), अभिपूर्वात्ृदोरप्" ३।३।५७ इत्यप्, गुणावादेशौ। वर्णव्यत्ययेन वकारस्य यकारः। "गतिकारक" ६।२।१३८ इत्त्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते "अन्तः" ६।२।१४२ इति वर्तमाने "थाथघञ्क्ताजवित्रकाणाम्" ६।२।१४३ इत्त्युत्तरपदान्तोदात्तत्वम्। सप्तम्येकवचम्। "आद्गुणः" ६।१।८४ "एकादेश उदात्तेनोदात्तः" ८।२।५ तस्मात् "अभिष्टये" शब्दोऽन्तोदात्तः॥