पूर्वम्: ८।३।१११
अनन्तरम्: ८।३।११३
 
सूत्रम्
सिचो यङि॥ ८।३।११२
काशिका-वृत्तिः
सिचो यङि ८।३।११०

सिचः सकारस्य यगि परतो मूर्धन्यादेशो न भवति। सेसिच्यते। अभिसेसिच्यते। उपसर्गातिति या प्राप्तिः सा पदादिलक्षणम् एव प्रतिषेधं बाधते, न सिचो यङि इति। तस्मादयं प्रतिषेधः सर्वत्र भवति। यङि इति किम्? अभिषिषिक्षति।
न्यासः
न रपरसृपिसृजिस्पृशिस्पूहिसवनादीनाम्?। , ८।३।११२

रः परो यस्मादिति रपरः। "सृप्लृ गतौ" (धा।रा।९८३), "सृज विसर्गे" (धा।पा।१४१४), "स्पृश संस्पर्शे", [संस्पर्शने--धा।पा।] "स्पृह ईप्सायाम्()" (धा।पा।१८७१) चुरादावदन्तः पठ()ते। सवनमादिर्येषामिति बहुव्रीहिः। "विरुआंसिकायाः" इति। "रुआन्सु अवरुआंसने" (धा।पा।७५४) अस्माद्विपूर्वात्? "रोयख्यायां ण्वुल्? बहुलम्()" ३।३।१०८ इति ण्वुल्()। "विरुआब्धः" इति। "रुआन्भु विश्रम्भे" ["वि()आआसे"--धा।पा।] (धा।पा।७५७), "अनिदिताम्()" ६।४।२४ इति न लोपः, "झषस्तथोर्थोऽधः" ८।२।४० इति धकारः, "झलां जश्? झशि" ८।४।५२ इति भकारस्य बकारः। "विसृपः" इति। "सृपितृदोः कसुन्()" ३।४।१७ इति कसुन्()। "विसर्जनात्()" इति। ल्युट्()। "दिविस्पृशम्()" इति। "स्पृशोऽनुदके क्विन्()" ३।२।५८, "तल्पुरुषे कृति बहुलम्()" ६।३।१३ इति सप्तम्या अलुक्()। "निस्यृहः" [निस्पृहम्()--काशिका] इति। स्पृहणं स्पुहः, "एरच्()" ३।३।५६ इत्यच्(), णिलोपः, निर्गतः स्पृहो निःस्पृहः। "सवनेसवने" इति। सुनोतेर्ल्युट्(), सप्सम्येकवचनम्(), वीप्सायां द्विर्वचनम्()। "सूतेसूते" इति। "षूङ्? प्राणिगर्भविमोचने" (धा।पा।११३१) सुवतेर्वा, निष्ठा। "सोमेसोमे" इति। सुञित्येतस्मात्? "अर्त्तिस्तु" (द।उ।७।२६) इत्यादिना सोमशब्दः व्युत्पादितः। "सवनमुखेसवनमुखे" इति। सवनस्य मुखमिति षष्ठीसमासः। "किंसं किंसम्()" इति। "षो अन्तकर्मणि" (दा।पा।११४७), "आतोऽनुपसर्गे कः ३।२।३ तत्र किमो कमारस्यानुस्वारे कृते "अयोगवहानामट्सूपदेशादङ्व्यवायेऽपि इति पूर्वपदस्थान्निमित्तात्? प्राप्तः। "अनुसवनमनुसवनम्()" ["अनुसवनमिति"--इति प्रांउ।पाठः] इति। ल्युडन्तमेतत्()। अश्यसनेव्र्युत्पत्तिर्गोसनिवत्()। अगा()आसनिग्रहणं किमर्थम्()? न ह्रत्र सकारस्य षत्वं प्राप्नोति, तथा हि पुर्वस्थादिण उत्तरस्य षत्वं प्राप्नोति, न चासाविण उत्तरः सकारः? इत्यत आह--"अ()आसनिग्रहणम्()" इत्यादि। किमेतज्ज्ञापनेन प्रयोजनम्()? इत्यत आह--"जलाषाहम्()" इत्यादि। क्वचित्? "विसंबिसम्(), मुसलमुसलम्()" इति पाठः। स्थाने द्विर्वचनपक्षे "आदेशप्रहत्यययोः" (८।३।५९) इत्यादेशसकारत्वात् प्राप्तस्य षत्वस्य प्रतिषेधो वक्तव्यः
तत्त्व-बोधिनी
न रपरसृपसृजिस्पृशिस्पृहिवनादीनाम् १५०३, ८।३।११२

शासिवसीति प्राप्तमपि नेति। एवं च "अविन्द उरिउआयाः" इति मन्त्रे षत्वाऽभावः सिद्धः। माधवस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्टे। "उरुआओ वृषे च किरणे उरुआआऽर्जुन्युपचित्रयोः" इति मेदिनी। "माहेयी सौरभेयी गौरुरुआआ माता च श्रङ्गिणी"त्यमरः। "वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे" इति मेदिनी। "वाश्रो रासभपक्षिणोः" इति केचित्। माधवेन तु "वाश्रेव विद्युन्मिमाति" इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यातम्। "शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोरिउआषु इति मेदिनी।

मुरुआमिति। मुस खण्डने। चकि। चक तृप्तौ, रमु क्रीडायाम्, "चुक्रस्त्वम्लेऽम्लवेतसे। चुक्री चाङ्गेरिकायां स्याद्वृक्षाम्ले चुक्रमिष्यते" इति वि()आः।

वौ कसेः। कस गतौ। विपूर्वादस्माद्रक् स्यादुत्वं चोपधायाः।

अमि। अम गत्यादिषु, तमु काङ्क्षायाम्। आभ्यां रक् स्यादुपधाया दीर्घश्च।

निन्देः। णिदि कुत्सायाम्।

अर्देः। अर्द गतौ। "आद्र्रा नक्षत्रभेदे स्यात्स्त्रियां क्लिन्नेऽभिधेयव"दिति मेदिनी।

शुचेः। शुच शोके, अस्माद्रक् दश्चान्तादेश ,धातोर्दीर्घश्च। शूद्रो वृषलः। "अहहा रे त्वा शूद्र" इति श्रुतौ तु रूढेर्बाधाद्योग एव पुरस्कृतः। तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितं--"शुगस्य तदनादरश्रवणा"दिति।

दुरीणो। इणा गतावित्यस्माद्दुपपदेरक् स्याद्धातोर्लोपश्च। "रो री"ति रेफस्य लोपे "ढ्रलोपे" इति दीर्घः।

कृतेः। कृती च्छेदने इत्यस्माद्रक् स्याच्छक्रू इत्येतावादेशौ च स्तः। छस्त्वन्त्यस्यादेशः। "क्रू" त्वनेकाल्वात्सर्वस्यादेशः। "कृच्छ्रमाख्यातमाभीले पापसंतापनादिनोः" इति वि()आमेदिन्यौ। "स्यात्कष्टं कृच्छ्रमाभील"मित्यमरः। "क्रूरस्तु कठिने धोरे नृशंसे चाभिधेयवदि"ति वि()आः। "नृशंसो धातुकः क्रूरः पापो धूर्तस्तु वञ्चकः" इत्यमरः।

रोदेः। रुदिर् अश्रुविमोचने, ण्यन्तादस्माद्रक्,णेश्चलुक्। "णेरनिटी"ति लोपे तु "पुगन्ते"ति गुणः स्यादिति णिलुक् चेत्युक्तम्। रोदयतीति रुद्र इति। नन्वेवं "सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्व"मिति श्रुत्या सह विरोधोऽत्र स्यादिति चेत्। अत्राहुः-- "कर्तरि कृ"दिति सूत्रानुरोधेन शम्भुरित्यत्र शं भावयतीत्यन्तर्भावितण्यर्थता यथा स्वीक्रियते तथा अरोदीदित्यत्राप्यन्तर्भावितण्यर्थतायां स्वीकृतायं रोदनं कारितवानित्यर्थलाभान्नास्ति श्रुतिविरोधः। न च देवैरग्नौ वामं वसु स्थापितं तच्चधनं देवैयर्याचितं तेदग्निस्तु रोदनं कृतवानिति सोऽरोदीदित्यादिश्रुत्यर्थादिहान्तर्भावितण्यर्थकल्पनं न संभवतीति श्रुतिविरोधस्त्वपरिहार्य एवेति वाच्यम्, दैवैः स्थापितं वामं वसु देवेभ्योऽग्निना न दत्तं, ते देवा एव रोदनं कृतवन्तः। अग्निस्तु तदीयमदत्वा रोदनं कारितवानित्यर्थकल्पनायाः संभवात्। अथवाऽग्नौ प्रयुज्यमानरुद्रशब्दस्य रोदितीति रुद्र इत्येवार्थोऽस्तु, परन्तु ब्राहृविष्णुरुद्रा इति व्यवह्यियमाणो यो रुद्रस्तद्वाचकरुद्रशब्दस्य रोदेरित्युणादिसूत्रान्तरात्प्रत्ययान्तरेऽपि णेर्लुगित्यर्थः। संज्ञायामुदाहरणम्-- बृंहयति वर्धयति प्रजा इति ब्राहृआ। शं सुखं भावयतीति शम्भुरित्यादि। छन्दसि तु वृधु वृद्धौ। "वर्धन्तु त्वा सुष्टुतयः। वर्धयन्त्वित्यर्थः। "य इमा जजान"। जनी प्रादुर्भावे लिटि रूपम्। जनयामासेत्यर्थः। इह णलि परतः "अत उपधायाः" इति वृद्धिर्भवत्येव, "जनिवध्योश्च" इति निषेधस्यचिणि ञिति णिति किति च स्वीकारात्। न च णिलोपे सति प्रत्ययान्तत्वात् "कास्प्रत्यया"दित्याम्स्यादिति वाच्यम्, अमन्त्र इति पर्युदासादामोऽप्रसक्तेः। "कास्यनेकाच" इति वार्तिकेन तु आम्()शङ्का दूरापास्तैव, लिटि णिलोपे सत्यनेकाच्त्वाऽभावात्। ननु णलि "णेरनिटी"त्यनिडादावाद्र्धधातुके णिलोपे जजानेति रूपं सिद्धमिति किमनेन लुक्युदाहरणेनेति चेन्मैवम्। णिलोपे सति "जनीजृ()षन्कसुरञ्जोऽमन्ताश्चे"ति णौ मित्त्वे "मितां ह्यस्वः स्यात्, प्रत्ययलक्षणन्यायेन णिपरत्वसंभवात्। ततश्चजनेनेति स्यात्। लुकि सति तु प्रत्ययलक्षणन्यायो न प्रवर्तत इति मित्त्वाऽभावादिष्टं सिध्यति। बाहुलकादसंज्ञाछन्दसोरपि क्वचिद्भवतीत्याशयेनोदाहरति-- वान्तीत्यादि।

पर्णानि शोषयन्तीति पर्णशु षः। पर्णानि मोचयन्तीति पर्णमुचः।

जोरी च। जु गतौ सौत्रोऽस्माद्रक्, ईकारश्चान्तादेशः। "जीरः खड्गे वणिद्ग्रव्ये" इति वि()आः। "जीरस्तु जरणे खड्गे" इति मेदिनी। ज्यश्चेति। ज्या वयोहानौ। अस्माद्रक् "ग्रहीज्ये" इति संप्रसारणं पूर्वरूपम् "हलः"इति दीर्घः। एके इति। मुख्या इत्यर्थः। तथा च " न धातुलोपे" इति सूत्रे जीवेरदानुरित्यस्य प्रत्याख्यानार्थं नैतज्जीवेरूपं किं तु रकि "ज्यः संप्रसारण"मिति भाष्ये उक्तम्।

सुसूधा। षुञ् अभिषवे, षूञ् प्राणिगर्भविमोचने, डुधाञ् धारणादौ, गृधु अभिकाङ्क्षायाम्। "सुरा चषकमद्योः। पुंलिङ्गस्त्रिदिवेशे स्यात्" इति मेदिनी। "सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित्" इति वि()आः। सुबति प्रेरयति कर्मणि लोकमिति सूरः सूर्यः। "सूरसूर्यार्यमादित्ये"त्यमरः। "दीरो धैर्यान्विते स्वैरे बुधेक्लीबं तु कुङ्कुमे। स्त्रियां श्रवणतुल्याया"मिति मेदिनी। "गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके" इति च।

शुसिचि। शु गतौ, षिञ् बन्धने, चिञ् चयने, डुमिञ् प्रक्षेपणे, एभ्यः कन्ेषां दीर्घत्वं च। "शूरः स्याद्यादवे भटे" इति मेदिनी। "शूरश्चारु(र)भटे सूर्ये" इति वि()आहेमचन्द्रौ। "सीरोऽर्कहलयोः पुंसि चीरी झिल्ल्यां नपुंसकम्। गोस्तने वरुआभेदे च रेखालेखनभेदयोः" इति मेदिनी। "चीरं तु गोस्तने वरुओ चूडायां सीम(स) केऽपि च। चीरी कृच्छ्राटिकाझिल्ल्योः" इति वि()आः।

वा विन्धेः। ञीन्धी दीप्तौ। विपूर्वादस्मात् क्रन्। "अनिदितामि"ति नलोपः। "वीघ्रं तु विमलात्मक"मिति विशेष्यनिघनेऽमरः।

वृधि। वृधु वृद्धौ, डुवप् बीजसन्ताने। "वप्रः पितरि केदारे वप्रः प्राकाररोधसोः" इति धरणिरन्तिदेवौ। "वप्रस्ताते पुमानस्त्री रेणौ क्षेत्रे चये तटे" इति मेदिनी।

ऋज्रेनद्राग्र। ऋज गतिस्थानादिषु,इदि परिमै()आर्ये,अगि गतौ ,वज गतौ, डुवप् बीजसन्ताने, कुबि आच्छादेन, चुबि वक्रसंयोगे, भदि कल्याणे, शुच शोके , गुङ् अव्यक्ते शब्दे, इण् गतौ। नायक इति। "ऋज्रा()आः पृष्टिभिरम्बरीषः इति मन्त्रे ऋज्रा गतिमन्तोऽस्वा यस्य स ऋज्रा()आ इति वेदभाष्यम्। "इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः" इति वि()आः। "अग्रं पुरस्तादुपरि परिमाणे पलस्य च।आलम्बने समूहे च प्रान्ते स्यात्पुंनपुंसकम्। अधिके च प्रधाने च प्रथमे चाभिधेयवत्" इति मेदिनी। "भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके। करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः" इति च। "उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिषूत्कटे। स्त्रीवचांक्षुद्रयोः" इति मेदिनी। भेरीति। गौरादित्वान्ङीष्।"भेरी स्त्री दुन्दुभिः पुमा"नित्यमरः। "भेलः प्लवे भीलुकेच निर्बुद्धिमुनिभेदयोः" इति वि()आः। "भेलः प्लवे मणौ पुंसि भीरावज्ञे च वाच्यव"दिति। "शुक्रः स्याद्भार्गवे ज्येष्ठमासे वै()आआनरे पुमान्। रेतोऽक्षिरुग्भिदोः क्लीबं शुक्लो योगान्तरे सिते। नपुंसकं तु रजते" इति च। "गौरः पीतेऽरुणे ()ओते विशुद्धेऽप्यभिधेयवत्। ना ()ओतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे। गौरी त्वसंजातरजः कन्याशङ्करभार्ययोः। रोचने रजनीपिङ्गाप्रियङ्गुवसुधासु च। आपगाया विशेषेऽपि यादसांपतियोषिति" इति च मेदिनी। "नदीभेदेच गौरीस्याद्वरुणस्य च योषिति" इति वि()आः। "अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते। सागौरी तत्सुतो यस्तु स गौरः परिकीर्तितः" इति ब्राहृआण्डवचनं श्राद्धकाण्डे हेमाद्रिणोदाह्मतम्। एतेन "गौरः शुच्याचारः" इत्यादि भाष्यं व्याख्यातम्। "इरा भूवाक्सुराप्सु स्या"दित्यमरः। मालेति। प्रत्ययरेफस्य लत्वम्। "मालं क्षेत्रे स्त्रियां पृक्कारुआजोर्जात्यन्तरे पुमा"निति मेदिनी। "मालं क्षेत्रे जिने मालो माला पुष्पादिदामनी"ति वि()आः। "मालमुन्नतभूतल"मित्युत्पलः। "क्षेत्रमारुह्रमाल"मिति मेघदूतः। मणिपूर्वोऽयमर्थान्तरे रूढः। "मणिमालास्मृता हारे स्त्रीणां दन्तक्षताऽन्तरे" इति वि()आः। [बाहुकटौ" इति मेदिनी ]।

समि कस। "संकुसुकोऽस्थरः" इति विशेष्यनिघ्नेऽमरः।

पचिनशोः। डुपचष् पाके, णश अदर्शने। आभ्यां णुकन् प्रत्ययः स्यात्। णकारो वृद्ध्यर्थः। अनयोर्यथाक्रमं कादेशनुमागमौ च भवतः।

भियः। ञिभी भये। "अधीरे कातररुआस्नौ भीरुभीरुकभीलुकाः" इत्यमरः।

क्वुन्। शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्वुन् स्यादपूर्वस्य निरुपपदस्य च। अपिशब्दात्सोपपदस्य। पञ्चम्यर्थे षष्ठी। यद्वा अर्थद्वारकसंबन्धे षष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात्। एवं च निरुपपदप्रकृत्यर्थनिरूपतिकर्तृकारके क्वुन्नित्याद्यर्थः फलितः। शिल्पिनि तावत्-- रञ्ज रागे। "रजको धावको शुके" इति वि()आः। "रजकौ धावकशुकौ" इति हेमचन्द्रः। "कुट्ट छेदने"। इक्षून् कुट्टयति गौडिकः। चर गतिभक्षणयोः। संज्ञायां तु "चषकोऽस्त्री पानमात्रम्"। शुन गतौ, भष भत्र्सने। शुनकः भषकः ()आआ।

लमक इति। ऋषिविशेषः।

जहातेः। ओहाक् त्यागे।

ध्मो धम च। ध्मा शब्दाग्निसंयोगयोः। कुहको दाम्भिकः।

कृतकमिति। कृती छेदने।

कृषेः। कृष विलेखने। अस्मात्क्वुन्। [वृद्धिश्च]। कार्षकः कृषीवलः। कृषकः सएव। "कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत्" इति मेदिनी।

उदकं च। उन्दी क्लेदने अस्मात्क्वुन्। ननु "क्वुन् शिल्पि" इत्यादिना गतार्थमित्याशङ्कायामाह-- प्रपञ्चार्थमिति।

वृश्चिकृष्योः। ओव्रश्चू छेदने, कृष विलेखने।

प्राङि। पण व्यवहारे। कषशिषेति दण्डके हिंसार्थकः।

मुषेः। मुषस्तेये अस्मात्किकन् धातोर्दीर्घश्च।

स्यमेः। स्यमु शब्दे।

क्रियः। डुक्रोञ् द्रव्यविनिमये।

आङि पणि। पण व्यवहारे स्तुतौ च, पन च, पत्लृ गतौ, खनु अवदारणे, एभ्य आङि उपपदे इकन् स्यात्। आपणिक इति। नन्वेत्रैव प्रपूर्वे आङि प्रापणिक इति सिद्धौ "प्राङि पणी"त्यत्र पणिग्रहणं प्रपञ्चार्थमित्युज्ज्वलदत्तः। उपसर्गान्तरनिवृत्त्यर्थमिति तु मनोरमायाम्। आपणिकशब्दोऽयं णित्स्वरेणाद्युदात्तः। आपणेन व्यवहरतीत्यर्थे ठकि तु कित इत्यन्तोदात्तः।

श्यास्त्या। श्यैङ् गतौ, स्त्यै ष्ट()ऐ शब्दसंघातयोः,ह्मञ् हरणे, अव रक्षणादौ। "श्येनः पत्रिणि पाण्डुरे" इति मेदिनी। स्त्येनश्चौरः। स्तेन चौर्ये इति टचौरादिकात्पचाद्यचि तु स्तेन निर्यकारोऽपि। केचित्तु "स्तायूनां पतये नमः" इत्यादिप्रयोगोपष्टम्भेन निर्यकारस्यापि ष्टैधातोर्माधवादिभिर्भ्वादिषु स्वीकृतत्वात्प्रकृतसूत्रेऽपि ष्टैधातुमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः। "हरिणः पुंसि सारङ्गे विशदे त्वमभिधेयवत्। हरिणी हरितायां च नारीभिद्वृतभेदयोः। सुवर्णप्रतिमायां च" इति मेदिनी।

वृजेः। वृजी वर्जने। वृजिं पापम्। "वृजिं कल्मषे क्लीबं क्लेशे ना कुटिलेऽन्यव"दिति मेदिनी।

अजेः। अज गतिक्षेपमयोरस्मादिनच्। अजेरजादेशविधानं व्यर्थमित्यत आह-- वीभावबाधनार्थमिति। "अजिनं चर्म कृतिः स्त्री" इत्यमरः।

बहुलमन्यत्रापि। अन्यस्मादपीत्यर्थः। कठ कृच्छ्रजीवने,णल गहने,मल मल्ल धारणे, कुडि दाहे, दोअवखण्डने। "कठिनमपि निष्ठुरे स्यात्स्तब्धे तु त्रिषु नपुंसकं स्थाल्याम्। कठिनी खटिकायामपि कठिना गुडशर्करायां च" इति मेदिनी। "मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति" इति मेदिनी। कुण्डिनमिति। "नगरं कुण्डिनमण्डजो ययौ" इति श्रीहर्षः। कुण्डिन ऋषिः। तस्यापत्यं कौण्डिन्यः। [यत्पुरुषीति]। "यत्पुरषि = पर्वणि दिनं खण्डितं तद्देवाना"मिति तैत्तिरीयश्रुत्यर्थः।

द्रुदक्षि। द्रु गतौ,दक्ष वृद्धौ। "द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे इति मेदिनी। "दक्षिणो दक्षिणोद्भूतसरलच्छन्दवृत्तिषु। अवामे त्रिषु यज्ञादिविधिदाने दिशिस्त्रियाम्" इति च। "दक्षैमः सरलोदारपरच्छन्दानुवृत्तिषु। वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः इति वि()आः।

अर्तेः। ऋ गतौ,अस्मादिनन्कित्स्यात्। इकारश्च धातोः। रपरत्वम्। "इरिणं शून्यमूषरम्" इत्यमरः। "इरिणं तूषरे शून्येऽपि"इति मेदिनी।

वेपि। टुवेपृ कम्पने, तुहिर् अर्दने, आभ्यामिनन् ह्यस्वश्च धातो-। "अटव्यरण्यं विपिनम्ित्यमरः। तुहिनमिति। लघूपधगुणे कृते ह्यस्वः।

तलि।तल प्रतिष्ठायाम्, पुल महत्त्वे। "तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गम्" इति मेदिनी।

गर्वेः। गर्व मोचने, अस्मादिनन् अकारस्य उत्।

रुहेश्च। रुह बीज जन्मनि प्रादुभावे। रोहिण इति। प्रज्ञादित्वादणि रौहिणश्चन्दनतरुः।

महेः। मह पूजायाम्। "कुतस्त्वमिन्द्रमाहिनः सन्"। माहिनो महनीयः पूजनीय इति वेदभाष्यम्।

क्विब्वचि। वच परिभाषणे, प्रच्छ ज्ञीप्सायाम्, श्रिञ्सेवायाम्, रुआउ गतौ, प्रुङ्गतौ,जुगतौ सौत्रः। वागिति। "वचिस्वपि" इति संप्रसारणाऽभावः। पृच्छतीति प्राट्। "ग्रहीज्ये"ति संप्रसारणाऽभावः। "छ्वोः शूड्" इति शः। "व्रश्च" इति षत्वं, जश्त्वचर्त्वे, प्राशौ प्राशः। श्रीरिति। "कृदिकारा"दिति ङीष् तु न भवति, "कृतप्रत्ययस्य य इकार" इति व्याख्यानात्। "कृदन्तं यदिकारान्त"मिति पक्षे तु यद्यपि ङीषः प्राप्तिरस्ति तथापि कारग्रहणसामर्थ्येन केवलस्येकारस्य ग्रहणादिकारन्तपक्षो दुर्बल इत्याहुः। दुर्घटस्तु-- ङीषि श्रीमित्यपि रक्षित इच्छतीत्याह। "श्री वेषरचाशोभारा()रतीसरलद्रुमे। लक्ष्म्यां त्रिवर्गसंपत्तिविद्योपकरणेषु च। विभूतौ च मतौ च स्त्री "ति मेदिनी। "जूराकाशे" इत्यादिमूलोदाह्मतमपि मेदिनी।

आप्नोतेः। आप्लृ व्याप्तौ, अस्मात्क्विप् धातोश्च दीर्घः। श्लुवद्भावाद्द्विर्वचनम्।

परौ। व्रज गतौ।

हुवः। हु दानादनयोः। अस्मात्क्विप् धातोश्च दीर्घः। श्लुवद्भावाद्द्विर्वचनम्।

रुआउवः कः। रुआउ गतौ। रुआउवो यज्ञपात्रविशेषः। "अयं रुआउवो अभिजिहर्ति" "रुआउवेण पार्वणौ जुहोति" इत्यादौ प्रसिद्धः।

चिक् च। रुआउव इत्येव। योगविभाग उत्तरार्थः। क इदिति। तेन रुआउक् रुआउचौ रुआउच इत्यादौ गुणो न।

[तनोते]। तनु विस्तारे। व इति सङ्घातग्रहमं। तदाह--वशब्दादेश इति। "रिउआयां तु त्वगसृग्धरा" इत्यमरः।

ग्लानुदि। ग्लै हर्षक्षये, णुद प्रेरणे। "ग्लौर्मृगाङ्कः कलानिधिः"इत्यमरः। "रिउआयां नौस्तरणिस्तरिः" इति च। ग्लौकरोतीति। अग्लौः ग्लौः संपद्यते तथा करोतीत्यर्थः। अव्ययत्वात्सुपो लुक्।

च्व्यन्त एवेति। तेन ग्लौर्नौर्गौरित्यादीनां नाव्ययत्वमिति भावः।

रातेः। रा दाने। रा इति। रायो हली"त्यात्वम्। "रा स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः" इति मेदिनी। "रास्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने" इति हेमचन्द्रः।

गमेः। गम्लृ गतौ। "गोतो णित्"। गौः। केशवोक्तमाह--गौर्नादित्य इत्यादि। "गौः स्वर्गे वृषबे रश्मौ वज्रे चन्द्रे पुमान् भवेत्। अर्जुनी नेत्रदिग्बाणभूवाग्वारिषु गौर्मता" इत्यमरः। द्युतेरपीति। द्युत दीप्तौ। द्योतन्ते देवा अस्यामिति द्यौः।

भ्रमेश्च। भ्रमु अनवश्थाने, गम्लृ गतौ। अग्रेगूः सेवकः।

दमेः। दमु उपशमे। डित्त्वाट्टिलोपः। दोरिति। "दोषं तस्ये"ति श्रीहर्षप्रयोगात्पुंस्त्वम्। "ककुद्दोषणी" इति भाष्यप्रयोगान्नपुंसकत्वम्। "दोर्दोषा च भुजो बाहुः" इति धनञ्जयकोशात्स्त्रीलिङ्गोऽप्ययमित्यादि प्रागेव प्रपञ्चितम्।

पणेः। पण व्यवहारे स्तुतौ च। अमरोश[स्थ] माह-- नैगम इत्यादि।

वशेः। वश कान्तौ, अस्मादिनिः कित्स्यात्,। "ग्रहिज्ये"ति संप्रसारणम्।

भृञः। भृञ् भरणे, अस्मादिनिः कित्स्याद्धातोरुकारान्तादेशश्च।

जसि। जसु मोक्षणे। षह मर्षणे। "जसुरये स्तर्यं पिप्यथुर्गा"मिति मन्त्रे जसुरये श्रान्तायेति, "नीचायमानं जसुरिं न श्येन" मित्यत्र जसुरिं क्षुधितं श्येनं न = श्येनपक्षिणमिवेति। "उतस्य वाजी सहुरिरृतौ"इति मन्त्रेसहुरिः सहनशील इति च वेदभाष्यम्।

सुयु। षुञ् अभिषवे, यु मिश्रणे, रु शब्दे, वृञ् वरणे। "सवनं त्वघ्वरे स्नानेसोम निर्दलनेऽपि च" इति मेदिनी। यवनो म्लेच्छविशेषः। "रवणः शब्दने स्वरे" इति च मेदिनी। रवणः कोकिल इत्येके। वरणो वृक्षभेदः। टापितु वरणा नदी। "वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृत्तौ" इति वि()आः। "वरुणो वरणः सेतुस्तिक्तशाकऋ कुमारकः" इत्यमरः।

अशेः। अशू व्याप्तौ। जिह्वावाची त्विति। "रस आस्वादने चौरादिकः। ततो नन्द्यादित्वाल्ल्युः। "ण्यासश्रन्थः" इति युज्वा। रसत्यास्वदयतीति रसना। "रसनं स्वदने ध्वनौ। जिह्वायां तु न पुंसि स्याद्गास्नायां रसना रिउआयाम्" इति मेदिनी। काञ्चीवाची तालव्यशकारवान्, जिह्वावाची तु दन्त्यसकारवानित्येषा व्यवस्था भूरिप्रयोगाबिप्रेयणोक्ता। वस्तुतस्तु तालव्यशकारवान् रशनाशब्दोऽपि काञ्च्यां जिह्वायां च, दन्त्यसकारवान् रसनाशब्दोऽप्यर्थद्वये बोध्यः। तथा हि "तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः। रशनापि च जिह्वाया"मिति वि()आकोशाज्जिह्वायामुभयं साधु। "रसनं निःस्वने रसना काञ्चिजिह्वयोः" इत्यजयधरणिकोशाभ्यां काञ्च्यामप्युभयं साधु। एवं च "असेरश चे"ति सूत्रे अशू व्याप्तौ, अश भोजने,इति धातुद्वयमपि ग्राह्रम्। रस आस्वादने, रसशब्दे इति धातुभ्यां तु "बहुलमन्यत्रापि" इत्यनुपदमेव वक्ष्यमाणो युच्। तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद इत्याहुः।

उन्देः। उन्दी क्लेदने अस्माद्युच्। "ओदनं न स्त्रियां भक्ते बलायामोदिनी स्त्रिया"मिति मेदिनी।

गमेः। गम्लृ गतौ। "नभोऽन्तरिक्षं गगन"मित्यमरः।

बहुलम्। स्यन्दू प्ररुआवणे, रुच दीप्तौ। "स्यन्दनं तु श्रुतौ नीरे तिनिशे ना रथे स्त्रियी"मिति मेदिनी। "रोचना रक्तकह्लारे गोपितवरयोषितोः। रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु" इति च। चदि आह्लादे। "चन्दनं मलयोद्भवे। चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी" इति वि()आः। "चन्दनी तु नदीभिदि। चन्दनोऽस्त्री मलयजे भदर्काल्यां नपंसक"मिति मेदिनी। भद्रकाली ओषधिविशेषः। "भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रिया"मिति मेदिनी। असु क्षेपणे। "असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे" इति मेदिनी। अत सातत्यगमने राजपूर्वः। "राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च" इति वि()आमेदिन्यौ। एवमन्येऽपि द्रष्टव्याः।

रञ्जेः। रञ्ज रागे। ल्युटि तु रञ्जनम्। "रञ्जनो रागजनने रञ्जनं रक्त चन्दने" इति मेदिनी। बाहुलकात्कृपेरपि क्युन्। "कृपो रो लः" इति प्राप्तलत्वाऽभावश्च। कृपणः।

भूसू। भू सत्तायां, षूङ् प्राणिप्रसवे, धूञ् कम्पने, भ्रस्ज पाके, बहुलवचनाद्भाषायामपि क्वचित्। "भुवनं विष्टपेऽपि स्यात्सलिले गगने जने" इति मेदिनी। "विष्टपं भुवनं जग"दित्यमरः। भृज्जनामति। "ग्रहिज्ये"ति संप्रसारणम्।सस्य जश्त्वेन दः, दस्य श्चुत्वेन जः। क्लीबेऽम्बरीषं भ्राष्ट्रो ना" इत्यमरः।

कृ()पृ()। कृ? विक्षेपि, पृ? पालनादौ वृजी वर्जने, मदि स्तुत्यादौ, डुधाञ् धारणपोषणयोः। "निधनं स्यात्कुले नाशे" इति मेदिनी। "निधनं कुलनाशयोः" इति हेमचन्द्रः।

धृषेः। ञिधृषा प्रागल्भ्ये, अस्मात्क्युः, धिषादेशश्च धातोः"। "धिषमरिउआदशाचार्ये धिषणा धियि योषिति" इति मेदिनी। " गीष्पतिर्धिषणो गुरुः" इत्यमरः।

वर्तमाने। शतृवच्चेति। तथा च "उगिदचा"मिति नुमि महान्। रिउआयां तु "उगितश्च" इति ङीपि महतीत्यादि सिध्यतीति भावः। ननु पृषन्महदादयः "लटः शतृनाशचौ" इति शतृप्रत्ययान्ता एव भवन्तु। ततश्च वर्तमान इति शतृवच्चेति च न कर्तव्यमिति महदेव लाघवमिति चेदत्राहुः-- शतृप्रत्ययान्तत्वे तु "कर्तरि शप्" इति शप्प्रत्यये महतीत्यादौ "आच्छीनद्योः" इति नुम् स्यात्, महानित्यादौ तु "तास्यनुदात्तेन्ङिददुपदेशात्" इति लसार्वधातुकस्वरः स्यात्, अतिप्रत्ययान्तत्वे तु तस्याऽतिप्रत्ययस्याद्र्धधातुकत्वाभ्युपगमेन शबभावान्नोक्तदोष इत्याशयेनाऽडतिप्रत्ययान्तत्वेन निपातनं स्वीकृतमिति। वृह वृद्धौ, मह पूजायाम्, गम्लृ गतौ। पृषन्तीति। बिन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनमुदाह्मतम्। "पृषन्भृगे पुमान्" बिन्दौ न द्वयोः पृषतोऽपि ना। अनयोश्च त्रिषु ()ओतबन्दुयुक्तेऽप्युभाविमौ" इति मेदिनी। "बृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचि च। वारिधान्यां महत्यां च छन्दोवसनभेदयोः" इति वि()आः। शतृवदभ्वात् "उगिदचाम्" इति नुम्। बृहन्-विपुलः। "महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम्। तत्त्वभेदे पुमान् श्रेष्ठे वाच्यव"दिति मेदिनी। महती-- नारदवीणा। "वि()आआवसोस्तु बृहती तुम्बुरोस्तु कलावती। महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी"ति वैजयन्ती। "अवेक्ष्यमाणं महतीं मुहुर्मुहुः" इति माघः। "जगत्स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु। जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि चेटति मेदिनी। तत्र वायुवाचिनः पुंलिङ्गस्य शतृवद्भाबादुगित्त्वेन नुमि "जगन् जगन्तौ जगन्त" इत्यादि भवति। "द्युतिगमिजुहोतीनां द्वे चे"ति व्युत्पादितस्य तु नुमभावाज्जगत् जगतौ जगत इत्यादीति बोध्यम्।

संश्चत्तृ चिञ् चयने, तृप प्रीणने, हन हिंसागत्योः। निपात्यन्त इति। "अतिप्रत्ययान्ता" इति शेषः। निवृत्त्यर्थमिति। एवं च संश्चदित्यत्र "उगिदचा"मिति नुमः। शङ्कैव नास्ति। वेहदित्यत्र तु "उगितश्चे"ति ङीब्नेति भावः। सञ्चिनोतेरिति। सुभूतिचन्द्रस्तु संपूर्वाच्छ्वयतेः संश्च दित्याहथ। तृपच्छत्रमिति। चन्द्रमा इत्यन्ये। विहन्ति गर्भमिति वेहत्। एतए चेति। विशब्दसम्बन्धिन इकारस्य एकार इत्यर्थः। गौरित्यनुवृत्तौ "वेहद्गर्भोपघातिनी" इत्यमरः।

छन्दसि। शु गतौ, जृ()ष् वयोहानौ। पन्था इति। "प्रथमन्मह" इत्यादिमन्त्रद्वये शवसानशब्दो गन्तृपरतया व्याख्यातः।

ऋञ्जि। ऋजि भर्जने, वृधु वृद्धौ, मदि स्तुत्यादौ, षह मर्षणे एभ्यः असनाच् कित्स्यात्। ऋञ्जसानो मेघ इति। ऋजेरिदित्त्वान्नुम्। इदित्त्वादेव नलोपऽभावः। एवं चायं मनदिसही च त्रयोऽपि पूर्वसूत्र एव पठितुं शक्याः। कित्त्वं तु वृधुधातावेवोपयुज्यते। उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम्, अर्तेः सुट् च वृधेः भाष्ये तु यौगिकार्थ एव पुरस्कृतः।

अर्तेः। ऋ गतौ धातोर्गुणः प्रत्ययस्य सुडागमः। "आसाविषदर्शसानाये"ति मन्त्रस्य भाष्ये तु अर्शसानाय = शत्रूणां हिंसित्रे इति व्याख्यातम्।

समि। ष्टुञ् स्तुतौ। अस्मात्सम्युपपदे आनच्।

युधि। युध संप्रहारे। युधानो रिपुः। बुधिर् बोधने। बुधान आचार्यः। दृशिर् प्रेक्षणे। बाहुलकात् कृपेरप्यानच्। कृपाणः खङ्गः। "कृपाणेन कथङ्कारं कृपणः सह गण्यते। परेषां दानसमये यः स्वकोशं विमुञ्चति"।

हुर्च्छेः। हुच्र्छा कौटिल्ये, अस्मात्सन्नन्तादानच्स्यात्सनो लुक् छलोपश्च। "युयोध्यस्मज्जुहुराणमेनः" इति मन्त्रे जुहुराणं = कौटिल्यकारि एनः = पापं युयोधि = पृथक् कुरु इति भाष्यम्।

()इआतेः। ()इआता वर्णे अस्मात्सन्नन्तादानच्। "सन्यङोः" इति द्वित्वम्। सनो लुक्। तकारस्य च दकारः। किदित्यनुवत्तेर्न गुणः। पुण्यकर्मेति। "शि()इआदानोऽकृष्णकर्मे"ति विशेष्यनिघ्ने अमरः। अकृष्णं = शुक्लं निष्पापत्वात् शुद्धं कर्म यस्येत्यर्थः। क्षीरस्वामिना तु प्कृतसूत्रं विस्मृत्य ()इआदि ()औत्ये अस्माल्लिटः कानजिति व्याख्यातं, तदसङ्गतं, कानचश्छान्दसत्वात्। इदित्त्वेन नलोपानुपपत्तेश्चेति दिक्।

शंस्तेति। शंसु स्तुतावस्मात्तृन्। "अप्तृन्--" इति सूत्रे नप्त्रादिग्रहणं नियमार्थमौणादिकतृजन्तानां चेदुपधादीर्घस्तर्हि नप्त्रादीनामेवेत्युक्तम्। तेनात्र दीर्घो नेत्युदाहरति-- शंस्तरौ शस्तर इति। नित्त्वादाद्युदात्तः। तथा च मन्त्रः "ग्रावग्राभ उत शंस्ता सुविप्रः"। आदिशब्दाच्छासु अनुशिष्टौ। शास्ति विनयति सत्त्वात् शास्ता बुद्धः। शास्तरौ।शास्तरः। "शास्ता समन्तभद्रे ना शासके पुनरन्यवत्" इति। प्रपूर्वस्य तु नप्त्रादिषु पाठात् "अप्तृन्" इति दीर्घः। प्रशास्तारौ प्रशास्तारः। "क्षत्ता वैश्याजे प्रतीहारे च सारथौ। भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोःपुमान्" इति मेदिनीकोशानुसारेणाह--वैश्यायामिति। अमरस्तु "क्षत्रियायां च शूद्रजे" इत्याह। णीञ् प्रापणे उत्पर्वः। उन्नेता ऋत्विग्भेदः। बहुलमन्यत्रापि। अन्यत्रापि धातोर्बहुलं तृन्()तृचौ भवतः। पूर्वसूत्रस्थादिशब्देनैव मन्ता हन्तेत्यादेः सिद्धत्वात्प्रपञ्चार्थमिदं सूत्रम्।

नप्तृनेष्ट्ट। नप्त्रादयोदश तृन्तृजन्ता निपात्यन्ते। नप्तेति। नञः प्रकृतिभावः। पत्लृ गतावित्यस्याऽच्छब्दलोपः। णीञ् प्रापणे, त्विष दीप्तौ, हु दानादनयोः, पूञ् पवने, भ्राजृ दीप्तौ, मा माने, पा रक्षणे, दुह प्रपूरणे। "त्वष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिद्यपि" इति मेदिनी। जायां मातीत्यन्तरभावितण्यर्थः।

सुञि उपपदे असु क्षेपणे इत्यस्मात् ऋन्, यणादेशः। स्वसा भगिनी। सावसेरिति तु क्वाचित्कः पाठः।

यतेः। यती प्रयत्ने।

नञि च। टुनदि समृद्धौ अस्मान्नञ्युपपदे ऋन्। न नन्दतीति। कृतायामपि सेवायां तुष्यतीत्यर्थः। "उषाप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता" इति द्विरूपकोशः।

दिवेः। दिवु क्रीडाविजिगीषादौ। देवेति। भ्रातर इत्यनुवृत्तौ "स्वामिनो देवृदेवरौ" इत्यमरः। [देवे धवे देवरि माधवे चे"ति श्रीहर्षः।

नयतेः। णीञ् प्रापणे। अस्माद् ऋप्रत्ययः स च डित्। डित्त्वाट्टिलोपः। "स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः" इत्यमरः।

सव्ये। ष्ठा गतिनिवृत्तौ अस्मात्सव्यशब्दे उपपदे ऋः स्यात्स च डित्। "तत्पुरुषे कृती" ति सप्तम्या अलुक्।

* स्थास्थिन्स्थूणाममुपसङ्ख्यानम्। उपसंख्यानमिति। "षत्वस्ये"ति शेषः।

अर्ति। ऋ गतौ, सृ गतौ, धृञ् धारणे, धमिः सौत्रः, अम गतौ, अश बोजने, अव रक्षणादौ, तृ? प्लवनतरणयोः। "अरणिर्हह्निमन्थे ना द्वयोर्निर्मत्यदारुणि" इति मेदिनी। "सरणिः श्रेणिवर्त्नोः" इति दन्त्यादौ रभसः। "सरणिः पङ्क्तौ मार्गे स्त्री" इति मेदिनी। शृ? हिंसायां ततोऽतिप्रत्ययः। शरणिरित्येके। "शरणि पथि चाऽ‌ऽवलौ" इति तालव्यादावजयः। "इमामग्ने शरणि" मिति मन्त्रे शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमस्वेति वेदभाष्यम्। धरणिर्भूमिः। "धमनी तु शिराहट्टविलासिन्यां तु योषिति" इति मेदिनी। अमनिर्गतिः। अश्यते भुज्यते राज्यमिन्द्रेणानयेति अशनिर्वज्रम्। "अशनिः स्त्रीपुंसयोः स्याच्चञ्लायां रवावपी"ति मेदिनी। अवनिः पृथिवी। "तरमद्र्युमणौ पुंसि कुमारीनौकयोः स्त्रिया"मिति मेदिनी। कुमारी लताविशेषः। "तरणी रामतरणी कर्णिका चारुकेसरा। सहा कुमारी गन्धाढ()आ" इति धन्वन्तरिनिघण्टुः। रजनिरिति। रञ्ज रागे अस्मादप्यनिः। न लोपोऽपि बाहुलकात्। "कृदिकारा"दिति ङीष्। रजनी। "रजनी नीलिनी रात्रिर्हरिद्राजतु कासु च" इति मेदिनी।

आङि। शुष शोषणे अस्मात्सन्नन्तादाङि उपपदे अनिः स्यात्।

कृषेरादेः। कृष विलोपखने"। चर्षणिर्जन। इति। वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु पाठात्, "ओमासस्चर्षणीधृतः" इत्यादिमन्त्रेषु वेदभाष्यकारैस्तथैव व्याख्यातत्वाच्च। उज्जवलदत्तेन तु आदेश्च ध इति पठित्वा धर्षणिर्बन्धकीति व्याख्यातम्। तदयुक्तम्। तथा सति धृषेरित्येव सूत्रयेत्, प्रगाल्भ्यरूपावयवार्थानुगमात्। "आदेश्च ध" इत्यंशस्य त्यागेन लाघवाच्च, तस्मादादेश्च च इति दशपादीवृत्तिपाठ एव युक्त इत्याहुः।

अदेः। अद भक्षणे अस्मादनिस्तस्य मुडागमश्च।

वृतेश्च। वृतु वर्तने अस्मादप्यनिः। वर्तनिरित।"कृदिकारा"दिति ङीषि तु वर्तनी। "सरणीः पद्धतिः पद्या वर्तन्येकपदीति चे"त्यमरः।

क्षिपेः। क्षिप प्रेरणे। क्षिपणिरायुधमिति। "उतस्य वाजी क्षिपणिं तुरण्यती" ति मन्त्रस्य वेदभाष्ये तु क्षिपणिं = क्षेपणमनु, तुरण्यति = त्वरयति, गन्तुमिति व्याख्यातम्।

अर्चि। अर्च पूजायाम्, शुच शोके, हु दानादनयोः" सृप्लृ गतौ,छद अपवारणे,ण्यन्तः। छर्द वमने, अर्चिरिति सान्तम्। "तमर्चिषा स्फूर्जयन्" इति मन्त्रः। "नयनमिव सनिद्रं घूर्णते दैवमर्चिः" इति माघः। ज्वालाभासोर्नपुंस्यर्चिः" इति नानार्थे सान्तेष्वमरः। इदन्तोऽपीति। इदन्तोऽपीति। णिजन्तादर्चेरत इरिति भावः। "अर्चिर्हेतिः शिखारिउआया"मित्यमरः। "रोचिः शोचिरुभे क्लीबे" इति च। स्पिर्घृतम्। छाद्यतेऽनया छदिः। "छदिः रिउआयामेवे"ति लिङ्गानुशासनसूत्रम्। एवं च "पटलं छदि" रित्यमरग्रन्थे पटलसाहचर्याच्छदिषः क्लीबतां वदन्त उपेक्ष्याः। छद्र्यतीति। छर्दिश्चातिसारश्च शूलञ्च तानि यस्य सन्तीति विग्रहः।

बृंहेः। बृहि वृद्धौ अस्मादिसिः। कुशशुष्मणोरिति। शुष्मा नाम अग्निः। शुष्मा नाम अग्निः। "अग्निर्वै()आआनरो वह्निः" इत्युक्रम्य "बर्हिः शुष्मेत्यमरेणोक्तत्वात्। [" बर्हिः पुंसि हुताशने। स्त्री कुशे" इति मेदिनी]।

द्युतेः। द्युत दीप्तौ। "ज्योतिरग्नौ दिवाकरे। पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः" इति मेदिनी।

वसौ। रुच दीप्तावस्माद्वसुशब्दे उपपद इसिन्तस्यात्संज्ञायाम्। बाहुलकात्केवलादपि। "रोचिः शोचिरुभे क्लीबे" इत्यमरः।

भुवः। भवतेरिसिन् स्यात्स न कित्।

सहो। षह मर्षणेषऽस्मादिसिन् धश्चान्तादेशः।

पिबतेः। पा पाने अस्मादिसिन्धातोश्च थुगागमः।

जेः। जनी प्रादर्भावे।

मनेः। मनु अवबोधनेऽस्मादुसिः स्याच्छन्दसि धकारश्चान्तादेशः। मधु पवित्रद्रव्यम्।

अर्तिपृ()। ऋ गतौ, पृ? पालनपूरणयोः , डुवप् बीजसन्ताने, यज देवपूजादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिर्नित्स्यात्। व्रणोऽस्त्रियामीर्ममरुः क्लीबे" इत्यमरः। "ग्रन्थिर्ना पर्वपरुषी" इति च। "वपुः क्लीबं तनौ शस्ताकृतावपि" इति मेदिनी। शस्ताकृतिः प्रशस्ताकृतिरित्यर्थ-। यजुरितियजुर्वेदः। तनुः शरीरम्। "तनुषे तनुषेऽनङ्ग"मितति सुबन्धुः। "स्यात्तनुस्तनुषा सार्धं धनुषा च धनुं विदुः" र्धरे त्रिषु" इति सान्ते मेदिनी।

एतेः। इण् गतावित्यस्मादुसिः। णित्त्वाद्वृद्धौ कृतायामायादेशः।

चक्षेः। चक्षिङ् व्यक्तायां वाचि, अस्मादुसिः शिद्भवति। शित्त्वात्ख्याञादेशाऽबावः। चक्षते रूपमनुभवन्त्येनेनेति चक्षुः।

मुहेः। मुह वैचित्ये। "मुहुः पुनः पुनः शस्वदभीक्ष्णमसकृत्समाः" इत्यव्ययेष्वमरः। [अस्मात्परं बहुलमन्यत्रापि इति सूत्रं स्पष्टत्वात्]।

कृ? गृ()।कृ? विक्षेपे,गृ? निगरणे, शृ? हिंसायाम्, वृञ् वरणे, चते याचने। "नैरृतः कर्वरः क्रव्यात्कर्बुरो यातुरक्षसोः"इति शब्दार्णवः। "शर्वरी यामिनीस्त्रियोः" इति मेदिनी। "वर्वरः पामरेकेशविन्यासे नीवृदन्तरे। वर्वरः फञ्जिकायां तु वर्वरा शाकपुष्पयोः" इति वि()आः। "वर्वरः पामरेकेशवक्रले नीवृदन्तरे। फञ्जीकायां पुमान् शाकपुष्पभेदभिदोः स्त्रियाम्" इति मेदिनी। "चत्वरं स्थण्डिले गणे" इति च।

नौ सदेः। षद्लृ विशरणादौ। निपूर्वादस्मात्ष्वरच् स्यात्। "सदिरप्रतेः" इति षत्वम्। "निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी" ति मेदिनी।

इत्युणादिषु द्वितीयः पादः।

छित्वर। अनयोरिति। छिदिर् द्वैधीरणे, छद अपवारणे, "छित्वरशश्छेदने द्रव्ये धूर्ते वैरिणि च त्रिषु" इति मेदिनी। डुधाञ् धारणपोषणयोः, पा पाने, मा माने, एषां त्रयाणामीत्वमन्त्यस्य निपात्यत इत्येके। अन्ये तु पीव मीव तीव नीव स्थौल्ये। एभ्यः ष्वरचि "लोपो व्योः" इति लोपमाहुः। "पीवरः कच्छपे स्थूले" इति मेदिनी। मीवर इति। हिंसक इत्यर्थानुगुण्येन मीञ् हिंसायामित्यस्मात्ष्वरजिति केचिदाहुः। "तीवरो नाऽम्बुधौ व्याधे" इति मेदिनी। "स्यान्नीवरो वाणिजके वास्तवेऽपि च दृश्यते" इति मेदिनी। उपह्वरो रथ इति केचित्। "तदु प्रयक्षतम्िति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपदेशे]।

इण्। इण् गतौ,षिञ् बन्धने, जि जये, दीङ् क्षये, उष दाहे, अव रक्षणे। "इनः पत्यौ नृपाऽर्कयोः" इति मेदिनी। "जिनोऽर्हति च बुद्धे च पुंसि स्त्र्यात्रिषु जित्वरे" इति च। "दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्" इति वि()आः। "उष्णो ग्रीष्मे पुमान् दक्षाऽशीतयोरन्यलिङ्गकः" इति मेदिनी। "ज्वरत्वरे" त्यूठ्। ऊनमसंपूर्णम्।

फेन। स्फायी वृद्दौ,अस्य फे इत्यादेशः "डिण्डीरोऽब्धिकफः फेनः" इत्यमरः। मीञ् हिंसायाम्। "मीनो राश्यन्तरे मत्स्ये" इति वि()आः।

कृषेः। कृष विलेखने अस्माद्वर्णे वाच्ये नक् स्यात्। "कृष्णः सत्यवतीपुत्रे केशवे वायसेऽर्जुने। कृष्णा स्याद्द्रौपदीनीलीकणाद्राक्षासु योषिति। मेचके वाच्यलिङ्गः स्यात्क्लीबे मरिचलोहयोः" इति मेदिनी।

बन्धेः। बन्ध बन्धने अस्मान्नक्। "भास्करोऽहस्करो ब्राध्नः प्रभाकरदिवारकरौ" इत्यमरः। "बुध्नो ना मूलरुद्रयोः" इति मेदिनी।

धापृ()। डुधाञ् धारणादौ, पृ? पालनादौ, वस निवासे, अज गतौ, अत सातत्यगमन,एभ्यो नः स्यात्। नक्()प्रत्यये सति तु वस्न इत्यत्र संप्रसारणं स्यात। वेन इत्यत्र तु गुणो न स्यादिति बावः। "धाना भृष्टयवे प्रोक्ता धान्याकेऽभिनवोद्भिदि" इति वि()आः। "पर्णं पत्रं किंशुके ना" इति मेदिनी। "वस्नस्त्ववक्रये पुंसि वेतने स्यान्नपुंसक"मिति च। वेनः लुण्टाकः प्रजापतिश्च।

लक्षेः। लक्ष दर्शनाङ्कनयोः। लक्षणमित्यादि। लक्षणलक्ष्मणशब्दौ द्वापवि नामचिह्नयोः क्लीबौ। रामभ्रातरि तु पुंलिङ्गौ। हंसयोषायां लक्षमा,सारसस्य योषायां तु लक्ष्मणेति व्यवस्थेत्यर्थः। "लक्षणं नाम्नि चिह्ने च सौमित्रिरपि लक्षणः। लक्ष्मणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित्। लक्षणा त्वौषधीभेदे सारस्यामपि योषिति। रामभ्रातरि पुंसि स्यात्सश्रीके चाभिधेयव"दिति मेदिनी। कोशे तु "सारस्यामपि लक्षणा"इति निर्मकारः पाठः स्वीकृतः।

वनेः। वन संभक्तावस्मान्नः, उपधाया इत्वं च। वेन्नेति। लघूपधगुणः।

सिवेः। षिवु तन्तुसन्ताने। बाहुलकादिति। एत्च "छ्वोः शूड् इति सूत्रे वृत्तौ "येन विधिः" इति सूत्रे कैयटग्रन्थे च स्पष्टम्। यणिति। लघूपधगुणे कृते त्वेकारस्याऽदेशे ऊठोऽपि "सार्वधातुके" त्यादिना गुणे कृते सयोन इति स्यादिति भावः। "स्योनः किरणसूर्ययोः" इति मेदिनी।

कृ()वृ कृ? विक्षेपे,वृञ् वरणे, दीर्घपाठे तु वृ? वरणे, जृ()ष् वयोहानौ, दिवादिः। जृ? इति क्र्यादौ चुरादौ च। षिञ् बन्धने, द्रु गतौ, पन स्तुतौ, अन प्रापणने, ञिष्वप् शये, एभ्यो नप्रत्ययो नित्स्यात्। "कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि" इति वि()आमेदिन्यौ। "वर्णौ द्विजादिशुक्लादियशोगुणकथासु च। स्तुतौ ना न स्त्रियां भेदे रूपाक्षरविलेखने" इति मेदिनी। वि()आमेदिनीस्थमाह-- जर्णश्चन्द्र इति। "जर्णो जीर्मद्रुमेन्दुषु" इति हेमचन्द्रः। "ध्वजिनी वाहिनी सेना" इत्यमरः।"द्रोणोऽस्त्रियामाढके स्यादाढकाचितुष्टये। पुमान्कृपीपतौ कृष्णकाकेऽस्त्री नीवृदन्तरे। स्त्रीयां काष्ठाम्बुवाहिन्यां गवादन्यमपीष्यते"। "अन्नं भक्ते च भुक्ते स्या"दिति मेदिनी। "स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्" इति मेदिनी।

धेटः। धेट् पाने अस्मान्नः स्यादिच्चान्तादेशः। "देना नद्यां नदे पुमा"निति मेदिनी। "धेनः समुद्रे नद्यां च धेना" इति वि()आ। श्लोको धारा इत्यादिषु वाङ्नामसु देनेति वैदिकनिघण्टौ पठितम्। अत एव "धेना जिगाति दाशुषे" "इन्द्र धेनाभिरिह मादयस्व" इत्यादिमन्त्रेषु धेना वागिति व्याख्यातं भाष्ये।

तृषि। ञितृषा पिपासायाम्, शुष शोषणे, रस शब्दे। "तृष्णा लिप्सापिपासयोः" इति वि()आः।

सुञः। षुञ् अभिषवे अस्मान्नः स्याद्धातोर्दीर्घश्च। "सूनाऽधोजिह्विकापि चे"ति नान्तेऽमरः। "सूनं प्रसवपुष्पयोः। सूना पुत्र्यां वधस्थानगलकण्ठिकयोः स्त्रियाटमिति मेदिनी।

रमेः। रमेण्र्यन्तान्नः स्यात्तकारश्चाऽन्तादेशः। "रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसक"मिति मेदिनी।

रास्ना। रस आस्वादने उपधीदीर्घः। "रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापण्र्यामपि स्त्रिया"मिति मेदिनी। षस स्वप्ने उपधादीर्घः। "सास्ना तु गलकम्बलः" इत्यमरः। "सास्नः गोगलकम्बलः" इति पाठान्तरम्। ष्ठा गतिनिवृत्तागत्यादिषु। गुणाऽभाव णत्वं च। "वीणा विद्युति वल्लक्या"मिति मेदिनी।

गादाभ्याम्।गै शब्दे, डुदाञ् कुक्षिषु" इति मेदिनी।

कृत्यशू।कृती वेष्टने, अशू व्याप्तौ। "कृत्स्नं सर्वाम्बुकुक्षिषु"इति मेदिनी।

तिजेः। तिज निशाने अस्मात्कस्नः, धातोर्दीर्घश्च।"तीक्ष्णं सामुद्रलवणेविषलोहाऽ‌ऽजिमुष्कके। क्लीबं यवाग्रके तिग्मात्मत्यागिनोस्त्रिषु" इति मेदिनी।

यजि। यज देवपूजादौ,मन ज्ञाने, शुन्ध ज्ञाने,शुन्ध शुद्धौ,दसु उपक्षय, जनी प्रादुर्भावे। "दस्युश्चौरे रिपौ पुंसि" इति मेदिनी। "अथ जन्युः स्यात्पुंसि प्राण्याग्निधातृषु" इति च।

भुजि। भुज पालनादौ, मृङ् प्राणत्यागे, आभ्यां यथासंख्यं युक्त्युकौ स्तः। "मृत्युर्ना करणे यमे" इति मेदिनी।

सृ गतौ।

पा रक्षणे, णीञ् प्रापणे, विष्लृ व्याप्मतौ। "नीपः कदम्बबन्धूकनीलाऽशोकद्रुमेऽपि च" इति मेदिनी।

च्युवः। च्युङ् गतौ। धातूनामनेकार्थत्वादिह भाषणे। च्यवन्ते भाषन्तेऽनेनेति विग्रहः। दशपाद्यः तु "चुपः किच्चे"ति पठ()ते। चुप मन्दायां गतौ। चोपतीति च्युपः मन्दगमनकर्ता।

स्तुवः। ष्टुञ् स्तुतौ। अस्मात्पः स्याद्धातोर्दीर्घश्च।

सुशृ()। षुञ् अभिषवे, शृ? हिंसायाम्। आभ्यां पः स्यात्स च निद्भवति। नित्त्वं तु स्वरार्थम्। "सूपो व्यञ्जनसूदयोः" इति मेदिनी। शूर्पमिति। बाहुलकादुत्वं रपरत्वं "हलि च" इति दीर्घः। "प्रस्फोटनं शूर्पमरुआई" इत्यमरः।

कुयु। कु शब्दे, यु मिश्रणे। आभ्यां पः, सच निद्धातोर्दीर्घत्वं च।

खष्पशिल्प। खनु अवदारणे, शील समाधौ, बाधृ लोडने, रु शब्दे, पृ? पालनादौ। "खष्पः क्रोधे बलात्कृतौ"इति वि()आः। "शष्पं बालतृणेऽपि च। पुंसि स्यात्प्रतिभाहानौ" इति मेदिनी। वि()आओक्तिमाह-- बाष्प इति। "बाष्पमूष्मणि चाश्रुणि" इति कोशान्तरमभिप्रेत्याह-- बाष्पं चेति। "रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः। ग्रन्थवृत्तौ नाटकादावाकारश्लोकयोरपि" इति वि()आमेदिनौ। "तल्पमट्टे कलत्रे चशयनीये चन द्वयोः" इति मेदिनी। अमरोक्तिमाह-- तल्पं शय्येति।

स्तनिह्मषि। स्तनदी देवशब्दे चचुरादिण्यन्तौ,ह्मष तुष्टौ,पुष पुष्टौ, मदी रर्षग्लेनयोः, घटादिः, एभ्यो ण्यन्तोब्यो इत्नुच् स्यात्। "स्तयित्नुः पुमान्वारिधरेऽपि स्तनितेऽपि चे"ति मेदिनी। "स्तनयित्नुः पयोवाहे तद्ध्वनौमृगरोगयोः" इति वि()आः। "हर्षयित्नुः सुते हेम्नि पोषयित्नुः पिके द्विजे" इति च। "गदयित्नुः पुमान्कामे जल्पाके कार्मुकेऽपि च"इति वि()आमेदिन्यौ। "मदयित्नुः कामदेवे पुमान्मद्ये नपुंसक"मिति मेदिनी।

कृहनि। डुकृञ करणे, हन हिंसागत्योः। हत्नुरिति। "अनुदात्तोपदेशे"त्यादिनाऽनुसनासिकलोपः। एवमुत्तरत्र गमेः क्नुप्रत्यये जिगत्नुरित्यत्रापि बोध्यः। शस्त्रं चेति। चाद्धन्ता। दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता। हनुर्वक्रैकदेशः। बाहुलकान्नलोपः। गमेसतुजिगत्नुरित्युदाह्मतं तत्सर्वं प्रामादिकम्। लक्ष्यविसंवादात्। तथा च श्रूयते--"सुरूपकृत्सुमूतये""ज्येष्ठराजं भरे कृत्नु" "अयं कृत्नुरगृभीतः" "मा नो वधाय हत्नवे" "मृगं न भीममुपहत्नुमुप्रम्" "योनः सनुत्य उतवा जिगत्नु"रित्यादि। अतएव हन्तिधातुं विवृण्वता माधवेन उपहत्नुरित्युदाह्मत्य क्त्नोः कित्त्वादनुनासिकलोप इत्युक्तम्। [यत्तु तेनैव "सुरूपकृत्नु"मिति मन्त्रं विवृण्वता तकारोपजनश्छान्दस इत्युक्तं, तद्दशपादीवृत्तिमनुसृत्य, नतु वस्तुस्थितिमनुरुध्येति सह्मदयैराकलनीयमित्याहुः]।

दाभाभ्याम्। डुदाञ्, दाने,भा दीप्तौ। "दानुर्दातरि विक्रान्ते"इति मेदिनी। "भानू रश्मिदिवाकरौ" इत्यमरः।

वचेः। वच परिभाषणे। वग्नुर्वाचालः।

धेटः। धेट् पानेअस्मान्नुः स्यादिकारश्चान्तादेशः। "धेनुः स्यान्नवसूतिका" ओहाक् त्यागे। "जह्नुः स्यात्पुंसि राजषिभेदे च मधुसूदने"इति मेदिनी।

सुवः षूङ् प्राणिप्रसवे। अस्मान्नुः स्यात्स च कित्। वि()आओक्तिमाह-- सू नुः पुत्रे इति।

जहातेः। ओहाक् त्यागे। " जह्नुः स्यात्पुंसि राजषिभेदे च मधुसूदने " इति मेदिनी।

स्थो णुः। ष्ठा गतिनिवृत्तौ। अस्माण्णुः स्यात्। वि()आओक्तिमाह--स्थाणुरिति। "स्थाणुः कीले हरे पुमान्। अस्त्री ध्रुवे" इति मेदिनी।

अजिवृ। अज गतौ, वृङ् संभक्तौ, री गतिरेषणयोः, एभ्यो णुर्नित्स्यात्। "वेणुर्नृपान्तरे वंशे" इति वि()आः। "रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः" इति मेदिनी।

विषेः। विष्लृ व्याप्तौ। अस्माण्णुः स्यात्स च कित्। चान्नित्। नित्त्वादाद्युदात्तत्वम्। विष्णुरिच्छा।"विष्णुर्नारायणः कृष्णः" इत्यमरः।

कृदा। डुकृञ् करणे, डुधाञ् धारणपोषणयोः,रा दाने, अर्च पूजायाम्,कल गतौ। "कर्कः कर्केतने वह्नौशुक्ला()ओ दर्पणे घटे" इति वि()आमेदिन्यौ। "राका नद्यन्तरे कच्छ्वां नवजातरजः स्त्रियाम्। संपूर्णेन्दुतिथौ" इति मेदिनी। "राका तु सरिदन्तरे। राका नवरजः कन्या पूर्णेन्दुः पूर्णिमापिच" इति वि()आः। इह दा धा रा एषां "केणः" इति ह्यस्वोऽपि बाहुलकात्संज्ञापूर्वकविदेरनित्यत्वाद्वा नेति बोध्यम्। "अर्कोऽर्कपर्णे स्फटिके रवौ ताम्ने दिवस्पतौ" इति वि()आमेदिन्यौ। "कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके। विट्()किट्टयोश्च पापे च त्रिषु पापशये पुनः" इति मेदिनी। बाहुलकाद्रमेरपि कः। "रङ्गः कृपणमन्दयोः" इति मेदिनी। कपिलकादित्वाल्लत्वं। टाप्। "लङ्का रक्षः पुरीशाखाशाकिनीकुलटासु च" इति इति वि()आमेदिन्यौ।

सुवृ। सृ गतौ, वृञ् वरणे, भू सत्तायाम्, शुष शोषणे, मुष स्तेये। सृक इति। सृक इति। "सृकं संशाय पविमिन्द्र तिग्म"मिति मन्त्रस्य वेदभाष्ये तु सृकं = सरणशीलं पविं = वज्रं संशाय सम्यक् तीक्ष्णीकृत्येति व्याख्यातम्। "भूकं छिद्रे च काले चे"ति मेदिनी। "मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च" इति स एव। "शुको व्याससुते कीरे रावणस्य च मन्त्रिणि। शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुसंकम्"। "वल्कं वल्कलशल्कयोः" इति च। "उल्का ज्वालाविभावसोःर" इति शुभूतिचन्द्रः।

इण्()भी।इण् गतौ, ञिभी भये,कै शब्दे, पा पाने,शल गतौ, अत सातत्यगमने। "एखं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु" इति मेदिनी। "कारः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि। शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः। काका स्यात्काकनासायां काकोलीकाकरजङ्घयोः। रक्तिकायां मलय्वां च काकमाच्यां च योषिति। काकं सुरतबन्धे स्यात्काकानामपि संहतौ इति मेदिनीवि()आप्रकाशौ। "पाकः परिणतौ शिशौ। केशस्य जरसा शोक्ल्ये स्थाल्यादौ पचनेऽपि च "इति मेदिनी। "शल्कं तु शकले "वल्के इति च। मर्च इति सौत्रो धातुरिति बहव-। मर्च शब्दे चौरादिक इति "मिदचोऽन्त्यापरः"इति सूत्रे कैयटः। "मर्तो मर्तं मर्चयति द्वयेन" इति मन्त्रे मर्चयति विधेयीकरोति भत्र्सयति वेति वेदभाष्यम्। न चैवं णिलोपस्य स्थानिवद्भावेन कुत्वाऽभावान्मर्क इति न सिध्येदिति वाच्यम्, पूर्वत्रासिद्धे तदभावात्। शो तनूकरणे अस्मादपि बाहुलकात्कन्। "शाको द्वीपान्तरेऽपि च।शक्तौ द्रुमविशेषे च पुमान् हरितके स्त्रियाम्" इति मेदिनी।

नौ सदेः। षद्लृ विशरणे अस्मान्निशब्दे उपपदे कन् स्यात्स च डित्। डित्त्वाट्टिलोपः। "सदिरप्रतेःर" इति षत्वम्। "निष्क्रमस्त्री साऽष्टहेमशते दीनारकर्षयोः। वक्षोऽलङ्करणे हेममात्रे हेमपलेऽपि च" इति मेदिनी।

स्यमेः। स्यमु शब्दे अस्मात्कनत्स्यात्तस्य च ईडागमः। "स्यमीका नीलिकायां स्त्री स्यमीको नाकवृक्षयोः" इति मेदिनी।

अजि। अज गतिक्षेपणयोः, यु मिश्रणे, धूञ् कम्पने, णीञ् प्रापणे, एभ्यः कन् स्यादेषां दीर्घश्च। तत्सामथ्र्याद्गुणाऽबाव-। अजेर्वीभावः।

ह्यियः। ह्यी लज्जायामस्मात्कन्धातोर्दीर्घत्वं च। तत्सामथ्र्याद्गुणाऽभावः।

शकेः। शक्लृ शक्तौ। "शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः" इत्यमरः। "शकुनस्तु पुमान्पक्षिमात्रपक्षिविशेषयोः। शुभाशंसिनिमित्ते च शकुनं स्यान्नपुंसकम्" इति मेदिनी। "शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः" इति। "शकुनिः पुंसि विहगे सौबले करणान्तरे" इति च।

भुवः। भू सत्तायाम्। अस्मात् झिच् स्यात्()। "झोऽन्तः" "कृदिकारात्--" इति ङीष्। भवन्ती लटः संज्ञा। [भवन्तीति स्पष्टार्थः]। तथा च "अस्तिर्भवन्तीपरः प्रयोक्तव्यः" इति भाष्यम्। बाहुलकात्कमेरपि प्रत्ययादिपलोपे धातोः कुशब्दादेश। कुन्तिः। "इतो मनुष्यजातेः"इति ङीष्। "कुन्ती पाण्डुप्रियायं च शल्कक्यां गुग्गुलद्रुमे" इति मेदिनी। अवन्तिरित्यादि। अव रक्षणे, वद वक्तायां वाचि, आभ्यामपि झिच्। वदन्तिरिति। "कृदिकारा"दिति वा ङीष्।

कन्युच्। क्षिप प्रेरणे, भू सत्तायाम्। "क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गकः" इति मेदिनी। "भुवन्युः स्यात्पुमान्भानौ ज्वलने शशलाञ्छने" इति वि()आमेदिन्यौ।

अनुङ्। णद अव्यक्ते शब्दे। अस्मादनुङ्प्रत्ययः स्यात्। क्षिपणुरिति। ङित्त्वाद्गुणाऽभावः।

कृ()वृ। कृ? विक्षेपे, वृञ् वरणे,दृ? विदारणे, ण्यन्तः। "करुणस्तु रसे वृक्षे कृपायां करुणा मता" इति वि()आमेदिन्यौ। "वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः" इति वि()आः। "दारुणं भीषणं भीष्मम्" इत्यमरः। "दारुणो रसभेदे ना त्रिषुतु स्याद्भयावहे" इति मेदिनी।

त्रो रश्च। तृ? प्लवनतरणयोरस्मादुनन्स्यात्। "तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु" इति मेदिनी। गौरादित्वान् ङीष्। "तरुणी तलुनीति च" इति द्विरुपेषु वि()आः।

क्षुधि। क्षुध बुभुक्षायाम्, पिश अवयवे, अयं दीपनायामपि। मिथिः सौत्रो धातुः। "पिशुनो दुर्जनः खलः" इत्यमरः। "पिशुनं कुङ्कुमे स्मृतम्। कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु। पृक्कायां पिशुना स्त्री स्यात्" इति मेदिनी। "मिथुनं न द्वयो राशिभेदेस्त्रीपुंसयुग्मके" इति च।

फलेः। फल निष्पत्तौ, अस्मादुनन्, गुगागमश्च धातोः। "फल्गुनस्तु फाल्गुणोऽर्जुने" इति द्विरुपकोशः।

अशेः। अश भोजने अस्मादुनन्,धातोर्लशादेशश्च। लशुनं महाकन्दः। "लशुना लशुनं वेश्म कश्मलं विस्वम()आवत्ट इति मध्यतालव्येषु वि()आः। लस चेति दन्त्यमध्यपाठस्तु प्रामादिकः।

अर्जेः। ऋझ गतिस्थानार्जनोपार्जनेषु, अस्माण्ण्यन्तादुनन् स्यात् णेश्च लुक्। इह "णेरनिटि"इति णिलोपेनैव सिद्धे णिलुक् चेत्युक्तेः फलं चिन्त्यम्। "अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः। मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत्। नपुंसकं तृणे नेत्ररोगे वाप्यर्जुनी गवि। उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित्" इति वि()आमेदिन्यौ।

अर्तेश्च। ऋ गतावस्मादुनन्स्यात्स च चित्। "अरुणोऽवन्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ। निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु। अरुणाऽतिविषाश्यामामञ्जिष्ठात्रिवृतासु च" इति मेदिनी।

अजि। अज गतिक्षेपणयोः, यम उपरमे, शीङ् स्वप्ने, एभ्य उनन् स्यात्स च चित्। अजेर्वीभावः। वीयते गम्यतेऽत्रेति वयुन्। "वि()आआनि देव वायुनानि विद्वान्िति मन्त्रे वयुनानि प्रज्ञानानीति वेदभाष्यम्। वैदिकनिघण्टौ प्रज्ञापर्याये प्रशस्यपर्याये च वयुनशब्दः पठितः। "यमुना शमनस्वसा" इत्यमरः।

वृ? तृ()। वृ? वरणे, तृ? प्लवनतरणयोः, वद व्यक्तायां वाचि, हन हिंसागत्योः, कमु कान्तौ, कष हिंसायाम्। वर्सः तर्स इति। "तितुत्रे"ति नेट्। षत्वं तु न भवति, बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः। कक्षशब्दे तु षत्वं भवत्येव। एतच्च भाष्यकैयटादिपर्यालोचनयोक्तम्। कथं तर्हि सर्वैरप्युणादिवृत्तिकारैरिह षत्वमुदाह्मतमिति चेत्। अत्राहुः-- अस्तु भाष्यप्रामाण्यात् वर्सं तर्समिति दन्त्यपाटोऽपि साधुः। पक्षे तु षत्वमस्तु। बाहुलकलभ्यषत्वाऽभावस्य पाक्षिकत्वेऽपि बाधकाऽभावात्, वृषितृषिभ्यां घञि कृते ण्यन्तादेरचि "घञर्थे कविधान"मिति ण्यन्तात्कप्रत्यये वा कृते वर्षतर्षशब्दयोर्दुर्वारत्वात्, अज्विधौ भयादीनमुपसङ्ख्यागनं नपुंसके क्तादिनिवृत्त्यर्थमित्यत्र वर्षमित्याकरे उदाह्मतत्वाच्च। तस्मादिह द्विरूपता फलितेति। वर्षोषऽस्त्री भारतादौ स्याज्जम्बूद्वीपाऽब्दबृष्टिषु। प्रावृट्()काले स्त्रियां भूम्नी"ति मेदिनी। "तर्षो लिप्सोदन्ययोः" इति च। "पुत्रादौ तर्णके वर्षे वत्सः क्लीबं तु वक्षसी"ति त्रिकाण्डशेषः। सद्योजातस्तु तर्णकः"। "हंसः स्यान्मानसौकसि। निर्लोभनृपविष्ण्वर्कपरमात्मसु मत्सरे। योगभेदे मन्त्रभेदे शारीरमरुदन्तरे।तुरङ्गमप्रभेदे चे " ति मेदिनी। "कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तुना"इति च। "कंसो दैत्यान्तरे स्मृतः। कांस्ये च कांस्यपात्रे च मानभेदे च कीर्तितः" इति वि()आः। "कक्षः स्यादनतरीयस्य पश्चादञ्चलपल्लवे। स्पर्धायां ना तु दोर्मूले कच्छवीरुत्तृणेषु चे"ति मेदिनी।

प्लुषेः। प्लुष दाहे, अस्मात्सः स्यादुपधाया अकारश्च। "प्लक्षो जटी गर्दभाण्जद्वीपभित्कुञ्जराशने" इति मेदिनी। "प्लक्षो द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः। पिप्पले द्वारपार्(ो च गृहस्य परकीर्तितः" इति वि()आः।

मनेः। मन ज्ञाने। "मांसं स्मादामिषे क्लीबं कक्कोलीजटयोः स्त्रिया"मिति मेदिनी।

अशेः। अशू व्याप्तौ, अस्माद्देवने वाच्ये सः स्यात्। "व्रश्चभ्रस्जे"त्यादिना षत्वादिकार्यम्। "अथाऽक्षमिन्द्रिये। ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे"इत्यमरः। "अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके। रुद्राक्षेन्द्राऽक्षयोः सर्पे बिभीतकरावपि। चक्रे कर्षे पुमान् क्लीबं तुत्थसौवर्चलेन्द्रिये" इति मेदिनी।

स्नुव्रश्चि। स्नु प्ररुआवणे, ओव्रश्चू छेदने, कृती छेदने, ऋषी गतौ, एभ्य सः कित्स्यात्। स्नुषा पुत्रवधूः। वृक्षः इति। सस्य कित्त्वात् "ग्रहिज्या" इति संप्रसारणम्। "ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान्। कृतवेधेऽप्यन्यलिङ्गं नक्षत्रे पुंनपुंसक"मिति मेदिनी। ऋषेर्जातौ।पूर्वसूत्रेणैव सिद्धे ऋषेर्जातावेवेति नियमार्थं सूत्रम्। तेनाऽन्येभ्यस्त्रिभ्यः केवलयौगिकत्वेऽपि सप्रत्ययो भवति।

उन्दिगुधि। उन्दी क्लेदने, गुध रोषे,कुष निष्कर्षे, एभ्यः सः कित्स्यात्। "अनिदिता"मिति नलोपः। "उत्सः प्ररुआवणं वारी"त्यमरः। "गुत्सः स्यात्स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः" इति मेदिनी। गुच्छश्च। "गुत्सो गुच्छो गुलुञ्छव"दिति द्विरूपकोशात्। "()सयाद्गुच्छः स्तबके स्तम्बे हारभेदकलापयोः" इति चवर्गद्वितीयान्ते मेदिनीकोशाच्च।

गृधि। गृधु अभिकाङ्क्षायाम्, पम व्यवहारे स्तुतौ च। ननु गृधेश्चर्त्वेन गृत्स इति सिद्धे दकारविधानं व्यर्थमिति चेत्। मैवम्। चत्र्वस्याऽसिद्धत्वेन "एकाचो बश" इति भष्()भावप्रसङ्गात्। न चैवमपि प्रक्रियालाघवाय तकार एव विधीयतामिति शङ्क्यं , "चयो द्वितीयाः" इति पक्षे तकारस्य थकारापत्तेः। पक्षो मासाऽर्धके पार्(ो ग्रहे साध्यविरोधयोः। केशादेः परतोवृन्दे बले सखिसहाययोः। चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपार्(ायोः" इति हेमचन्द्रः। "असेः सरन्" इत्युज्जवलदत्तादिपाठस्तु प्रामादिकः, नित्स्वरापत्तेः। इष्यते तु प्रत्ययस्वरेणाऽक्षरशब्दस्य मध्योदात्तत्वम्। "ऋचो अक्षरे परमे व्योमन्" इत्यादिऋङ् मन्त्रेषु , "त्रीणि च शतानि षष्ठिश्चाक्षराणी"ति यजुषी च तथैव पाठात्। अत एवाऽश्नोतेर्वा सरोऽक्षरमिति द्वितीयाह्निकान्ते भाष्यकृतोक्तम्।

वसेश्च। वस निवासे, अस्मादपि सरः स्यात्। "सः स्याद्र्धदातुके" इति तत्त्वम्।

सपूर्वादिति। पाठान्तरम्। तच्च लक्ष्यविरोधादुपेक्ष्यम्।

कृधू। डुकृञ् करणे, धूञ् कम्पने, मदी हर्षे, एभ्यः सरः कत्स्यात्। "कृसरः स्या"दित्यादि हारावलीस्थम्। "धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे" इति मेदिनी। मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान्। असह्रपरसंपत्तौ कृपणे चाभिधेयव"दिति च। "मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु" इत्यमरः। "अथ मत्सरः()।असह्रपरसंपत्तौ मात्सर्ये कृपणे क्रुधी"ति वि()आः। वेदे तु मदी हर्षे इति योगार्थं पुरस्कृत्य प्रयुज्यते-- "हन्दुमिन्द्राय मत्सरम्"। "तं सिन्धवो मत्सरमिन्द्रियाणमि"त्यादि। मत्सरं हर्षहेतुमिति तद्भाष्यम्।

पतेः। पत्लृ गतावस्मात्सरः स्याद्रेफस्य लश्च।

तन्यृषि। तनु विस्तारे, ऋषी गतौ। अमरोक्तिमाह-- तसर इति। कित्त्वात् "अनुदात्तोपदेशे"त्यादिनाऽनुनासिकलोपः। ऋक्ष ऋत्विगिति। "ऋक्षरं वारिधारायामृक्षरस्त्वृत्विजि स्मृतः" इति मेदिनी। "अनृक्षरा ऋजवः सन्तु पन्थाःर" इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम्।

पीयुक्वणिभ्याम्। अण रण इति दण्डके क्वणिः पठ()ते स च शब्दार्थकः। आभ्यां कालन् स्याद्यथाक्रमं ह्यस्वः,संप्रसारणं च। "राजादनः प्रियालः स्या"दित्यमरः। "प्रियालः स्यात्पियादलव"दिति द्विरूपकोशः। बाहुलकारद्भञ्जेरपि कालन्। कित्त्वान्नलोपः।न्यङ्क्वादित्वात्कुत्वम्। "भगालं नरमस्तकम्"। मत्वर्थे इनिः। "चण्डिका()तो बगाली च लेलिहानो वृषध्वज" इत राजशेखरः।

कठिकुषि। कठ कृच्छ्रजीवने, कुष निष्कर्षे। "कुषाकुः कपिवह्न्यर्के ना परोत्तापिनि त्रिषु" इति मेदिनी। उज्ज्व्लदत्तस्तु "कटिकषिभ्या"मिति पठित्वा कषशिषेति दण्डकदातुमुपन्यस्य कषाकुरित्युदाजहार, तत्कोशविरुद्धम्। मेदिनीकोशे ह्रुपकारप्रक्रमे पाठात्।

सर्तेः। सृ गतावस्मात्काकुः स्याद्धातोर्दुगागमश्च। "सृदानुर्नाऽनिले चक्रे ज्वलने प्रतिसूर्यके" इति मेदिनी।

वृतेः। वूतु वर्तने।"वार्ताकुः प्रियवार्ताकी वृन्ताकोऽपि च दृश्यते" इति द्विरूपे वि()आः। "वार्ताको हिङ्गुली सिंही भाण्टाकी दुष्प्रधर्षणी"त्यमरः। "वार्ताकं पित्तलं किंचिदङ्गारपरिपाचित"मिति वैद्यशास्त्रम्। पर्देः। पर्द कुत्सिते शब्दे। अस्मात्काकुः स्यात्स च नित्। धातोः रेफस्य संप्रसारणमकारलोपश्च। वि()आकोशस्थमाह-- पृदाकुरिति। "पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमा"निति मेदिनी।

सृयु।सृ गतौ, यु मिश्रणे,वच परिभाषणे। "सरण्युस्तु पुमान् वारिवाहे स्यान्मातरि()आनी"निति मेदिनी। "सरण्युरस्य सूनुर()आः" इति मन्त्रस्य भाष्ये सरण्युः शीघ्रगामीति व्याख्यातम्। "यवागूरुष्णिकाश्राणा विलेपी तरलाच सा"इत्यमरः। "वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयव"दिति मेदिनी।

आनकः। शीङ् स्वप्ने, ञिभी भये। विभेत्यस्मादिति भयानको भयङ्करः।"भयानकः स्मृतो रसे राहौ भयङ्करे"इति मेदिनी।

आणको। लूञ् छेदने, धूञ् कम्पने, शिघि आघ्राणे, डुधाञ् धारणषोषणयोः। हारावलीस्थमाह-- शिङ्घाणमिति। "शिङ्घाणं काचपात्रे स्याल्लोहनासिकयोर्मले"इति वि()आः। "शिङ्घाणः फेनडिण्डीरो नक्ररेतश्च पिच्छिलः" इति विक्रमादित्यकोशः।

उल्मुक। एते निपात्यन्ते। निपातनप्रकारमेवाह-- उष दाहे इत्यादि। हारावलीस्थमाह-- उल्मुकमिति।"दर्विः कम्बिः खजाका च" इत्यमरः।

ह्यियः। ह्यी लज्जायामस्मात्कुक्प्रत्ययः स्यात्। ककारो गुणनिषेधार्थः।

हसि। हसे हसने, मृङ् प्राणत्यागे,गृ? निगरणे, इण् गतौ, वा गतिगन्धनयोः, अम गत्यादिषु,दमु उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम्। "हस्तः करे करिकरे सप्रकोष्टकरेऽपिच। ऋक्षे केशात्पपरो व्राते" इति मेदिनी। अत्रायमर्थः-- केशावाचकात्परो यो हस्तशब्दः ससमूहवाची। तथा च केशहस्तशब्दः केशसमूहशब्दपर्याय इति। मर्तो भूलोकस्तत्र भवो मत्र्यः। दिगादेराकृतिगणत्वाद्यत्। "गर्तस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे" इति मेदिनी। "एतः कर्बुर आगते। अन्तः स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु" इति च। "दन्तोऽद्रिकटके कुञ्जे दशने चौषधौ स्त्रियाम्" इति च मेदिनी। लोतमश्रुणि चोरिते" इति वि()आः। "क्तक्तवतू निष्ठा"इतिसूत्रे "लोतो मेष"इति कैयटः। "पोतः शिशौ वहित्रे च" इति वि()आमेदिन्यौ। धूर्त इति। धूर्त इति। "लोपा व्योर्वली"ति वलोपः, "राल्लोपः" इत्यनेन लोपस्तु क्ङितीत्यननुवृत्तिपक्षे बोध्यः। "हलि चे"ति दीर्घः। "धूर्ते तु खण्()डलवणे धत्तूरे ना शठे त्रिषु" इति मेदिनी। तूस्तमिति। तुस खण्डन इत्यस्मात्तन्।

नञ्या। आप्लृ व्याप्तौ। अस्मान्नञ्युपपदे तन्स्यादिडागमश्च। बाहुलकान्नञो नलोपाऽभावः।

तनि।तनु विस्तारे,मृङ् प्राणत्यागे, आभ्यां तन्प्रत्ययः स्यात्स च कित्। कित्त्वादनुनासिकलोपः। "ततं वीणादिकं वाद्य"मित्यमरः। "अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम्। क्लीबं वीणादिवाद्ये स्यात्पुंलिङ्गस्तु समीरणे" इति मेदिनी। "मृतं तु याचितेमृत्यौ क्लीबं मृत्युमति त्रिषु" इति च।

अञ्जि। अञ्जू व्यक्तम्रक्षणादौ, घृ क्षरणदीप्त्योः, षिञ् बन्धने,एभ्यः क्तः स्यात्। निष्ठासंज्ञात्वेतस्य न भवति,उणादीनमव्युत्पन्नत्वाद्बाहुलकाद्वा। अन्यथा "निष्ठा द्व्यजना"दित्याद्युदात्तत्वं स्यादिति "क्तक्तवतू निष्ठे" ति सूत्रे कैयटः। अक्तं-- परिच्छिन्नम्। "अक्तपरिमाणवाचक" इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात्। "अक्तं व्याप्ते च सङ्कुले इति वि()आ" इत्युज्वलदत्तेनोक्तम्, तच्चलिपिभ्रमप्रयुक्तम्। वि()आकोशे जले क्लीबं प्रदीप्ते त्वभिधेयवत्"। "सितमवसिते च बद्धे धवलेत्रिषु शर्करायां स्त्री" इति मेदिनी। बाहुलकात् ऋ गतावित्यस्मात् क्तः। ऋतमुञ्छशिले जले।सत्ये दीप्ते पूजिते स्या"दिति मेदिनी।

दुतनि। दु गतौ, तनु विस्तारे, आभ्यां क्तः स्याद्धातोर्दीर्घश्च। दूतः प्रेष्यः। गौरादित्वान्ङीष्। दूती।कथं तर्हि "तेन दूति। विदितं निषेदुषा" इति रघुरिति चेत्। अत्राहुः -- दूङ् परितापे इत्यस्मात् क्तिचि दूतिरित। "दूत्यांदूतिरपि स्मृता" इति द्विरूपकोशः। "तातोऽनुकम्प्ये जनके" इति वि()आमेदिन्यौ। बाहुलकात् शीङ् स्वप्ने इत्स्मादपि क्तः। शीता लाङ्गलपद्धतिः। "सीता लाङ्गलपद्धतिः। वैदेहीस्वर्गगङ्गासु" इति दन्त्यादौ मेदिनी। "सीता लाङ्गलरेखा स्याद्व्योमगङ्गा च जानकी"ति दन्त्यादौ रभसकोशाच्च।

जेः। जि जये, अस्मात् क्तप्रत्ययस्तस्योदात्तमुडागमः स्यात्। दीर्घ इत्यनुवृत्त्या धातोर्दीर्घश्च स्यात्। इदं सूत्रमनार्षमिति केचित्। अतएव वृत्त्यादिग्रन्थे पृषोदरादिषु जीमूतशब्द उदाह्मतः। "तीमूतोऽद्रौ मृतिकरे देवताडे पयोधरे" इति मेदिनी। "वेणी खरा गरी देवताडो जीमूतः" इत्यमरः। "जोमूतः स्याद्भृतकरे घने" इति वि()आः।

लोष्ट।लूञ् छेदने, पल गतौ,एतौ क्तान्तौ निपात्येते। "लोष्टानि लेष्टवः पुंसि" इत्यमरः। अत्र पुंसीत्युभयान्वयि। तेन पुंनपुंसकलिङ्गो लोष्टशब्दः। तथा च "स्थानेऽन्तरतमः" इति सूत्रे भाष्यं "लोष्टः क्षिप्तो बाहुवेगं गत्वे"त्यादि।अत एव "लेष्टुः शण्डेऽपि लोष्टः स्यात्" इति पुंलिङ्गकाण्डे बोपालितः। "पलितं शैलजेतापे केशपाके च कर्दमे" इति मेदिनी।

ह्मश्या। ह्मञ् हरणे,श्यैङ् गतौ। "हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यव"दिति मेदिनी। "शुक्लशुभ्रशुचि()ओतविशदश्येतपाण्डराः" इत्यमरः।

रुहेः। रुह बीजजन्मनि प्रादुर्भावे च। अस्मादितन्। "रोहितं कुङ्कुमे रक्तेऋजुशक्रशरासने। पुंसि स्यानमीनमृगयोर्भेदे रोहितकद्रुमे" इति मेदिनी। "लोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने। पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति" इति च।

पिशेः। पिश अवयवे। अयं दीपनायामपि। अस्मादितन्स्यात्स च कित्। "पिशितं मांसम्, मांस्यां स्त्री"ति मेदिनी। मांस्यां--जटामांस्याम्। तथा च "जटा च पिशिता पेसी"ति धन्वन्तरिः।

श्रुदक्षि। श्रु श्रवणे, दक्ष वृद्धौ, स्पृह ईप्सायाम्,गृहू ग्रहणे, चुरादावदन्तौ। "उद्यतरुआउचे भवसि श्रवाय्यः" इति मन्त्रे श्रवाय्यो = मन्त्रैः श्रवणीय इति वेदभाष्यम्। "दक्षाय्यो यो दम आस नित्यः" इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः। स्पृहयाय्यः। "अयामन्ते" णेरयादेशः। एवं-- गृहयाय्य इति। दिधिषाय्य इति। डुधाञ् धारणपोषणयोः। उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वं च, दधिषाय्यो घृतमिति व्याख्यात्। दशपादीवृत्तिकारस्तु धिषु शब्दे अस्य द्वित्वं, गुणाऽबावः, अत्वं चाऽभ्यासस्य निपात्यत इत्याह, प्रसादकारादयोऽप्येवमेवाहुस्तदेतत्सर्वं प्रामादिकम्। "मित्र इव यो दिधिषाय्योऽभूत्" इति वैदिकप्रयोगाद्दिधिषाय्य इत्येव सूत्रं युक्तिमिति प्रमाणिकाः।

वृञः। वृञ् वरणे। वरेण्यः = श्रेष्ठः।

स्तुवः। ष्टुञ् स्तुतौ। स्तुषेय्यं स्तोतव्यम्। पुरुवर्चसं = बहुरूपमिति वेदभाष्यम्। स्तुवः केय्य इति पठित्वा कित्वाद्गुणाऽभावे उवङि सति स्तुवेय्यः पुरन्दर इत्युदाहरन्नुज्वलदत्तस्तु उदाह्मतश्रुतितद्भाष्यादिविरोधादुपेक्ष्यः। तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकृदेव ज्यायानित्याहुः।

राजेः। राजृ दीप्तौ। क्षत्रियजातौ तु "राज()आराद्य"दिति यत्प्रत्यये राजन्य इत्यन्तस्वरितः।

शृ()रम्योः। शृ? हिंसायाम्, रम क्रीडायाम्। आभ्यामन्यः स्यात्।

अर्तेः। ऋ गतौ।अस्मादन्यः, स च नित्। "अटव्यरण्यं बिपिन"मित्यमरः।

पर्जन्यः। पृषु सेचने, षस्य जः। "पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः" इति मेदिनी।

वदेः। वद व्यक्तायां वाचि। अजयकोशस्थमाह--वदान्य इति।

अमिनक्षि। अम गत्यादिषु, नक्ष गतौ, नक्ष गतौ, यज देवपूजादौ, वध हिंसायाम्, पत्लृ गतौ। नक्षत्रमिति। "नभ्रण्नपा"दिति सूत्रे नञः प्रकृतिभावेन नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरमिति बोध्यम्। यजत्रमग्निहोत्रमिति व्याख्यातत्वात्। अमरकोशस्थमाह--पतत्रं चेति।

गडेः। गड सेचने, अस्मादत्रन्स्याद्गकारस्य ककारादेशश्च। "कलत्रं श्रोणिभार्ययोःर" इत्यमरः।

वृञः। वृञ् वरणे अस्मादत्रन् चित्स्यात्। चित्त्वादन्तोदात्तः। "नघ्री वध्री वरत्रा स्यात्" इत्यमरः। "वरत्रायां दार्वानह्रमानः" इत्यादौ चित्स्वरः स्पष्टः।

सुविदेः कत्रः। विद ज्ञाने। इह कत्रन्निति नितंकेचित्पठन्ति, तत्प्रामादिकम्। "बृहस्पतेः सुविदत्राणि राध्या"इत्यादौ नित्स्वराऽदर्शनात्। कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययस्वरस्यैव दर्शनाच्चेत्याहुः।

कृतेः। कृती छेदने, अस्मात्कत्रः स्याद्धातोर्नुमागमश्च। "धन्व च यत्कृन्तत्रं चे"ति कृनतत्रं कर्तनीयमरण्यमिति वेदभाष्यम्।

शृमृ। मृञ् भरणे, भङ् प्राणत्यागे, दृशिर् प्रेक्षणे,यज देवपूजादौ, परव पूरणे, डुपचष् पाके,अम गतौ, तमु काङ्क्षायाम्, णम प्रह्वत्वे शब्दे च, हर्य गतिकान्त्योः। दशपाद्यां तु भृदृशीङिति पठित्वा दृङ् आदरे द्रियते दरतः शेते शयतः इत्युदाह्मतम्। तन्न। "रुशन्तम()ग्न दर्शतं बृहतम्, "तरणिर्वि()आदर्शतःर" "दैव्यो दर्शतो रथः" इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात्। "भरतो नाट()शास्त्रे मूनौ नटे। रामानुजे च दौष्यन्तौ" इति मेदिनी। यजत ऋत्विगिति। उज्ज्वलदत्ताद्यनुरोधेनैवमुक्तम्। वेदभाष्ये तु "हिरण्यशृङ्गं यजतौ बृहन्त"मित्यादिषु यजतशब्दो यष्टव्यपरतया व्याख्यातः। "पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः।देवमुन्यन्तरे शैले"इति मेदिनी। हर्यतोऽ()आ इति। "परि त्यं हर्यतं हरिम्" ["आनर्यताय धृष्णवे"] इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम्।

पृषि। पृषु सेचने, रञ्ज रागे, आभ्यामतच् कित्स्यात्। "पृषन् मृगेपुमान् बिन्दौ न द्वयोः पृषतोऽपि ना। अनयोश्च त्रिषु ()ओतबिन्दुयुक्तेऽप्युभाविमौ" इति मेदिनी। "रजतं त्रिषु शुक्ले स्यात् क्लीबं हारेच दुर्वर्णे" इति च।

खलतिः। स्खल संचलने।

शीङ्शपि। शीह् स्वप्ने, शप आक्रोशे, रु शब्दे, गम्लृ गतौ, वञ्चु गतौ भ्वादिः, वञ्चु प्रलम्भने चुरादिः, जीव प्राणधारणे,अन प्राणने प्रपूर्वः। उज्ज्वलदत्तेनाऽत्र वञ्चिजीवीति पठ()ते। अन्यैस्तु वञ्चिस्थाने वन्दिः पठ()ते। वञ्चथवन्दथयोरन्यतरं वेदादावुपलभ्य बहुश्रुतैः पाठो निर्णेयः। वन्दथ इति। कर्मणि कर्तरि वा प्रत्ययः। प्रणथ इति। "अनितेः" इति णत्वम्। शमिदमिभ्यामिति। शम उपशमे,दमु उपशमे। "शमथः शान्तिमन्त्रिणोः" इति मेदिनी। "दमथस्तु पुमान् दण्डे दमे च परिकीर्तितः" इति च।

भृञः। डुभृञ् धारणपोषणयोः। अस्मादथः स्यात्सच चित्।

रुदि। रुदिर् अश्रुविमोचने,विद ज्ञाने, आभ्यामथः स्यात्स च ङित्। "विदथो योगिकृतिनोः" इति मेदिनी। अत्रोज्ज्वलदत्तो रुविदिभ्यां किदिति पठित्वा रौतीति रुवथः ()ओत्युदाजहार। दशपादीवृत्तिकारस्तु रुदिविदिभ्यां किदिति पपाठ। इह तु भाष्यानुरोधेन ङिदिति पठितम्। तथाहि "गाङ्कुटादि"सूत्रे "के पुनश्चङादयः? चङङ्()नजिङथङ्नङ्" इति भाष्यम्। किदिति पठतां तु अथङिति भाष्यं न सङ्गच्छेतेति दिक्।

उप। वस निवासे, अस्मादुपसर्गे अथः स्यात्। उज्ज्वलदत्तेन तु सोपसर्गाद्वसेरिति पठितम्, अन्यैस्तु आङि वसेरिति पठितम्।

अत्यवि। अत सातत्यगमने अव रक्षणादौ,चमु अदने,तमु काङ्क्षायाम्, णम प्रह्वत्वे शब्दे च, रभ राभ्स्ये,डुलभष् प्राप्तौ, णभ तुभ हिंसायाम्, भ्वादौ क्र्यादौ चायम्। तप सन्तापे, पत्लृ गतौ,पण व्यवहारे स्तुतौ च, पन च, मह पूजायाम्। गौरादित्वात् ङीष्। "अतसी स्यादुमा क्षुमा" इत्यमरः। "चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रिया"मिति मेदिनी। "पनसः कण्टकिफले कन्दके वानरान्तरे। स्त्रियां रोगप्रभेदे स्यात्" इति च।

वेञः। वेञ् तन्तुसन्ताने, अस्मादसच् स्यात्तस्य तुट्। दशपादीवृत्तौ तु "वियस्तुट् चे"ति पठित्वा वी गतिप्रजनकान्त्यादिष्विति धातुरुदाह्मतः।

वहि। वह प्रापणे, यु मिश्रणादौ, "अजगरे" शयुर्वाहस इत्युभौ" इत्यमरः। "वा तु क्लीबे दिवसवासरौ" इति च। यावस इति। असचो णित्त्वाद्वृद्धिः।

दिवः। दिवु क्रीडादौ।

कृ()शृ()। कृ? विक्षेपे, शृ? हिंसायाम्,शल गतौ, कल विलेखने,गर्ग शब्देष "करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते"इति मेदिनी। "मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः। "शरभस्तु पशोर्भिदि"। "करभो वानरभिदि" इति मेदिनी। "समौ पतङ्गशभौ" इत्यमररः। "कलभः करिपोतकः" इति च। "गर्दभः ()ओतकुमुदे गर्दभो गन्धभिद्यपि। रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः" इति मेदिनी।

ऋषि। ऋषी गतौ,वृषु सेचने, आभ्यां अभच् स्यात्स च कित्। "ऋषभस्त्वौषधान्तरे। स्वरभिद्वृषयोः कर्णरन्ध्रगर्दभपुच्छयोः। उत्तरस्थः स्मृतः श्रेष्ठे स्त्रीनराकारयोषिति। शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता" इति मेदिनी।

जृ()विशि।जृ? वयोहानौ,विश प्रवेशने। "वेशन्तः पल्वलं चाल्पसरःट इत्यमरः। बाहुलकादर्हतेरपि झच्। अर्हन्तः क्षपणको जिनः"इति विक्रमादित्यकोशः।

रुहि। रुह बीजजन्मनि प्रादुर्भावे च, टुनदि समृद्धौ, जीव प्राणधारणे,अन प्राणने प्रपूर्वः। एभ्य आशिषि झच्, स च षिद्भवति। प्राणन्त इति। "अनितेः" इति णत्वम्।

तृ()भू। तृ? ल्पवनतरणयोः,भू सत्तायाम्,वह प्रापणे वस निवासे, बासृ दीप्तौ, साध संसिद्धौ,गड सेचने, मडि भूषायाम्, उभौ ण्यन्तौ। जि जये, टुनदि समृद्धौ ण्यन्तः। नन्दयन्त इति। उज्ज्वलदत्तस्तु स्वयमेवानुवर्तितत्वात्।

हन्तेः। हन हिंसागत्योरस्मात् झच्()प्रत्ययः स्यात्तस्य मुडागमः, धातोर्हिरादेशश्च।

भन्दे। भदि कल्याणे सुखे च। अस्मात् झच् स्याद्धातोर्नकारलोपश्च।

ऋच्छेः। ऋच्छ गतौ। बाहुलकादिति। जर्ज चर्च झर्झ परिभाषणहिंसातर्जनेषु। परिभाषणभत्र्सनयोरिति तुदादौ। "जर्जरं शैवले शक्रध्वजे त्रिषु जरत्तरे। झर्झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे" इति च मेदिनी। बाहुलकादेव झस्य जादेशे जर्झर इत्युज्ज्वलदत्तः।

अर्तिकमि। ऋ गतौ, कमु कान्तौ,भ्रमु अनवस्थाने, चमु अदने, दिवु क्रीडादौ, वस निवासे, उभावपि ण्यन्तौ। "अररं छदकपाटयोः"इति मेदिनी। "कपटामररं तुल्ये" इत्यमरः। "भ्रमरः कामुके भृङ्गे" इति मेदिनी। "चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः"इति च। चमरोमृगभेदः। देवरः पत्युः कनिष्ठभ्राता। वासर इति। केचित सूत्रे वाशिभ्य इति तालव्यं पठित्वा वाशृ शब्द इत्यस्मादरप्रत्यये वाश्यत इतिवाशरः कोकिल इत्याहुः।

कुवः। कु शब्दे। अङ्गि।अगिर्गत्यर्थः,मदी हर्षे,मदि स्तुत्यादौ।"अङ्गार उल्मुके न स्त्री पुंलिङ्गस्तु महोसुते" इति मेदिनी। "मन्दारः स्यात्सुरद्रुमे। पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयोः" इति च। मदि स्तुत्यादावित्स्माद्बाहुलकादारुरपि। "पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः" इति शब्दार्णवः।

गडेः। गडि वदनैकदेशे,गड सेचने, अस्मादारन्प्रत्ययः स्यात्कडादेशश्च। "कडारः कपिले दासे"इति मेदिनी। "कडारः कपिलः पिङ्गः" इत्यमरः।

शृङ्गार। शृ? हिंसायाम्, डुभृञ् धारणपोषणयोः,एतौ निपात्येते। आभ्यामारन्नुम् गुग् ह्यस्वश्च। "शृङ्गारः सुरते नाट()ए रसे च गजमण्डने। नपुंसकं लवङ्गेऽपि नागसंभवचूर्णयोः"इति मेदिनी। "भृङ्गारी झिल्लिकायां स्यात्कनकालौ पुनः पुमान्" इति च।

कञ्जि। मृजू शुद्धौ, चित्वादारन्प्रत्ययः, अन्तोदात्तः। कञ्जारो जरठे सूर्ये विरञ्चौ वारणे मुनौ"इति वि()आमेदिन्यौ। "मार्जार ओतौ खट्वाङ्गे"इति च। "ओतुर्बिरडालो मार्जारः"इत्यमरः।

कमेः। कमु कान्तौ, अस्मादरन्कित्स्यात्। "कुमारः स्याच्छुके स्कन्दे युवराजेऽ()आवारके। बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने। कुमारी सैलतनयावनकाल्योर्नदीभिदि। सहापरजिताकन्याजम्बुद्वीपेषु च स्त्रिया"मिति मेदिनी। वि()आप्रकाशेतु "कुमारी रामतरणी"ति पाठः।रामतरणी लताविशेषः। सहेति प्रसिद्धः। " तरणो रामतरणी कर्णिका चारुकेसरा। सहा कुमारी गन्धाढ()आ" इतिधन्वन्तरिनिघण्टुः। "जम्बूद्वीपसहाकन्याः कुमार्योऽथा()आवारके। बालके कार्तिकेये च कुमारो भर्तृदारके" इति त्रिकाण्डशेषः।

तुषारा। एते निपात्यन्ते। तुष तुष्टौ आरन्। "तुषारस्तुहिं दीङ् क्षये, अस्मादारम्, चस्य नुडागमश्च।

सृ गतौ अस्मादपः स्याद्धातोः षुगागमश्च।

उषि। उष दाहे, कुट कौटिल्ये,दल विदारणे, कच बन्धने, खज मन्थे।

क्वणेः। क्वण शब्दे। अस्मात्कपन् धातुवकारस्य संप्रसारणं च। "कुणपः पूतिगन्धे शवेपि चे"ति मेदिनी। "कुणपः शवमस्त्रिया"मित्यमरः।

विटप। "विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे। विटाधिपे ना" इति मेदिनी। विशत्तेरिति।विश प्रवेशने। आदेः प इति। एतच्च उज्ज्वलदत्तरीत्योक्तम्। अ()नये तु सूत्रे विष्टपेति दन्त्यादौष्ठ()आदिमेव पठन्ति। युक्तं चैतत्। "अत्र ब्राध्नस्य विष्टपम्" इत्यादौ तथा दर्शनात्। अमरकोशेऽपि"विष्टपं भुनं जगत्" इति प्रचुरपाठाच्च। वलवल्ल संवरणे संचरणे च। "उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे" इति मेदिनी।

वृतेः। वृतु वर्तने।

कृतिभिदि। कृती छेदने, भिदिर् विदारणे, लतिः सौत्रो धातुः।

इष्यशि। इष इच्छायाम्, अशू व्याप्तौ,आभ्यां तकन् कित्स्यात्। इष्टकेति। "इष्टकेषीकामालाना"मिति निर्देशात् "प्रत्ययस्था" दिति नेत्त्वम्। केचित्तु प्रत्ययस्थादितीत्वमिह न भवति, अनित्यत्वात्। तज्ज्ञापकं तु "मृदस्तिकन्िति इकारोच्चारणित्याहुः।

इणस्तश। एतशा इति। "अत्वसन्तस्ये"ति दीर्घः। एतशसौ। एतशसः।

वीपति। पत्लृ गतौ।"पत्तनं पुटभेदन"मति पुरीपरर्यायेष्वमरः।

दृ()दलि। दृ? विदारणे, दलविकसने।

अर्तिगृ()। ऋ गतौ। इयर्तीति अर्भः शिशुः।संज्ञायां कनिअर्भख-।"गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके" इति मेदिनी।

इणः। इण् गतौ,अस्माद्भन् कित्स्यात्। "इभः स्तम्बेरमः पद्मी" इत्यमरः।

असि। असु क्षेपणे,षञ्ज सङ्गे। "कीकसं कुल्यमस्थि च" इत्यमरः,"सक्थि क्लीबे पुमानूरुः इति च।

प्लुषि। प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे।

अशेः। अशू व्याप्तौ, अस्मात् क्सिन्, नित्स्यात्। अक्षि नयनम्।

इष इच्छायाम्। "रसाल इक्षुः" इत्यमरः।

अवि। अव रक्षणादौ, तृ? प्लवनतरमयोः, स्तृ()ञाच्छादने,तत्रि कुटुम्बधारणे, चुरादिण्यन्तः। तरीरिति। "स्त्रियां नौस्तरणिस्तरिःर" इत्यमरः।

यापोः। या प्रापणे, पा पाने, आभ्यामीः कित्स्याद्दवित्वं च धातोः।

लक्षेः। लक्ष दर्शनाङ्कनयोश्चुरादिण्यन्तः। अस्मादीप्रत्ययः स्यात्तस्य मुडागमो णिलोपश्च। "लक्ष्मीः पद्मा विभूतिश्च। "कृदिकारा"दिति ङीषि लक्ष्मीत्यपि भवतीपि रक्षितः। "लक्ष्मीः संपत्तिशोभयोः। ऋद्ध्योषधौ च पद्माया"मिति मेदिनी। इत्युणादिषु तृतीयः पादः।

अथ चतुर्थः पादः।

माधातोरिति। मा माने, कित्त्वात् "आतो धातोः" इत्यालोपः। "वातप्रमीर्वातमृगः" इत्यमरः। अयं स्त्रीपुंसयोः अयमिति। "द्विचतुः षट्पदोरगाः"इत्यमरेण चतुष्पाद्वाचिनामुभयलिङ्गतोक्तेः, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्तेश्चेति भावः। तत्र "कृदिकारा"दिति पाक्षिकोऽपि ङीष् कैश्चिदिष्यते। न च ह्यस्वादेव "कृदिकारा" दिति ङीष् भवति न तु दीर्घादिति शङ्क्यं, वर्णनिर्देशे कारप्रत्ययस्य विधानेन दीर्घादपि "कृदिकारा"दिति ङीषः संभवात्। अत एव वातप्रमीश्रीलक्ष्मीति पक्षे ङ्यन्ताः सुसाधव इति रक्षितः। एतच्च दुर्घटग्रन्थे स्पष्टम्। "आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरिस्त्रिया"मिति द्विरुपकोशः। अत एव "आशीविषो विषधरः" इत्यमरकोश सङ्गच्छते। अश भोजन इत्यस्मात् "इणजादिभ्यः" इति इण् प्रत्यये उपधावृद्धौ "कृदिकारा"दिति ङीषः स्वीकारात्। "आशीमिव कलामिन्दोः" इति राजशेखरः। "आशीर्हिताशंसाऽहिदंष्ट्रयो"रिति सान्तेऽमरात्सान्तोऽप्याशीः शब्दोऽस्तीत्यन्यदेतत्।

ऋतनि। ऋ गतौ, तनु विस्तारे, अञ्जू व्यक्त्यादौ, वनु याचने, अञ्जू स एव, ऋ गतौ ण्यन्तः, मदी हर्षे, अत सातत्यगमने अगि गत्यर्थः, कु शब्दे, यु मिश्रमे, कृश तनूकरणे। प्रसङ्गादाह--अरत्निरिति। न रत्निः अरत्निरिति नञ्समासः। प्रसृताङ्गुलिः स = हस्तः अरत्निरित्यर्थः। दशपादीवृत्तौ तु कत्निजित्यत्र ककारमपठित्वा अर्तेरत्निचमकितं विधाय अरत्निः साधितः। उज्ज्वलदत्तानुसारेणाह-- वायू रात्रिश्चेति। तन्यतुः शब्दो मेघः अशनिश्चेत्यपि बोध्यम्। "आविस्माऽस्य तन्यतोरिव द्यौः" इति मन्त्रे "दिवश्चित्रं न तन्यतुः"मिति मन्त्रे च तन्यतुरशनिरिति वेदभाष्ये व्याख्यातत्वात्। "अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि चे"ति मेदिनी। स्थविरान्त्रमिति। "वनिष्ठोह्मदयादधि" इति मन्त्रस्य भाष्ये तथोक्तत्वात्। अञ्जिष्ठ इति। केचिदञ्जेरिष्णुचमिच्छनति तेषामञ्जिष्णुरुदाहरण्। अर्पिस इति। "अर्तिह्यी" त्यादिना पुक्। "णरेरनिटी" ति णिलोपः। मदेरिति। "मत्स्यो मीनेऽथ पुंभूम्नि देशे" इति मेदिनी। "अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु" इति च। "अङ्गुलिः करशाखायां कर्णिकायां गजस्य चे"ति च। कवसः सन्नाहः कङ्कटजातिश्च। अच इति"कवचो गर्दभाण्डे च संनाहे पर्पटेऽपि च" इति मेदिनी। योतेरिति। "दुरालभाकटुस्पर्शा यासो धन्वयवासकः" इति धन्वन्तरिनिघण्टुः। "कृशानुः पावकोऽनलः" इत्यमरः।

श्रः। शृ? हिंसायाम्। "शर्करा खण्डविकृतौ उपलाकर्परांऽशयोः। शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च" इति मेदिनी।

पुषः। पुष पुष्टौ, अस्मात्करन्स्यात्स च कित्। "पुष्करं खेऽम्बुपद्मयोः। तूर्यवक्रेखङ्गफले हस्तिहस्ताऽग्रकाण्डयोः। कुष्ठौषधिद्वीपतीर्थभेदयोश्च नपुंसकम्। ना रोगनागविहगनृपभेदेषु वारुणौ" इति मेदिनीं।

कलंश्च। पुष्यतेः कलन् स च कित्। "पुष्कलस्तु पूर्णे श्रेष्ठे" इति हेमचन्द्रः।

गमेः। गम्लृ गतौ। "भविष्यति गम्यादयः" इत्याशयेनाह-- गमिष्यतीति।

आगामीति इनि प्रत्ययस्य णित्त्वादुपधावृद्धिः। आगमिष्यतीत्यर्थः।#()

भुवश्च। भू सत्तायाम्। अस्मादिनिः स च णित्स्यात्। भविष्यतीति भावी।

प्रे स्थः। ष्टा गति निवृत्तौ, प्रपूर्वादस्मादिनिः स च णित्। णित्तवात् "आतो युक् " इति युक्। प्रस्थायी गन्तुकामः।

परमे। परमशब्दे उपपदे तिष्टतेरिनिः कित्स्यात्। कित्त्वादातो लोपः। "हलदन्ता"दित्यलुक्। "परमेष्टी पितामहः" इत्यमरः।

मन्थः। मन्थ विलोडने। मन्था इति। "पथिमथि" इत्यात्वम्। "इतोऽत्सर्वनामस्थाने"। "मन्था मन्थनदण्डे च वज्रे वातेऽपि च स्मृतः"।

पतः। पत्लृ गतावित्यस्मादिनिः स्थश्चान्तादेशः। पथे गतावित्यस्मात्पचाद्यचि अकारान्तोऽप्यस्ति। "वाटः पथश्च मार्गश्चे"ति सुभूतिचन्द्रः। "त्वचि त्वचः किरोऽपि स्यात्किरौ प्रोक्तः पथ पथि" इति द्विरुपेषु वि()आः। इह ऋभवो देवाः क्षयन्त्यस्मिन्निति विग्रहे "अन्येब्योऽपि दृश्यते" इति डः। "ऋभुक्षः स्वर्गवज्रयोः"इति वि()आः। ततो मत्वर्थीयेनिः। ऋभुक्षिन्निति नान्तं प्रातपदिकम्। "पथिमथी"त्यात्वे "इतोऽटदित्यत्वे च ऋभुक्षा इन्द्रः, ऋभुक्षाणौ ऋभुक्षाण इत्युज्ज्वलदत्तः। दशपाद्यां तु "अर्तेः भुक्षिनक्" इति सूत्रमुपन्यस्य तस्य ऋभुक्षिन्नित्युदाह्मतम्। "ऋभुक्षिणमिन्द्रमाहुव ऊतये" इति मन्त्रस्य वेदभाष्ये तत्सूत्रमुदाह्मतम्। अत्रायं विवेकः --- इनिप्रत्ययान्ता इति मते अन्तोदात्तत्वं न्याय्यं, प्रत्ययस्वरेण इनेरिकारस्योदात्तत्वात्। अवग्रहाऽभावो बाहुलकात्। द्वितीयमते त्ववग्रहाऽभावो न्याय्यः, परन्तु प्रत्ययस्वरेणोकारस्योदात्ततया भुक्षिनक्()प्रत्ययान्तस्य मध्योदात्तत्वे प्रसक्ते बाहुलकादन्तोदात्तः स्वीकर्तव्य इति।

खजेः। खज मन्थे।

बलाका।बल प्राणने, शलगतौ, पत्ल गतौ,एते आकप्रत्ययान्ता निपात्यन्ते। "बलाका बकपङ्किः स्याद्बलाका बिसकण्ठिका। बलाका कामुकी प्रोक्ता बलाकश्च बको मतः" इति वि()आशा()आतौ। "शलाकाऽञ्जनयष्टिका"। "पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपि च" इति वि()आः। "पताका वैजयन्त्यां च सौभाग्ये नाटकाङ्कयोः" इति मेदिनी।

पिनाका। एतेआकप्रत्ययान्ता निपात्यन्ते। पा रक्षणे, "पिनाकोऽस्त्री रुद्रचापे पांशुवर्पत्रिशूलयोः" इति मेदिनी। अमरोक्तिमाह क्लीबपुंसोरिति। किञ्च पिष्लृ संचूर्णने, षकारस्यणत्वं दातोर्यगागमः। "पिण्याकोऽस्त्री तिलकल्के हिङ्गुबाह्लीकसिह्लके" इति मेदिनी।

कषि। कष खषेति दण्डके हिंसार्थकः। दुष वैकृत्ये ण्यन्तः। "दोषो णौ" इत्युपधाया ऊकारः। अमरोक्तिमाह-- दूषिकेति। किञ्च अकृतेऽपि ईकनि दूषयतेः "अचः इः"इति इप्रत्यये दूषिः। "कृदिकारा"दिति ङीषि दूषी। उभाभ्यामपि स्वार्थे कनि दूषिका ह्यस्वमध्यैव। "केऽणः" इति ङीषोऽपि ह्यस्वादेशात्। "पिचण्डी दूषिका दूषी पिचाटं च दृशोर्मल"मिति विक्रमादित्यकोशः। "दूषिका तूलिकायां च मले स्याल्लोचनस्य चे"ति मेदिनी। "ह्मषीकं विषयीन्द्रिय" मित्यमर।

चङ्कणः। कणधातोर्यङ्लुकि प्रत्ययलक्षणन्यायेन "सन्यङोः" इति द्वित्वे "कुहोश्चुः" इत्यभ्यासस्य चुत्वे "नुगतोऽनुनासिकान्तस्य" इति नुकि चङ्कण्। ङसिङसोस्तु चङ्कणः। धातोरिति। चङ्कणित्यस्य।

शृ? पृ()।शृ? हिंसायाम्, पृ? पालनादौ, वृञ् वरणे, एब्य ईकन्, एषां द्विर्वचनमभ्यासस्य रुगागमश्च। शर्शरीक इत्यादि। उरदत्वे रपरत्वम्।

पर्फरीका। ईकन्नन्ता एते निपात्यन्ते। पर्फरादेश इति। एतच्चोज्ज्वलदत्तरीत्योक्तं, वस्तुतस्तु धातोर्द्वित्वमुकारस्याऽकारः, सलोपः, रुक् चाभ्यासस्येति दशपाद्यां यदुक्ततदेव न्याय्यम्। "चरेर्नुम् चे"त्युत्तरग्रन्थानुरोदेन "द्वे रुक् चे"त्याद्यनुवृत्तेन्र्याय्यत्वात्। किसलयमिति। "नैतोशव तुर्फरीपर्फरीकौट इति शत्रूणां विदरयितारौ,स्तोतृ()णां पालकौ, इष्टार्थस्य पूरयितारौ चेति व्याख्यातम्। दर्दरीकमिति। दृ? विदारणे, अस्मादीकन्धातोर्दर्दरादेशः। झर्झरीकमिति। झृ()ष् वयोहानो, अस्मादीकन्थातोर्झर्झरादेशः। वस्तुतस्तु दर्दरीक झर्झरीकावपि पर्फरीकवद्धातोद्र्वत्वं रुक् चाभ्यासस्येति व्याख्येयौ। उत्तरखण्डे ऋकारस्य गुणे रपरत्वम्। तित्तिडीक इति। तिम ष्टिम ष्टीम आद्र्रीबावे,मकारस्योकारः, अभ्यासस्य तुक् च। "तित्तिडी चिञ्चाऽम्लिका" इत्यमरे तु शब्दान्तरं बोध्यम्। तथा च "तित्तिडी त्वम्लिका चिञ्चा तित्तिडीका कपिप्रिया" इति वाचस्पतिः। "अम्लीका चाम्लीका चिञ्चा तित्तिडीका च तित्तिडा" इतिचन्द्रः। "अम्लीका चुकक्रिकाचुक्रा साम्ला शुक्राथ शुक्लिका।अम्लिका चिञ्चका चिञ्चा तित्तिडीका सुतिन्तडा"इति धन्वन्तरिनिघण्टुः। चरेरिति। चर गतिभक्षमयोरस्मादीकन् द्विर्वचमभ्यासस्य नुमागमश्च। "भ्रमरश्चञ्चरीकः। स्याद्रोलम्बो मधुसूदनः। इन्दिन्दिरः पुषपकीटो मधुद्रो मधुकेशटः" इति त्रिकाण्डशेषः। मर्मरीक इत्यादि। मृङ् प्राणत्यागे, डुकृञ् करणे, आभ्यामीकन् धातोर्द्वित्वम् अभ्यासस्य रुक्। "कर्कर्यालुर्गलन्तिका" इत्यमरः। पुण कर्मणि शुभे, णस्य डः, प्रत्ययस्य रुडागमश्च। "पुण्डरीकंसिताम्भोजे सितच्छत्रे न भेषजे। पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि चे"ति मेदिनी।

इषेः। ईष गतावस्मादीकन् ह्यस्वश्च।कित्त्वाद्गुमाऽभावः। ह्यस्वविदानसामथ्र्यादेव गुणाऽभावे सिद्धेऽप्युत्तरार्थं कित्तवमित्याहुः। "इषीकास्यादीषिकापि वानायुजवनायुजौ" इति द्विरुपकोशः।

ऋजेः। ऋज गतौ।

सर्तेः। सृ गतावस्मादीकन्कित्स्याद्धातोर्नुमागमश्च। "सृणिकास्यन्दिनी लाला" इत्यमरः।

मृडः कीकच्। मृड सुखने। मृ()डः कीकन्नितयुज्ज्वलदत्तादिपाठः प्रामादिकः। मृडीकशब्दस्य चित्स्वरेणान्तोदात्तत्वात्। "मृडीके अस्य सुमतौ स्याम" इत्यादौ चित्स्वरस्यैव दर्सनात्।

अलीकाद। "अलीकसप्रियेऽपि भाले वितये" इति हेमचन्द्रः। तथा चाऽभियुक्तैः प्रयुज्यते -- "ते दृष्टिमात्रपतिता अपि कस्य नाऽत्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च। नीचाः सदैव सविलासमलीकलम्ना ये कालत" कुटिलतां च न संत्यजन्ति" इति। इहाऽलीकलम्नाः = भाललम्नः, अप्रिये लम्ना इत्याद्यर्थो यथायोग्यं बोध्यः। "व्यलीकमप्रियाऽकार्यवैलक्ष्येष्वपि पीडने। ना नागरे" इति मेदिनी। वल संवरणे। "वलीकनीध्रे पटलप्रान्ते" इत्यमरः। वलतेर्मुगागमे वल्मीकन्।"वामलूरश्चनाकुश्चवल्मीकं पुनपुंसक"मित्यमरः। वहतेर्वद्धिस्च। वाहीको गोरस्वश्च।सुप्रपूरमवादिणस्तुट् च। सुप्रतीकः। शामय्तेः शमीक ऋषिः। एवमन्येऽप्यूह्रा इत्याशयेनाह--इत्यादीति।

शृ()पृ()। शृ? हिंसायाम्, पृ? पालनादौ , आभ्यामीषन् कित्स्यात्। "ऋत इद्धातोः" इति इत्व रपरत्वम्। शिरीषो वृक्षभेदः। "उदोष्ठ()पूर्वस्य" इत्युत्वम्। "पुरीषं गूथं वर्चस्कमस्त्री विष्टाविशौ स्त्रियाम्" इत्यमरः।

अर्जेः। अर्ज पर्ज अर्जने, अस्मादीषन् कित्स्यात्, धातोरृजादेशश्च। अमरोक्तिमाह-- ऋजीषमिति। किंच उद्धृतरसः। सोमलतायाः शेषोऽपि ऋजीषम्। एतच्च "ऋजीषिण" वृषणसश्चत श्रिये" "असत्यो पातु मघवाँऋजीषी" इत्यादिमन्त्रे भाष्ये स्पष्टम्।

अयमिति। ईषन्()प्रत्ययस्य अरुडागमश्चेत्यर्थः। वोपालितोक्तिमाह-- अम्बरीषमिति। "क्लीबेऽम्बरीषं भ्राष्ट्रो ना"इत्यमरः। "अम्बरीषो रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे। नरकस्य प्रभेदे च किशोरे भास्करेऽपि च। आम्रातकेऽनुपाते च" इति मेदिनी।

कृ()शृ()पृ()। कृ? विक्षेपे, शृ? हिंसायाम्, पृ? पालनपूरणयोः, कटे वर्षावरणयोः, इट किट कटी गतौ, चुरादौ पट पुटेति दण्डके भाषार्थः, शौटृ गर्वे। "वंशाङ्कुरे करीरोऽस्त्री वृक्षमिद्धद्वयोः पुमान्।करीका चीरिकायां च दन्तमूले च दन्तिना" मिति मेदिनी। शीर्यत इति शरीरम्। "शरीरं वर्ध्म विग्रहः" इत्यमरः। अद्र्धर्चादित्वाच्छरीर इति पुंलिङ्गोऽपि। परीरमिति। पूर्यतेऽनेनेति विग्रहः। बाहुलकात् हिडि गत्यनादरयोः। हिण्डते इतस्ततो गच्चतीति हिण्डीरः। "हिण्डीरोऽब्धिकफः फेनः" इत्यमरः। "डिण्डिरोऽपि च हिण्डीरः" इति द्विरुपकोशः। किर्मीरजम्बीरतूणीरादयोऽपि बाहुलकादेव बोध्याः। "किर्मीरो नागरङ्गेच कर्बुरे राक्षसान्तरे" इति मेदिनी।"जम्बीर। प्स्थपुष्पे स्यात्ततता दन्तशठद्रुमे" इति च।

वशेः। वशकान्तौ, अस्मादीरन्कित्स्यात्। कित्त्वात्संप्रसारणादि। उशीरं वीरणनूलमुशीरोऽपि। "मूलेऽस्योशीरमस्त्रियाम्। अभयं नलदं सेव्य"मित्यमरः।

कशेः। कश इति सौत्रो धातुः, अस्मादीरन् तस्य मुडागमश्च। पृषोदरादित्वात्काश्मीरः।

कृञः। डुकृञ् करणे अस्मादीरन्, धातोरन्त्यस्यौदादेशो रपरः।

घसेः। घस्लृ अदने। अस्मादीरन् कित्स्यात्। "गमहनेत्युपधालोपे कत्वं षत्वं च। "क्षीरं दुग्धे च नीरे च" इति वि()आः।

गभीर्। गम्लृ गतौ। अस्मादीरन् भकारोऽन्तादेशः। पक्षे नुमागमश्च निपात्यते।"निम्नं गभीरं गम्भीर" मित्यमरः।

विष। षोऽन्तकर्मणि, ओहाक् त्यागे, आभ्यां विपूर्वाभ्यानाप्रत्ययो निपात्यते।

पचः। डुपचष् पाके, अस्मादेलिमच् स्यात्। कर्तरि अयम्। कृत्यप्रत्ययेषु तु केलिमर् उपसङ्ख्यातः।

शीङः। शीङ् स्वप्ने। शेरतेऽनेनति शीघुर्मद्यविशेषः। "मैरेयमासवः शीधुः"इत्यमरः। अर्धर्चादिपाठात् क्लीबं च। "पुंनपुंसकयोर्दारुजीवातुस्थाणुशीधवः"इति त्रिकाण्डशेषः। "शीलं स्वभावे सद्वृते" इति मेदिनी। "जलनीली तु शेवालं शैवलः"इत्यमरः। "शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानय"मिति मेदिनी। शब्दार्णवोक्तिमाह--शैवालं शेवल इति।

मृकणि। मृङ् प्राणत्यागे, कण शब्दार्थः। ऊकश्च उकण् च ऊकोकणौ एतौ प्रत्ययौ यथाक्रमं भवतः। वल संवरणे।

"उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि" इति मेदिनी। वदेर्यङ्लुगन्तादूकः। "वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि" इत्यमरः। भल्लूक इति। भल्ल परिभाषणे इत्यस्मादूकः।

शमेः। शम उपशमे अस्मादूकः। धातोर्बुगागमश्च। शम्बूको गजकुम्भान्ते घोण्टे च शूद्रतापसे" इति मेदिनी। बाहुलकादुकप्रत्यये ह्यस्वमध्योऽपि। "जम्बूकं जम्बुकं प्राहुः शम्बुकमपि शम्बुक"मिति द्विरुपकोशः। जम्बूकबन्धूकादयोऽप्यत्रैव द्रष्टव्यः। जम्बूकः फेरवे नीचे पश्चिमाशापतावपि" इति मेदिनीवि()आप्रकाशौ। "बन्धूकं बन्धूकं बन्दुजीवे स्याद्बन्धूकः पीतसारके" इति च।

शलिमण्डि। शलगतौ, मडि भूषायां हर्षे च। "सौगन्धिकं तु कह्लार"मित्याद्युपक्रम्य् "सालूकमेषां कन्दः स्यात्" इत्यमरः। एषां च सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शालूकमित्यर्थः। मण्डते वर्षासमयमिति मण्डूको भेकः।

नियो मिः। णीञ् प्रापणे। नयति चक्रमिति नेमिश्चक्रावयवः। "नेमिर्ना तिनिशेकूपत्रिकाचक्रान्तयोः स्त्रिया"मिति मेदिनी। बाहुलकादन्यतोऽपि। या प्रापणे। "यामिः स्वसकूलस्त्रियोः" इत्यन्तस्थादौ रभसः। "जामिः स्वसृकुलस्त्रियोः"इति चवर्गतृतीयादावजयकोशः। "चवर्गादिरपि प्रोक्तो जाभिः स्वसृकुलस्त्रियोः" इति द्विरूपेषु वि()आः।

अर्तेरुच्च। ऋ गतावित्यस्मन्मिः, धातोरुकारादेशश्च। उचेति वक्तुमुचितम्,रपरत्वे "हलिचे"ति दीर्गसंभवात्। "ऊर्मिः स्त्रीपुंसयोर्वाच्यां प्रकाशे वेगभङ्गयोः। वस्त्रसंकोचरेखायां वेदनापीडयोरपि" ति मेदिनी।

भुवः। भवतेर्मिः कित्स्यात्। भवन्ति भूतान्यस्यामिति भूमिः। "भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रिया"मिति मेदिनी। "बूर्भूमिरचलाऽनन्ता" इत्यादिस्त्वमरः।

अश्नोतेः। अशू व्याप्तौ, अस्मान्मिः, धातो रशादेशश्च। "रश्मिः पुमान् दीधितौ स्यात्पक्षप्रग्रहयोरपी"ति मेदिनी।

वीज्या। वी गतौ, ज्या वयोहानौ,ज्वर रोगे। अमरोक्तिमाह-- वेणिः स्यादित्यादि। "कृदिकारा"दिति ङीष्। "वेणी केशस्य बन्धने। नद्यादेरन्तरे देवताडे" इति मेदिनी। "वेणी खरा गरी देवताडेजीमूत इत्यपि" इत्यमरः। "ज्यानिर्हानौ रुआवन्त्यां च" इति वि()आः। "ज्वरत्वरे" त्युपधाया वकारस्य च ऊठ्। जूर्णिः स्त्रीरोगः।

सृवृषि। सृगतौ, वृषु सेचने, आभ्यां निः कित्स्यात्। "अङ्कुशोऽस्त्री सृणिः स्त्रिया"मित्यमरः। "सृणिः स्याङ्कुशे पुमा"निति कोशान्तरम्। अत एव "आरक्षमग्नमवमत्य सृणिं शिताग्न" इति माघे पुंलिङ्गप्रयोगः। "वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डमेषयोः" इति वि()आः। "ऐन्द्रे वृष्णिं षोडशिनि तृतीय"मिति श्रुतौ वृष्णिं मेषमित्यर्थः।

अङ्गेः। अगिर्गत्यर्थः। "अग्निर्वै()आआनरेऽपि स्याचित्रकाख्यौषधौ पुमाटमिति मेदिनी।

वहि। वह प्रापणे, श्रिञ् सेवायाम्,श्रु श्रवणे,युमिश्रणे, द्रु गतौ, ग्लै म्लै हर्षक्षये,ओहाक् त्यागे, ञित्वरा संभ्रमे, एभ्यो निः प्रत्ययः स्यात्स च नित्। "वहिर्वै()आआनरेऽपि स्याचित्रकाख्यौषधौ पुमा"निति मेदिनी। श्रेणिः। पङ्क्तिः। "निः श्रेणिस्त्यधिरोहिणी"। श्रेणिः स्त्रीपुंसया। पङ्क्तौ समाने शिल्पिसहतौ" इति मेदिनी। श्रोणिः कटिप्रदेशः। "कटिः श्रोणिः कुकुद्योनी"त्यमरः। योनिर्भगम्। "योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे"इति मेदिनी। द्रोणिः सेचनौ। "कृदिकारा"दिति ङीषि द्रोणी। "द्रोणोऽस्त्रीयामाढके स्यादाढकादिचतुष्टये। पुमान् कृपीपत्तौ कृष्णकाके स्त्री नीवृदन्तरे" इति मेदिनी। ग्लानिर्दौर्बल्यम्। हानिरपचयः क्षयश्च। तूर्णिर्मानः।

घृणि।घृ सेचने, स्पश संस्पर्शने, पृषु सेचने, चर गतौ, डुभृञ् धारणपोषणयोः। निप्रत्ययो गुणाभावश्च निपात्यते। घृ()णिः पुनः। अंशुज्वालातरङ्गेषु" इति हेमचन्द्रः। "पृश्निरल्पतनौ" इत्यमरः। "पाष्णिःस्यादुन्मदस्त्रियाम्। स्त्रियां द्वयोः सैन्यपृष्ठे पादमग्रन्थ्यधरेऽपि चे"ति मेदिनी। भूर्णिरिति। "तक्वा न भूर्णिः" इति मन्त्रभाष्ये तु भूर्णिर्धारकः पोषको वेति व्याख्यातम्।

वृदृ। दृञ् वरणे, दृङ् आदरे। स्त्रियां "कृदिकारा"दिति ङीष्। दर्वी।

जृ()शृ()। जृ? वयोहानौ, शृ? हिंसायाम्, स्तृ()ञ् आच्छादने, जागृ निद्राक्षये। क्विनः कित्त्वात् "ऋत इद्धातोः" इति इत्वे रपरत्वे जीविरित्यादि।

दिवो। दिवु क्रीडादौ अस्मात् क्विन्। कित्त्वाद्गुणाऽभावः। "दीदिविर्धिशषणाऽन्नयोः" इति वि()आः। "दीदिविनां धिषणेऽन्नेतदस्त्रिया"मिति मेदिनी। धिषणो बृहस्पतिः। "दीदिविद्र्वादशकरश्चक्षुः सुरगुरुर्गुरुः" इति त्रिकाण्डशेषः। "दीदिविद्र्वादशाचिः स्याज्जीवः प्राक्फल्गुनीसुतः" इति हारावली। "ओदनोऽस्त्री सदीदिविः" इत्यमरः। अत्र "सदीदिविदीदिविसहित इति व्याख्यानं न्याय्यम्। अत्र स इति विशेषणाद्दीदिविः पुंलिङ्ग इति केषांचिद्व्याख्यान नादर्तव्यम्। स इति छेदने तु अस्त्रियामिति न लभ्येत। ततश्चान्ते" तदस्त्रिया"मिति पूर्वोक्तमेदिनीग्रन्थो विरुध्येतेति ध्येयम्। "गोपामृतस्य दीदिविम्" इति मन्त्रे तु द्योतमानमित्यर्थः।

कृवि घृष्वि। डुकृञ् करणे, वृषु सेचने,छो छेदने , ष्ठा गतिनिवृत्तौ, दिवु क्रिडादौ, एते क्विन्नन्ता निपात्यन्ते। घृष्विर्वराह इति। "उग्रस्य द्यूनः स्थविरस्य घृष्वेः" इति मन्त्रे तु घृष्वेः = कामानां वर्षकस्येत्यर्थ इति व्याख्यातम्, घृषु सेचने इति धात्वर्थानुगमात्। "छविः शोभारुचोर्योषित्" इति मेदिनी। "अथ चाषः किकीदिविः"इत्यमरः। विनिमय इति। "किकिदीविः किकीदिवौ" इति द्विरूपकोशः।

पातेः। पा रक्षणे डित्त्वाट्टिलोपः। "पतिर्धवे ना त्रिष्वीशे" इति मेदिनी।

शकेः। शक्लृ शक्तौ। "उच्चाराऽवस्करौ शमलं शकृतम्। गूथं पुरीषं वर्चस्कमत्री विष्ठाविशौ स्त्रिया" मित्यमरः।

अमेः। अम गतौ। "अथाऽमतिः पुंसि हिमदीधितिकालयोःर" इति मेदिनी। अमितिश्चामतिः काले" इतिद्विरुपेषु वि()आः।

वहि। वह प्रापणे,वस निवासे, ऋ गतौ। "वहतिः सचिवे गवि" इति वि()आः। "वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतन्" इति मेदिनी।

अञ्चेः। अञ्चु गतौ, अस्मादतिः स्यात्ककारश्चान्तादेशो विकल्पेन।

हन्तेः। दृन हिंसागत्योः। अमरोक्तिमाह-- प्रादेशनमित्यादि।

रमेः। रमेतरतिः स्यात्स च नित्। "रमतिर्नायके नाके पुंसि स्यात्" इति मेदिनी। नित्त्वमाद्युदात्तार्थम्। "रन्तिरसि रमतिरसि"।

सूङः। षूङ् प्राणिप्रसवे। कित्त्वाद्गुणाऽबावः। "दीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः"इत्यमरः। दशपाद्यां तु "सुञोरिन् दीर्घश्च" इति पाठः। तत्र रिनी नकारो नानुबन्धः, उत्तरसूत्रे क्रिन्? प्रत्ययारम्भात्। अनुबन्धत्वे हि लाघवादिहैव क्रिन्नुच्येत। तथा च सूरिणौ सूरिण इत्यादि रूपम्। अत एवाभिधानमालायां सूरीति नान्तमुदाह्मतमित्यभिधेयम्। दशपादीवृत्तिकारैस्तु नित्वं स्वीकृत्य सूरिरित्युदाह्मतं , तदेतेन प्रयुक्तम्। स्वरविरुद्धमपि "सदा पश्यन्ति सूरयः" "विसूरयो दधतो वि()आमायुः" इत्यादौ सूरिशब्दस्यान्तोदात्तत्वदर्शनात्।

अदि। अद भक्षणे, शद्लृ शातने, भू सत्तायाम्, शुभ शुम्भ शोभार्थे। "अद्रयो द्रुमशैलाऽर्काः"इत्यमरः। "भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि। नपुंसकं सुवर्णे च प्राज्येस्याद्वाच्यलिङ्गकः" इति मेदिनी।

वह्क्यादयश्च। वकि कौटल्ये, टुवप् बीजसन्ताने। निपातनात्संप्रसारणाऽभावः। अहिर्भाषार्थश्चुरादिण्र्यन्तः। अधि गतौ गत्यारम्भे च। ञिभी भये। तन्द्रिरिति। "कृदिकारा"दिति पक्षे ङीष्। "तन्द्री निद्राप्रमालयोः" इति मेदिनी। "तन्द्री तन्द्रिव तन्द्राया"मितिद्विरुपकोशः। "विभज्य नक्तंदिवमस्ततन्द्रिणा" इति भारविः। प्रत्ययस्य कित्त्वाद्गुणाऽभावमाशङ्क्याह--बहुलकादिति।

राशदि। रा दाने, शद्लृ शातने। "शत्रिर्नाम्भोधरे विष्णौ" इति मेदिनी। "शत्रिमग्र उपमां केतुमर्थः" इति मन्त्रस्य वेदभाष्ये तु उपमाम्- उपमानभूतं केतुं = प्रख्यातं , शत्रिम् = एतन्नामकं राजषिमिति व्याख्यातम्।

अदेः। अद भक्षणे। अब्राई भक्षकः, अत्रिर्मुनिभेदः। उज्ज्वलदत्तस्तु अदेस्त्रिन्निति पठित्वा अत्रिरित्युदाजहार। तन्न। त्रिचैवेष्टसिद्धौ प्रत्ययान्तरवैयथ्र्यात्। गोवद्र्धनस्तु अदेस्त्रिन्निचेति पठित्वा निदिति वचनान्नकारस्य नेत्संज्ञा, अब्राई अग्निणौ अग्निण इत्याह। तदपि न। नित्त्वे सत्याद्युदात्तत्वापत्तेः। न चेष्टापत्तिः। जहीन्या। १ अब्रिआणं पणिं"। [दूरे वा ये अन्ति वा केचिदब्रिआणः"।] "अग्ने हंसिन्या २ अत्रिणम्" इत्यादावन्तोदात्तस्य निर्विवादत्वात्। अतएव "न लुमताङ्गस्य" इति सूत्रे "अदेस्त्रिनिश्चे"त्येव कैयटोऽप्याहेति दिक्।

पतेः। पत्लृ गतौ। पतत्रिरिति। पक्षवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु नान्तः। पतव्री पतव्रिणौ पतव्रिण इत्यादि।

मृकणि। मृङ् प्राणत्यागे, कण शब्दार्थः। "कणीचिः कृपणे दीप्तौ ऋषिभेदे च दृश्यते" इति वि()आः। "मरोचिर्मुनिभेदे ना भगस्तावनपुंसक"मिति मेदिनी। "कणीचिः पुष्पितलतागुञ्जयोः शकटे स्त्रिया"मिति च।

()आयतेः। टुओ()इआ गतिवृद्ध्योः, अस्मादीचिप्रत्ययश्चित्स्यात्।

वेञः। वेञ् तन्तुसन्तानेऽस्मादीचिर्डित्स्यात्। "वीचिः स्वल्पे तरङ्गे स्यावकाशेसुखे द्वयोः" इति वि()आमेदिन्यौ।

ऋहनि। ऋ गतौ,हन हिंसागत्योः।

पुरः। कुष निष्कर्षे। कित्त्वाद्गुणाऽभावः। "पुरुषं पुरुषे साङ्ख्यज्ञे च पुंनागपादपे" इति वि()आमेदिन्यौ।

पृ()नहि। पृ? पालनपूरणयोः, णह बन्धने, कल शब्दसङ्ख्यानयोः। "परुषं कर्बुरे रुक्षे निष्ठुरोक्तौ च वाच्यवत्िति मेदिनी। "बहुषो राजविशेषे नागभिद्यपि" इति हेमचन्द्रः। उवचश्चित्त्वान्नहुषशब्द्सयान्तोदात्तत्वे प्राप्ते ग्रामादित्वाद्वृषादित्वाद्व। आद्युदात्तत्वमित्याहुः। एतच्च "देवा अकृण्वन्नहुषस्य वि()आ"मिति मन्त्रस्य भाष्ये स्पष्टम्। "कलुषं त्वाविलैनसोः" इति वि()आः।

पीयेः। "पीयुषममृतं सुधा" इत्यमरः। "पीयूषं सप्तदिवसावधि क्षीरे तथाऽमृते" इति मेदिनी। अमरोक्तिमाह-- पेयूष इत्यादि।

मस्जेः। टुमस्जो शुद्धौ, अस्मादूषन्स्यान्नुमागमश्च धातोः। "मिदचोऽन्त्यात्परः"। सस्य श्चुत्वेन शः। तस्य जश्त्वेन जः। तस्य "झरो झरी"ति वा लोपः। लोपाऽभावपक्षे जकारद्वयम्। मञ्जूषा काष्ठमयं द्रव्यम्। पेटक इति यावत्। "पिटकः पेटकः पेटा मञ्जूषा" इत्यमरः।

गडेः। गडि वदनैकदेशे। "गण्डूषो मुखपूरणः"["गण्डूषो मुखपर्तीभपुष्करप्रसृतोन्मिते" इति मेदिनी]।

अर्तेः। ऋ गतौ, उकारान्तोऽयं प्रत्ययो न तु सकारान्त इति स्फोरयति-- अररू अररव इत्यनेन। न चोकारान्तत्वे विवक्षितत्वात्। "कश्चिद्यावीरररु शूरमत्र्यम्" "अपाररुमदेवयजनो जहि" इत्यादिमन्त्रेषु तथा दर्शनात्। अत्र व्याचक्षते-- "मा नः शंसो अररुषःरट इति मन्त्रस्य बाष्येसान्तोऽयमिति माधवेनोक्तं, यत्तत्प्रौढिवादमात्रं, न तु वास्तवम्। अररुष इति पदस्य आद्युदात्तत्वापत्तिप्रसङ्गात्। तस्माद्रातेर्लिटः। क्वसुश्चेति क्वसोररिवानित्यनेन नञ्समासे ङस्यररुष इति व्याख्येयम्। ततश्च "तत्पुरुषे तुल्यार्थे" त्यादिना पूर्वपदप्रकृतिस्वरे सत्याद्युदात्तत्वं" सिध्यति। "गुरुद्वेषो अररुषे दधन्ति" इत्यत्र स्वयमेव रातेः। क्वसन्तस्य नञ्समास इत्यादि व्याख्यानात्। "यो नो अग्ने अररिवाँ अत्रायुः" इत्यादिमन्त्रान्तरसंवादाञ्चेति।

कुटः। कुट कौटिल्येऽस्मादरुः स्यात्सच कित्। चिन्त्यमिति। "गाङ्कुटादिभ्यःर" इति ङित्त्वेनैव गुणाऽभावुसिद्धेरिति भावः।

शकादि। शकिगत्यर्थ इति। शक्लृ शक्तावित्स्मादटन्नित्येके। "क्लीबेऽयः शकटोऽस्त्री स्यात्" इत्यमरः। "करटो कजगण्डे , कटेवर्षावरणयोः। "करम्बो मिश्रिते वान्तो, भान्तु दधिसक्तुषु" इति वि()आः। "कदम्बं निकुरम्बेस्यान्नीपसर्षपयोः पुमान्" इतिच।

कदेः। "कादम्बः स्यात्पुमान्पक्षिविशेषे सायकेऽपि चे"ति मेदिनी।

कलि। कल सङ्ख्याने, कर्द कुत्सिते शब्दे। "कलमः पुंसि लेखन्यां शालौ पाटचरेपि च" इति मेदिनी।

कुणिपुल्योः। पुल महत्वे।

कुपेः। कुप क्रोधेऽस्मात्किन्दच् स्यात्, वकारश्चान्तादेशो विकल्पेन। "तन्तुवायः कुविन्दः स्यात्" इत्यमरः। बाहुलकात् अल भूषणादौ। अलिन्दम्। "यस्यामलिन्देषु च चक्ररेव मुग्धाह्गनागोमयगोमुखानि" इति भावः।

नौ ष()ञ्जेः। षञ्ज सङ्गे। निपूर्वादस्मात् घयिन्स्यात्। "उपसर्गात्सुनोती"त्यादिना षत्वम्। "चजोरिति"कुत्वम्। "आभुरस्य निषङ्गथिः"। रथकूवर इत्यर्थः।

उद्यत्र्ते। ऋ गतावुत्पूर्वादस्मात् घथिन् स्यात्, स च चित्।

सर्तेः। सृ गतावस्माद्धथिन् णित्स्यात्। "नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः" इत्यमरः।

खर्जि। खर्ज मार्जने, पिञ्ज हिंसायाम्। खर्जादिभ्यः, पिञ्जादिभ्यश्च यथाक्रमं ऊरौउलचौ स्तः।"खर्जुरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः" इति मेदिनीहेमचन्द्रौ। कृपू सामर्थ्ये। बाहुलकात् "कृपो रो लः" इति लत्वाऽभावः। "अथ कर्पूरमस्त्रियाम्। घसारश्चन्द्रसंज्ञः सिताऽभो हिमवालुका" इत्यमरः। वल्ल संवरणे। वल्लूरम्। "उत्त्प्तं शुष्कमांसं स्यात्त्तद्वल्लूरं त्रिलिङ्गक"मित्यमरः। एवं शालूरादयो द्रष्टव्याः। "भेके मण्डूकवर्षाबूशालूरप्लवदर्दुराः"इत्यमरः। लङ्गेः। लगिर्गत्यर्थः। लाङ्गूलं पुच्छशेफसोः" इति मेदिनी। कुसूल इति। कुस श्लेषणे दन्त्यसकारवान्। "कुसूलं च कुसीदं च मध्यदन्त्यमुदाह्मत"मिति वि()आः। ताम्बूलादयोऽप्यत्र द्रष्टव्याः। तमु ग्लानौ, वुग् दीर्घत्वं च। "ताम्बूली नागवल्यां स्त्री क्रमुके तु नपुंसक"मिति मेदिनी। शृ? हिंसायाम्, धातोर्वृद्धर्दुगागमश्च। "शार्दूलो राक्षसान्तरे। व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः" इति मेदिनीवि()आप्रकाशौ। उत्तरस्थितः = उत्तरपदभूतः शार्दूलशब्दस्तु श्रेष्ठवाची। "राजशार्दूल" इति यथा। दु गतौ, कुङ् शब्दे, अनयोः कुक् च। "दुकूलं श्लक्ष्णवस्त्रे स्यात् क्षौमे चे"ति मेदिनी। "क#उकूलं शङ्कसङ्कीर्णे ()आश्रे ना तु तुषाऽनले" इति वि()आमेदिन्यौ। "शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना। अयं क्व च कुकूलाऽमिकर्कशो मदनानलः" इति प्रोयगश्च।

कुषः। कु शब्दे। कुचः = स्तनः। "कुचकूचौ स्तनौ मतौ"इति वि()आः। कूचीति। टित्त्वान्ङीप्।

समीणः। इण् गताविस्मात्सम्युपपदे चट् स्याद्दीर्घश्च धातोः।

सिवेः। षिवु तन्तुसन्तानेऽस्माचट् प्रत्ययः स्याट्टेकत्वं च। टित्त्वान्ङीप्। सूची तु सीवनद्रव्येऽप्याङ्गिकाभि नयान्तरे" इति मेदिनी।

शमेः। शम उपशमे। शम्बः स्यान्मुसलाऽग्रस्थलोहमण्डलके पव। शुभान्विते त्रिषु" इति वि()आमेदिन्यौ।

उल्वा। उल्वमिति। "गर्भाशयो जरायुः स्यादुल्यं च कललोऽस्त्रिया"मित्यमरः। शुच शोके। चस्य लत्वं, गुणाऽभावश्च प्राग्वत्। "शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ" इतिमेदिनीहेमचन्द्रौ। वी गतिप्रजनकान्त्यसनखादनेषु। अस्य मुमागमो ह्यस्वत्वं च। ववयोरभेदाद्विम्बम्। "विम्बस्तु प्रतिबिम्बे स्यान्मडले पुंनपुंसकम्। बिम्बिकायाः फले क्लीबं कृकलासे पुनः पुमान्" इति मेदिनी।

स्थः स्तः। ष्ठा गतिनिवृत्तौ। "स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च" इति वि()आः। "स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः" इति मेदिनी। "स्याद्गुच्छकस्तु स्तम्बकःर" इत्यमरः।

शाशपि। शो तनूकरणे, शप आक्रोशे। "शादो जम्बालशष्पयोः" इत्यमरः। "शष्पं बालतृणं घासः" इति च। "शादः स्यात्कर्दमे शष्पे" इति मेदिनी। शब्दो = निनादः।

अब्दादयः। एते दनन्ता निपात्यन्ते। अव रक्षणे। वस्य वः। "अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्" इति मेदिनी। कौतेः। कु शब्दे। "कुन्दौ माध्येऽस्त्री मुकुन्दभ्रमिनिद्यन्तरेषु ना" इति च मेदिनी।

वलिमलि। वल संवरणे "[संचरणे च],मल मल्ल धारणे, तनु विस्तारे। "वलयः कण्ठरोगे ना कङ्कणे पुंनपुंसक"मिति मेदिनी। "मलयः पर्वातन्तरे। शैलांशे देशाअरामे त्रिवृत्तायां तु योषिति " इति च। "आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रिया"मित्यमरः।

वृह्रोः। वृञ् वरणे,ह्मञ् हरणे, आभ्यां कयन् स्यात्, यथाक्रमं षुग्दुकावागमौ च भवतः। कयनः कित्त्वं त्विह गुणाऽभावर्थम्। ह्यियते विषयैरिति ह्मदयं मनः।

मिपीभ्याम्। डुमिञ् प्रक्षेपणे, पीङ् पाने। "मेरुः सुमेरुर्हेमाद्रिः" इत्यमरः। पीयते रसनिति पेरुः। पिबतेरिति। पा पाने। हट्टचन्द्रोक्तिमाह--संवत्सरवपुरित्यादि।

जत्र्वादयः। रुप्रत्यान्ता निपात्यन्ते।जनी प्रादुर्भावे। नकारस्य तकारः। जत्रुः स्कन्धसन्धिः। "सन्दी तस्यैव जत्रुणी" इत्यमरः। तस्य= पूर्वोक्तस्य स्कन्धस्य सन्दी इत्यर्थः। असु क्षेपणे, अशू व्याप्तौ सङ्घाते च। अरुआउ अश्रु च नयनजलम्। बाहुलकात् शीङो ह्यस्वत्वं गुगागमस्च। "शिग्रुर्ना शाकमात्रेऽपि शोभाञ्जनमहीरुहे" इति मेदिनी।

रुशाति।रु शब्दे, शद्लृ शातने ण्यन्तः। "कृष्णसाररुरुन्यङ्कुरकुङ्कुशम्बररौहिषाःर" इत्यमरः। रुरुर्दैत्ये मृगेऽपि च इति मेदिनी।

जनिदा। जनी प्रादुर्भावे, डुदाञ् दाने, च्युङ् गतौ, सृ गतौ, वृञ् वरणे, मदी हर्षे, षम ष्टम अवैकल्ये,णम प्रह्वत्वे शब्द च, डुमृञ् धारणपोषणयोः। एभ्यो नवभ्यो यथासङ्ख्यं नव स्युः। जनेरित्वन्। जनेरिडागमेनापि जनित्वेति रुपसिद्धाविकारोच्चारणमुत्तरार्थम्। च्यौत्न इति। त्नणो णित्त्वाद्वृद्धिः। सृणिरिति। क्निनः कित्त्वान्न गुणः। नित्त्वं तु आद्युदात्तार्थम्। "सृवृषिभ्यां कि"दिति निप्रत्यये त्वन्तोदात्तः साधितः। वृश इति। शकः कित्त्वान्न गुणः। मत्स्य इति। स्यप्रत्यये चर्त्वेन दस्य तः। अन्तोदात्तोऽयम्। "ऋतत्यजी"ति सूत्रे तु आद्युदात्तः साधितः। षण्ढ इति। बाहुलकाद्धात्वादेः षस्य सकारो न। प्रत्ययादेर्ढस्य तु प्रयोजनाऽभावान्नेत्संज्ञा। "शमेर्ढः" इति सूत्रे तु तालव्यादिः साधितः। "सायं सायो भवेत्कोशः कोषः षण्ढश्च शण्डवदि"ति द्विरूपकोशः। "षण्ढो वर्षवरः"इत्यमरः। "नटी नल्यौषधी स्त्री स्याच्छैलूषाऽशोकयोः पुमान्" इति मेदिनी। भरट इति। विभर्तेटच्। नट इति। नमतेर्डट्।

अन्येभ्योऽपि। इत्वन्नादयोऽनुवर्तन्ते। पेत्वमिति। पा पानेऽस्मादित्वन्। भृशमिति। भृञः शक्।

कुसेः। कुस संश्लेषणेऽस्मादुम्ब उम ईद इत एते प्रत्यया स्युः। "कुसुम्भं हेमनि महारजने ना कमण्डलौ" इति मेदिनी। "कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः" इति च। "कुसीदं जीवने वृद्ध्यां क्लीबं त्रिषु कुसीदके" इति च। इह सूत्रे तृतीयो ह्यस्वादिर्दीर्घादिश्च तन्त्रेणोपात्तः। "वृषाकप्यग्नी"ति सूत्रे ह्यस्वादिरेवेति वृत्तिकारहरदत्तादिग्रन्तोपष्टम्भेन निर्णीतम्। "पारलौकिककुसीदमसीद"दिति श्रीहर्षप्रयोगात्तु दीर्घादिरपि।

सानसि। सनोतेरिति। षणु दाने। वृञो नुक् चेति। वृञ् वरणेऽस्मादसिः। दशपाद्यां तु -- "सानसिधर्णसी"ति पठित्वा धृञो नुक् च। धर्णसिर्लोकपाल इति व्याख्यातम्। युक्तं चैतत्। "धर्णसिं भूरिधायस"मित्यादिमन्त्रानुगुणत्वात्। पर्णसिरिति। पृ? पालनपूरणयोरस्मादसिप्रत्ययो नुक् च। तण्डूला इति। उलच्प्रत्ययो नुमागमश्च धातोः। "त्रेधा तण्डुलान्विभजेत्"। इह चित्स्वरः। "तण्डुलः स्याद्विडङ्गे च धान्यादिनिकरे पुमा"निति मेदिनी। अङ्कुश इति। अयमपि चित्स्वरेणान्तोदात्तः। तथाच मन्त्रः "दीर्घ ह्रङ्कुशं यथा" इति "अङ्कुशोऽस्त्री सृणिः स्त्रिया" मित्यमरः। चषेराल इति। चष भक्षणे। प्रत्ययस्वरेणाद्युदात्तः। उज्ज्वलदत्तस्त्वालनात्। अमरोक्तिमाह-- चषाल इति। इल्वल इति। इल स्वप्नप्रेरणयोः। वलच्। गुणाऽभावः। "इल्वलस्तारका राजभेदे ना दैत्यमत्स्ययोःर" इति मेदिनी। "इल्वलास्तच्छिरोदेसे तारका निवसन्ति याः" इत्यमरः। पा पाने अस्माद्वलच्, लुगागमो ह्यस्वत्वं च। पिबन्त्यस्मिन्निति पल्वलमल्पसरः। "वेशन्तः पल्वलं चाल्पसरः" इत्यमरः। इकार इति। रपरत्वाऽभावो ण्यप्रत्ययश्चेति बोध्यम्। "धिष्ण्यं स्थाने गृहे भेऽग्नौ इत्यमरः। "धिष्ण्यं स्थानाग्निसद्मसु। ऋक्षे शक्तौ च" इति मेदिनी। "धिष्ण्यं स्थाने च ऋक्षे च धिष्ण्योऽग्नौ धिष्ण्यमालये" इति धरणि। शलेः। शल गतौ "शल्यं तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषुतोमरे। मदनद्रु()आआविधोर्ना" इति मेदिनी। मूशकि। मूङ् बन्धने, शक्लृ शक्तौ, अवि शब्दे। "मूलं शिफाऽ‌ऽद्ययोः।मूलं वित्तेऽन्तिके" इति मेदिनी। "शक्लः प्रियंवदेः" इति विशेष्यनिद्नेऽमरः। अमेरिति। अम रोगे चुराणित्यन्तः। बाहुलकादेवोपधाह्यस्वः। "अम्लो रसविशेषे स्यादम्ली चाङ्गेरिकोषधौ" इति मेदिनी। माछा। मा माने, छो छेदने, षस स्वप्ने। "माया स्याच्छाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे" इति मेदिनी। "छाया स्यादातपाऽभावे प्रतिबिम्बार्कयोषितोः। पालनोत्कोचयोः कान्तिच्छोभापङ्क्तिषु स्त्रिया"मिति वि()आमेदिन्यौ। "वृक्षादीनां फलं सस्य" मित्यमरः। सुनोतेरिति। षुञ् अभिषवे। "सद्यं वामे प्रतीपे चे"ति मेदिनी।

जनेः। जन जनने। यकः कित्त्वमुत्तरार्थम्। "जन्यं हट्टे परीवादे सङ्ग्रामे च नुपंसकम्। जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान्। त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः। "स्निग्धे" इति मेदिनी। आत्वपक्षे रुपमाह-- जायेति। "

अध्न्यादयश्च। अध्न्य इति। यकः कित्त्वात् "गमहने"त्युपधालोपे "हो हन्ते"रिति कुत्वेन हस्य घः। अडागममनुक्त्वा नञ्पूर्वाद्धन्तेर्यगित्यन्ये। अध्न्येति। स्त्रियां टाप्। "माहेयी सौरभेयी गौरुरुआआ माता च शृङ्गिणी। अर्जुन्यघ्न्या रोहिणी स्या"दित्यमरः। संपूर्वाद्धाञो यक् आतो लोपश्च। "संध्या पितृप्रसूद्यन्तरयोर्युगसन्धिषु" इति मेदिनी। "कन्या कुमारिकानार्योरोषधीराशिभेदयोः" इति वि()आमेदिन्यौ। बन्ध्येति। बन्ध बन्धने। "बन्द्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजस्त्रिया"मिति मेदिनी। कौतेर्यति डुक्। कुड()मित्युज्ज्वलदत्तः। "यतोऽनावः" इत्याद्युदात्तः। ड()क्प्रत्ययान्तोऽयमन्तोदात्त इत्यन्ये इति। "निवाते वातत्राणे" इति सूत्रे वृत्तिः। डित्त्वाट्टिलोपे सति कित्करणं व्यर्थं स्यादिति गुणप्रतिषेधार्थात्ककाराड्कारस्येत्त्वं नेति तत्रैव हरदत्तः। एवं स्थितेऽध्न्यादयो यगन्ता इति प्रायोवादः। स्नामदि। ष्णा शौचे। मदी हर्षे , पद गतौ, ऋ गतौ, पृ? पालनपूरणयोः, शक्लृ शक्तौ। "अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकःर" इति मेदिनी। "पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे। दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपी"ति च। ङीव्राविति। "वनो रचे" त्यनेन। अङ्गुलिरिति। एतच्च "आरोहतं दर्शतं शक्वरीर्ममे"त्यादिमन्त्रव्याख्यायां स्पष्टम्। "शक्वरी छन्दसो भेदे नदीमेखलयोरपी"ति मेदिनी।

शीङ्। शीङ् स्वप्ने, क्रुश आह्वाने रोदने च, रुह बीजजन्मनि प्रादुर्भावे च, जि जये, क्षि निवासगत्योः, सृ गतौ,धृञ् धारणे।

ध्याप्योः। ध्यै चिन्तायाम्, प्यैङ् वृद्धौ, आभ्यां क्वनिप्स्यात्संप्रसारणं च। धातोर्हल इति दीर्घः।

अदेः। अद भक्षणेऽस्मात्क्वनिप्, धकारश्चान्तादेशः। अध्वा मार्गः।

प्र ईर। ईर गतौ, शद्लृ शातने, आभ्यां प्रपूर्वाभ्यां क्वनिप्स्यात्तस्य तुडागमश्च। प्रेत्र्वरीति। स्त्रियीं "वनो र चे"ति ङीब्राऔ।

सर्वधातुभ्य इन्। डुपचष् पाके, तुडि तोडने, तोडनं दारणं हिंसन च , वल संवरणे, वट वेष्टने, यज देवपूजादौ, काशृ दीप्तौ, यती प्रयत्ने। "यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान्" इति मेदिनी। मल मल्ल धारणे, केलृ चलने भ्वादिः, केला विलासे कणड्वादिः, किल स्वैत्यक्रीडनयोः तुदादिः, कुट कौटिल्ये, हिल भावकरणे, बुध अवगमने,टुनदि समृद्धौ,कल शब्दसङ्ख्यानयोः। "गाङ्कुटादिभ्यः" इति ङित्त्वाद्गुणाऽभावमाशङ्क्याह-- बाहुलकादिति। "कोटिः स्त्री धनुषोऽग्नेऽश्रौ संख्याबेदप्रकर्षयोः" इति मेदिनी। "बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे" इति च। "नन्दिद्र्यूताङ्ग आनन्दे स्त्री नन्दिके()आरे पुमान्" इति च। इह इन्नित्येव सूत्रम्। "सर्वधातुभ्य" इति तु प्रक्षिप्तं व्यर्थं च। एवं "सर्वदातुभ्यष्ट्रन्निटत्यादावपि बोध्यमित्याहुः। अतएव दशपाद्यां "ष्ट्र" न्नित्येव पठितमिति दिक्।

ह्मपिषि।ह्मञ् हरणे, पिष्लृ संचूर्णने, रुह बीजजनमनि प्रादुर्भावेच, वृतु वर्तने। वर्तिर्दीपोपकरणम्। विद सत्तायाम्। विद्यते पुण्यमस्यामिति वेदिः। "वेदिः परिष्कृता भूमिः"। छिदिर् द्वैधीकरणे, कृ()त संशब्दने, हरतेः कीर्तयतेश्च "अच इः" इति प्राप्ते, इतरेषां तु "इगुपधा"दिति कप्रत्यये प्राप्ते वचनमिदम्। "यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांसुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु" इत्यमरः। "हरिश्चन्द्रार्कवाता()आशुकभेकयमाहिषु। कपौ सिंहे हरेऽर्जेऽशौ शक्रे लोकान्तरे पुमान्। वाच्यवत्पिङ्गहरितोः" इतिमेदिनी। "वर्तिर्भेषजनिर्माणे मुद्रायां स्यात्परिष्कृतभूतले" इति च। "कीर्तिः प्रसादयशसोर्विस्तारे कद्र्दमेऽपि चे"ति वि()आः।

इगुपधात्। कृष विलेखने, ऋषी गतौ,शुच शोके, लिप उपदेहे इत्यादेरिगुपधाद्धातोरिन्स्यात्स च कित्। केचित्तु इगुपधातिकंरिति "अग्निः पूर्वेभिरृषिभिः" "ऋषिर्विप्रः काव्येन"" शुचिर्विप्रः शुचिः कविः" इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनात्। न चैवम् "अक्षैर्मा दीव्यः कृषिमित्कृषस्वे"त्यादौ कृषिशब्दस्यान्तोदात्तता न सिध्येदिति वाच्यम्, "इग्लृष्यादिभ्यःर" इतीक्प्रत्यये सत्यन्तोदात्तत्वसिद्धेः। "ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानय"मिति मेदिनी। "शुचिग्र्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणी"ति च।

भ्रमेः। भ्रमु अनवस्थानेऽस्मादिन्स्यात्, सच कित्, संप्रसारणं च। "भृमिं चिद्यथा वसवः पुषन्ति" इति मन्त्रे भृमिं = भरणशीलं दरिदिं()र जनमिति वेदभाष्यम्।

क्रमि। क्रमु पादविक्षेपे, तमु काङ्क्षायाम्, शतिस्तम्भौ सौत्रौ, एभ्य इन्स्यात्स च कित्। एषामत इकारादेशश्च। क्रिमिः क्षुद्रजन्तुः। "कृमिर्ना किमिवत्कीटे लाक्षायां क्रिमिले खरे" इति वि()आमेदिन्यौ। "पारतं पारदं वारुआओ वासरः, क्रिमिवत्कृमिः" इति द्विरुपकोशः। तिमिरिति। "अस्ति मत्स्यस्तिमिर्नाम तता चास्ति तिमिङ्गिलः। तिमिङ्गिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति लक्ष्मणे"ति रामायणे सप्तमे काण्डे रामवाक्यम्। केचित्तु "तद्गिलोऽप्यस्ति राघवे"ति पठित्वा राघवं प्रति लक्ष्मणवाक्यमित्याहुः। "शितिः कृष्णे सिते भूर्जे" इति वि()आः। "शितिर्भूर्जे ना सिताऽसितयोस्त्रिषु" इति मेदिनी।

मनेः। मन ज्ञाने, अस्मादिन्स्यात्स च किदकारस्योकारदेशश्च स्यात्। मन्यते जानातीति मुनिः। मुनिः पुमान्वसिष्ठादौ वङ्गसेनतरौ जिने" इति मेदिनी।

वर्णेः। अस्मादिन्स्यात्स च कित्। ["बलिर्दैत्यप्रभेदे च करचामरदण्डयोः। उपहारे पुमान्स्त्री तु जरया श्लक्ष्णचर्मणि। गृहदारुप्रभेदे च जठरावयवेऽपि चे"ति मेदिनी]।

वसि। वस निवासे, डुवप् बीजसन्ताने, यज देवपूजादौ,राजृदीप्तौ, व्रज गतौ, षद्लृ विशरणादौ, हन हिंसागत्योः, वाशृ शब्दे, वद व्यक्तायां वाचि ण्यन्तः, वृञ् वरणे ण्यन्तः। वासिरिति दन्त्यसकारवान्। सूत्रेऽष्टमस्तु तालव्यशकारवान्। द्वयमपि छेदनसाधने प्रयुज्यते। "वास्यादीनामिव करणानां कर्तृव्यापार्यत्वनियमा"दिति वैशेषिकाः। "वास्यर्थमित्यत्र "स्कोः" इतिसलोपः प्राप्नोती"ति भाष्यम्। वापिरुदकाधारः। वापी प्रसिद्धा। "राजिः स्त्री पङ्क्तिरेखयोः " इति मेदिनी। इह वादीति ण्यन्तनिर्देशेऽपि बाहुलकादण्यन्तादपि इञ्, तथा च भूवादिसूत्रे वदन्तीति वादयो वाचका इति न्यासकारादयः। "वारिः स्मृता सरस्वत्यां वारि ह्यीबेरनीरयोः। वारी घटीभबन्ध्नयोः"इति वि()आः। ह्मञ् हरणेऽस्मादिञ्। "हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम्" इति मेदिनी।

नहः। णह बन्धनेऽस्मादिञ् स्याद्भवश्चान्तादेशः। स्त्रियामिति। लिङ्गानुशासने स्त्रियामित्यधिकारे "नाबिरक्षत्रिये" इति सूत्रितत्वादिति भावः। पुंस्यपीति। तथा च मेदिनी-- "नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्। द्वयोः प्राणिप्रतीके स्यात्स्त्रियां कस्तूरिकामदे" इति। भारविश्च पुंसि प्रायुङ्क्त--"समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीविनाभिभिः" इति।

कृषेः। कृष विलेखनेऽस्मादिञ्, वृद्धिश्च। "इको गुणवृद्धी" इतीकः स्थाने एव वृद्धिरित्युदाहरति--कार्षिरिति। भाषायां तु कृषिरित्येव।

श्रः। शृ? हिंसायामस्माच्छकुनौ वाच्ये इञ्स्यात्। शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे। युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि चे"ति मेदिनी। कपिलकादित्वाल्लत्वम्। "शालिस्तु कलभादौ चगन्धमार्जारके पुमान्"दिति मेदिनी।

कृञः। करोतेरञ्स्यादुदीचां मते कारुषु वाच्येषु। "कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनी"ति मेदिनी।

जनि। जनी प्रादुर्भावे, घस्लृ अदने, आभ्यामिण्। "जनिवध्योश्चे"ति वृद्धिप्रतिषेधः। जनिरिति स्त्रीलिङ्गम्। "कृदिकारा"दिति पक्षे ङीष्। "जनी सीमन्तिनीवद्वोरुत्पत्तावौषधीभिदि" इति मेदिनी।

अजि। अज गतिक्षेपणयोः, अत सातत्यगमने।बाहुलकादजेर्वोभावो न।

पादे च। पादे चोपपदे अज्यतिभ्यामिण् स्यात्। "पादस्य पदाज्यातिगोपहतेषु" इति पदादेशः। पदाजिः पादचारी। "पदातिपत्तिपदगपदातिकपदाजयः। पद्गश्च पदिकश्च" इत्यमरः।

अशिपणाय्योः। अशिश्च पणायिश्चाऽसिपणायी,तयोरिति विग्रहः। अशू व्याप्तौ,पण व्यवहारे आयप्रत्ययान्तः, आभ्यामिण् स्यादनयोर्यथाक्रमं रुडायप्रत्ययलुकौ च भवतः। "राशिर्मेषादिपुञ्जयोः"इति मेदिनी।

"वातेः। वा गतिगन्धनयोरस्मादिण् स्यात्। डित्त्वाट्टिलोपः।

प्रे हर। प्रपूर्वाद्धरतेः कूपे वाच्ये इण्। "पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा " इत्यमरः।

नौ व्यो। व्येञ् संवरणे। "स्त्रीकटीवरुआबन्धेऽपि नीवी परिपणेऽपि च" इत्यमरः। परिपणो = मूलधनम्।

समाने। ख्या प्रकथने। इञ् स्यादिति। यत्तूज्ज्वलदत्तेनोक्तमिञ् स्यात्स चोदात्त इति। "नौ व्यः"इति पूर्वसूत्रे उक्तम्-- "इञत्रानुवर्तते न त्विण्ुत्तरसूत्रे उदात्तवचनाज्ज्ञापका"दिति। तदपि न। "स इञ् उदात्त" इति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रं कृतं, तदपि न, सभावविधायकस्याऽभावात्। यदपि स्वरमञ्जरीकारादिभिरुक्तं "समानस्य च्छन्दसी" ति सूत्रेण सभाव इति, तदपि न,लोके सखिशब्दस्याऽसाधुत्वापत्तेः। अपि च "सखासखायमब्रावीत्" ["सखा सख्ये अपचन्"] "सखायस्त्वा ववृमहे"। "सखा सखिभ्य ईड()ः" इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम्। एवं च इञुदात्त इत्युज्जवलदत्तादिव्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेवेति दिक्।

ङि। श्रिञ्, सेवायाम्, हन हिंसागत्योः। अमरोक्तिमाह-- स्त्रिय इति। एवं च "सुप्राप्तसु()ओ"ति सूत्रे चतुरश्चेति तालव्यपाठः सङ्गच्छत एव। तत्सूत्रे केषाञ्चिद्दन्त्यपाठस्तु एतत्सूत्राऽपर्यालोचनामूलक एवेत्यबधेयम्। नन्वेवं चतुररुआमितिदन्त्यप्रयोगस्तु कथं निर्वाह इति चेदत्राहुः-- अकारान्तेन दन्त्यगर्भिणाऽरुआशब्देन विग्रहे तत्प्रयोगः साधीयानन्। न च तादृशे शब्दे विप्रतिपत्तव्यम्, "अरुआः कोणे कचे पुंसि क्लीबमश्रुण शोणिते" इति मेदिनीकोशादिति। "अहिर्वत्राऽसुरे सर्पे" इति मेदिनी।

अच इः। अजन्ताद्धातोरिः स्यात्। रु शब्दे, पूञ् पवने, पविर्वज्रम्। तृ? प्लवनतरणयोः। तरिर्वरुआआदिस्थापनभाण्डम्। "स्त्रियां नौस्तणिस्तरिः" इत्यमरः। कु शब्दे। "कविर्वाल्मीकिशुक्रयोः।सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति"इति मेदिनी। ऋ गतौ। अरिः शत्रुः। कपिलकादित्वाद्वैकल्पिकं लत्वम्। अलिभ्र्रमरः।

खनि। खनु अवदारणे।कष खषेति दण्डके हिंसार्थकः। अज गतिक्षेपणयोः, असु क्षेपणे,वस आच्छादने, वन षण संभक्तौ, वनु याचने, षणु दाने। ध्वन शब्दे, ग्रन्थ बन्धने उभौ चुरादी। चल कम्पने, एभ्य इः स्यात्। "खनिः स्त्रियामाकरः स्यात्" इत्यमरः। ण्यन्तात् "अच इः" इति इप्रत्यये खानिरपि। "कनिरेव मता खानिः" इति द्विरूपकोशः। "ग्रन्थिस्तु ग्रन्थिपर्णे ना बन्धे रुग्भेदपर्वणोः" इति मेदिनी। "ग्रन्थिर्ना पर्वपरुषी" इत्यमरः। वनिरग्निरिति। वनु याचने इत्यस्मादिप्रत्यये वनिर्याच्ञा इत्याहुः। चलिः पशुरिति। "चरिभ्यश्चे"ति पाठान्तरम्। चर गतौ, चरतिर्भक्षणेऽपि। चरिः पशुः।

वृतेः। वृतु वर्तनेऽस्मादिः स्यात्। बाहुलकाल्लोकेऽपि--- "साज्यं च वर्तिसंयुक्त"मिति प्रयोगः। "वर्तिर्भेषजनिर्माणे नयनाञ्जलनलेखयोः। गात्रानुलेपननीदीपदशादीपेषु योषिति" इति मेदिनी।

भुजेः। भुज पालनाभ्यवहारयोरस्मादिः स्यात्स च कित्। भुजिरग्निः।

कृ()गृ()शृ()। कृ? विक्षेपे, गृ? निगरणे, शृ? हिंसायाम्, पृ? पालनपूरणयोः, कुट कौटिल्ये, भिदिर् विदारणे, छिदिर् द्वैधीकरणे। "वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः"इत्यमरः। "इगुपधज्ञाप्रीकिरः" इति कप्रत्यये किर इत्यकारान्तोऽपि। "त्वचिः त्वचः, किरोऽपि स्यात्किरौ प्रोक्तः, पथ पथि" इति द्विरूपकोशः। "गिरिर्ना नेत्ररुग्भिदि। अद्रौ गिरिजकेयोषिद्गीर्णौ पूज्ये पुनरिउआषु" इति मेदिनी। कुटरिति। ङीषि तु कुटी। "कुटीशमीशुण्डाभ्यो रः"। कुटीरः। "कुटिः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे। कुटी स्यात्कुम्भदास्यां च सुरायां चित्रगुच्छके" इति मेदिनी।

कुडि। कुडि दाहे, कपि चलने, आभ्यामिः कित्स्याद्धातोर्नलोपश्च। "कपिर्ना सिंहके शाखामृगे च मधुसूदने" इति च।

सर्वधातुभ्यः। डुकृञ् करणे, चर गतौ, चरतिर्भक्षणेऽपि, जन जनने, भस भत्र्सनदीप्त्योः, शृ? हिंसायाम्, शर्म सुखे, ष्ठा गतिनिवृत्तौ,छद अपवारणे चुरादिः, त्रैङ् पालने। सुष्ठु त्रायते इति सुत्रामा इन्द्रः। "कर्म व्याप्ये क्रियायां च पुंनपुंनसकयोर्मतम्" इति रुद्रः। "चर्म कृत्तौ च फलके" इति मेदिनी।

बृंहेः। बृहि वद्धावस्मान्मनिन्, नुमो नकारस्याकारे ऋकारस्य यणादेशः। "ब्राहृ तत्त्वं तपो वेदे न द्वयोः पुंसि वेधसि। ऋत्विग्योगभिदोर्विप्रे" इति मेदिनी।

अशि। अशू व्याप्तौ सङ्घाते च, शक्लृ शक्तौ। शक्मा इन्द्रः। छन्दसीत्यस्य शकिना सम्बन्धो न त्वशिना। अतएव "अश्मानमारोपयतः स्मरारेः" इति प्रयोगः।

ह्मभृ। ह्मञ् हरणे डुभृञ् धारणपोषणयोः, धृ धारणे,सृ गतो, स्तृञ् आच्छादने, शृ? हिंसायाम्। शरिमेति। एतच्चोज्ज्वलदत्तरीत्योक्तम्। दशपाद्यां तु शृ()णातिर्न पठ()ते, तत्स्थाने सृधातुं प्रक्षिप्य प्रत्ययं च दीर्घादिं नितं च कृत्वा, स्तृसृभ्यामीमन्निति पठ()ते, छन्दोग्रहणं चानुवर्तिनम्। युक्तं चैतत्। "पिपृतां नो भरीमभिः"। "वातस्य सर्गे अभवत्सरीमणि। "स्तर्णं बर्हिः सुष्टरीमा जुषाणा" "यस्मामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिः" इत्यादिमन्त्राणां, तद्भाष्यस्य चानुगुणत्वात्। उक्तप्रयोगाणां भाषायामदर्शनेन च्छन्दोऽनुवृत्तेन्र्याय्यत्वाच्च। अतएव "वेञः सर्वत्रे"ति सूत्रे सर्वत्रग्रहणं करिष्यति।

जनि। जन जनने, मृङ् प्राणत्यागे।

वेञः। वेञ् तन्तुसन्ताने।

निपात्यन्त इति। "मनिनन्ता" इति शेषः। म्रा अभ्यासे। मलोपो, नाभावो वा। नाम = संज्ञा। षिञ् बन्धने। "सीमसीमे स्त्रिया मुभे" इत्यमरः। व्येञ् संवरणे, रु शब्दे। रोम गात्रकेशः। लूञ् छेदने। लोम स एव। पा पाने। पुगागमः। ध्यै चिन्तायाम्। बाहुलकाणयोः। "धाम देहे गृहे रश्मौ स्ताने जन्मप्रभावयोः" इति मेदिनी।

मथुने। शृ? हिंसायाम्। सुष्ठु शृणाति इति सुशर्मा राजविशेषः। कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदम्। मनिनि तु मध्योदात्तं स्यात्।

साति। षोऽन्तकर्मणि, अत सातत्यगमने, आभ्यां यथासंख्यमेतौ स्तः। स्यति दुःखयति दुरध्येयत्वात्साम। "साम क्लीबमपायस्य भेदे वेदान्तरेऽपि च" इति मेदिनी। "आत्मा पुंसि स्वभावे स्यात्प्रयत्नमनसोरपि। धृतावपि मनीषायां शरीरब्राहृणोरपि" इति च।

हनि। हन हिंसागत्योः, मश शब्दे रोषकृते च। "मक्षिका भम्भराली स्यात्" इति हारावली।

कोररन्। कु शब्दे। कवरः-- पावकः। बवयोरैक्यात्कबरी केशविन्यास-। "जानपदे"ति ङीष्।अन्यत्र कबरा।

गिरः। गृ? निगरणे। केचित्तु सूत्रमिदं परित्यज्य गरुता डयत इति विगृह्र डीङो डप्रत्यये पृषोदरादित्वाद्गरुतस्तकारलोपे गरुडशब्दं क्लेशेन व्युत्पादयन्ति।

इन्देः। इदि परमै()आर्ये।उज्ज्वलदत्तस्तु कमिन्निति नितं पपाठ, तच्चिन्त्यम्। "इदं त्यत्पात्रमिन्द्रपानम्"। "इदं ते सोम्यं मधु" इत्यादौ नित्स्वराऽभावात्। दशपाद्यां तु "इणो दमक्" इति सूत्रितम्। इदमिति। सर्वनामशब्दोऽयं संनिहितपरामर्शी।

कायतेः। कै गै शब्दे। प्रयोजनाऽभावादेव मकारस्येत्संज्ञाविरहे सिद्धे डिमेरिकार उच्चारणार्थः। डकारस्तु टिलोपाऽर्थः। दशपाद्यां तु मान्तमेव डिमिति सूत्रितम्। किमिति सर्वनाम।

सर्वधातुभ्यः। दशपाद्यां तु अर्थात्सर्वधातुभ्यो भविष्यतीत्याशयेन "ष्ट्र" न्नित्येव सूचितम्()। अतएवाधिकं प्रक्षिप्तमित्याहुः। वस निवासे, असु क्षेपणे, शसु हिंसायाम्, छद अपवारणे ण्यन्तः। "अस्त्रं प्रहरणे चापे करवाले नपुंसक"मिति मेदिनी। पत्लृ गतौ।"पत्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः" इति मेदिनी। पा पाने। पात्रम्। षित्वान् ङीष्। "पात्राऽमत्रे त्रिषु क्लीबं रुआउवादौ राजमन्त्रिणि। तीरद्वयान्तरे योग्ये"इति मेदिनी। दंश दशने। व्रश्चादिना षत्वे ष्टुत्वं। षितां ङीषोऽनित्यत्वाट्टाप्। दंष्ट्रा।

भ्रस्जि। भ्रस्ज पाके, गम्लृ गतौ, णम प्रह्वत्वे शब्देच, हन हिंसागत्योः, विश प्रवेशने,अशू व्याप्तौ,एभ्यः ष्ट्रन् स्यादेषां वृद्धिश्च। भ्राष्ट्र इति। संयोगादिलोपः। "व्रश्चे"ति षत्वे ष्टुत्वम्। "क्लीबेऽम्बरीषं भ्राष्ट्रो ना" इत्यमरः।वैष्टंर = विष्टपम्।

दिवेः। दिवु क्रिडाद, अस्मात् ष्ट्रन् स्यात्। द्युदादेशो वृद्धिश्च धातोः।

उषि। उष दाहे, खनु अवदारणे, आभ्यां ष्ट्रन् कित्स्यात्। उष्ट्रः क्रमेलकः। "उष्ट्रे क्रमेलकमयमहाङ्गाः"इत्यमरः।

सिवि। षिवुतन्तुसन्ताने,मुच्लृ मोक्षणे,आभ्यां ष्ट्रन्कित्स्यात्,टेरूकारादेशश्च। सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्यामेरचा रूपसिद्धेराद्युत्तार्थमिदं सूत्रम्। नच धञा तत्सिद्धिः "एर"जित्यस्य घञो बाधकत्वात्। "सूत्रंतुसूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः"इति वि()आः।

अमि।अमगतिशब्दसंभक्तिषु,चिञ् चयने,ञिमिदा स्नेहने,शसु हिंसायाम्। आन्त्रमिति। "अनुनासिकस्ये"ति दीर्घः। "श्रोणिलम्बिपुरुषाऽ‌ऽन्त्रमेखला"मिति कालिदासः। "आख्याश्चर्यश्चित्र"मित्यमरः। "मित्रं सुह्मदि न द्वयोः। सूर्ये पुंसि"इति मेदिनी। "शस्त्रं लोहाऽस्त्रयोः क्लीबं क्षुरिकायां तु योषिति" इति च प्रत्ययस्वरेणैतेऽन्तोदात्ताः। "शुन आन्त्राणि पेचे"। "चित्रं देवानाम्"। "मित्रं नयनम्"। "शस्त्रस्य शस्त्रमसि" इत्यादि।

पुवः। पूञ् पवनेऽस्मात्रः स्यात्,धातोह्र्यस्वत्वं च। पुनाति स्ववंशानिति पुत्रः। पुंनामा नरकस्तस्मात् त्रायते इत्यर्थे"आतोऽनुपसर्गे कः" इति कप्रत्यये पुत्र इति व्युत्पत्त्यन्तरम्।

स्त्यायतेः। स्त्यै ष्ट()ऐ शब्दसङ्घातयोः। स्त्रीति। डित्वाट्टिलोपः। "लोपो व्यो"रिति यलोपः। टित्त्वान्ङीप्। "स्त्री योषिदबला योषा नारी सीमान्तिनी वधूः" इत्यमरः।

गृधृ। गुङ् अव्यक्ते शब्दे, धृञ् धारणे, वी गतिप्रजनादौ, डुपचष् पाके, वच परिभाषणे, यम उपरमे, षद्लृ विशरणगत्यादौ, क्षद इति सौत्रः। "गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः। संभावनीयबोधे च काननक्षेत्रवत्र्मसु"इति मेदिनी। "सत्र्माच्छादने यज्ञे सदादाने धनेऽपि च" इत्यमरः। "सत्रं यज्ञसदादानच्छादनाऽरण्यकैतवे"इति मेदिनी। क्षत्रं ब्राआहृणानन्तरजातिः।

हुयामा। हु दानादनयोः, या प्रापणे, मा माने, श्रु श्रवणे,भस भत्र्सनदीप्त्योः। होत्रमाहुतिः। होत्राशब्द ऋत्विक्ष्वपि स्त्रीलिङ्ग इति "होत्राभ्यश्छः"इति सूत्रे हरदत्तादयः। "यात्रा तु यातनेऽपि स्याद्गमनोत्सवयोः स्त्रिया"मिति मेदिनी। "मात्रा कर्णविभूषायां वित्ते माने परिच्छदे। अक्षराऽवयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे" इति च। "कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः इत्यमरः। "भरुआआ चर्मप्रसेविका"इति च।

गमेः। गम्लृ गतावस्मात्रन्स्याद्धातोराकारन्तादेश्च। "गात्रमङ्गे"कलेवरेः। स्तम्बेरमाग्रजङ्घादिविभागेऽपि समीरित"मिति वि()आः।

दादिभ्यः। दाप् लवने एवमादिभ्यरुआन्। दात्रं धान्यादिच्छेदनसाधनम्। पा पाने। "योग्यभाजनयोः पात्रमित्यमरः। क्षि निवासगत्योः। क्षित्रमित्यादि योज्यम्।

भूवादि। भू सत्तायाम्। भावित्रं त्रैलोक्यम्। वद व्यक्तायां वाचि ण्यन्तः। वादित्रं तूर्यादि। गृ? निगरणे।

चरेः। चर गतौ, अस्माण्णित्रन्स्याद्वृत्ते वाच्ये। "वृत्तं पद्ये चारित्रे च" इत्यमरः। ननु इत्रन्प्रत्यये चरित्रमित्युक्तं ततश्च प्रज्ञाद्यणि चारित्रमितिसिद्धौ किमनेनेति चेत्। मैवम्।स्वरे विशेषात्।

अशू व्याप्तावेवमादिभ्य इत्रः, त्रैङ् पालनेएवमादिभ्य उत्रश्च स्यात्। वहित्रमिति। वह प्रापणे। धरित्रीति। धृञ् धारणे, गौरादित्वात् ङीष्।

अमेः। अम गतौ,अस्मादित्रः स्यात्स च चित्। उत्रस्तु नानुवर्तते, अस्वरितत्वात्। मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम्।

आः समिण्। इण् गतौ। अस्मादाप्रत्यये गुणे सत्ययादेशः। केषरिति। कष खषेति दण्डकः। समयानिकषाशब्दौ समीपवाचकौ। बाहुलकात् दुषेः। दोषा। दिवेराप्रत्यये बाहुलकादेवाऽस्य गुणाऽभावे दिवा। स्वदेराप्रत्यये बाहुलकादेव धातोर्धान्तादेशश्च॥ स्वधेत्यादि।

चितेः। चिती संज्ञानेऽस्मात्कणः प्रत्ययः स्यात्कश्चाऽन्तादेशः। अमरोक्तमाह-- चिक्कणमिति।

सूचेः। सूचपैशुन्येचुरादिस्मात्स्मन्,णिलोपः। कुत्वषत्वे। "सूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके"इति मेदिनी।

पातेः। "पा रक्षणेऽस्माड्डुम्सुन्स्यात्। डित्त्वाट्टिलोपः। "उकारौच्चारणार्थ"इत्युज्ज्वलदत्तः। वस्तुतस्तूगित्कार्यार्थः--सुपुंसीति। "उगितश्चे"ति ङीप्। नकारः स्वरार्थः। "पुंसोऽसु" ङिति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक्सुन् ह्यस्वश्चेति पठितम्। पूञो डुम्सुन्नत्यन्ये। भाष्ये तु सूतेः सप्रत्यये पुमानित्युक्तम्। "उपेयप्रतिपत्त्यार्था उपाया अव्यवस्थिताः"इति तत्त्वम्।

रुचि। रुचदीप्तावभिप्रीप्तौ च, भुज पालनदौ। "भुजिष्यस्तु स्वतन्त्रेच हस्तसूत्रकदासयोः। स्त्रियां दासीगणिकयोः इति मेदिनी।

वसेः। वस निवासे,वस आच्छादने। "बस्तिद्र्वयोर्निरूहे नाभ्यदोभूदिशासु च"इति मेदिनी। शास इति। शासु अनुशिष्टौ। अस्यतीति। असु क्षेपणे। "अगस्तिः कुम्भयोनौच वङ्गसेनतरौ पुमान्िति मेदिनी।

सावसेः। अस् भुविअस्मात्सावुपपदे तिः स्यात्। बहुवनान्न भूभावः।

वौ। तसु उपक्षयेऽस्माद्विपूर्वात्तिः स्यात्। "अङ्गुष्ठे सकनिष्ठे स्याद्()वितस्तिद्र्वादशाङ्गुलः" इत्यमरः। "स्त्रीपुंसयोर्वितस्तिः स्या"दित्यमरमाला।

पदि। पदगतौ,प्रथ प्रख्याने,आभ्यां तिः स्यात्स च नित्। पत्तिरिति पदातिः। प्रथितिरिति। प्रख्यातिः। तितुत्रेष्विति। ग्रहादित्वादिडागमनिषेधो नेतिभावः।

दृणातेः। दृ? विदारणे। अस्मात्तिः स्याद्धातोह्र्यस्वत्वं च नात्। "दृतिश्चर्मपुटे मत्स्ये ना" इति मेदिनी।

कृ()तृ()।कृ? विक्षेपे, तृ? प्लवनतरणयोः, कृपू सामर्थ्ये। "किरीटं मुकुटे न स्त्रीति चन्द्रगोमी। "कृपीटमुदरे नीरे" इति वि()आः। दशपाद्यां तु "कृ()तृ()कृपिकपिभ्य" इति पठित्वा कम्पीट इतिचतुर्थमुदाह्मतम्। [कृपो रो लः" इत्यत्र न्यासे तु "कृ()कृपिभ्या"मिति पठ()ते। अतस्तरतिरत्र प्रक्षिप्त इति कश्चित्। "तरतेश्चे"ति पृथक्पठित्वा तिरीटः कूलवृक्ष"इति कश्चिद्वाख्यात्]।

रुचिवचि। रुच दीप्तावभिप्रीतौ,च , वच परिभाषणे,कुच शब्देतारे, अथवाकुञ्च कौटिल्याल्पीभावयोः। इकः कित्त्वात्सूत्रे नलोपेन निर्देशः। कुट कौटिल्ये। उचितमिति। "वचिस्वपी"त्यादिना संप्रसारणम्।

कुटिकुषि। "कुङ्मलो मुकुले पुंसिन द्वयोर्नरकान्तरे" इतिमेदिनी। कुष निष्कर्षे। कुष्मलं छर्दनम्। विकसतिमित्यन्ये।

सर्वधातुभ्योऽसुन्। दशपाद्यां तु असुन्नित्येव सूत्रम्। चिती संज्ञाने, चित संचेतने चुरादिः, सृ गतौ। गौरादित्वान्ङीष्। "सरसी तु महासरः"इति शब्दार्णवः। "हमान्ति सरांसि सरस्यः"इति भाष्यम्। पय गतौ, पीङ् पाने। "पयः स्यात्क्षीरनीरयोः"इति मेदिनी। षद्लृ विशरणादौ। सदः सभा। वर्च दीप्तौ। "वर्चो नपुसकं रूपे विष्ठायामपि तेजसि। पुंसि चन्द्रस्य तनये" इति मेदिनी। रुदिर् अश्रुविमोचने। "रोदश्च रोदसी चापि दिवि भूभौ पृथक् पृथक्। सहप्रयोगेऽप्यनयो रोदस्यावपि रोदसी इति" वि()आः। वी गत्यादिषु। "वयः पक्षिणि बाल्यादौ यौवने च नपुंसक"मिति मेदिनी। अन प्राणने। अनो भक्तम्। अनोऽश्मायःसरसां जातिसञ्जयोः"रिति टचि तु अनसम्। "पाकस्थानं महानस" मित्यमरः। तमु ग्लानौ। "तमः क्लीबं गुणे शोके सैहिकेयाज्योतिषि च पुंसि हेमन्तमार्गयोः" इति मेदिनी। तप संतापे। "तपो लोकान्तरेऽपि च। चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः" इति रभसः। "तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे" इति मेदिनी। षह मर्षणे। "सहो बले शिशिरमाघयोः" इति च। मह पूजायाम्। "मह उत्स्वतेजसोः" इति मेदिनी। नभ हिंसायां भौवादिकः क्रैयादिकश्च। "नभोऽन्तरिक्षं गगन"मित्यमरः। "नभं तु नभसा सार्धं तपं तु तपसा सह। सहं च सहसा सार्धं महं च महसा सह। तमेन च तमः प्रोक्तं सहं तममित्याद्यजन्ता अपि सिध्यन्ति, परन्तु रज इति अकारान्तसकारान्तौ नलोपवच्छब्दौ न सिध्यत इति "रजेनाऽपि रजः सम"मिति कोशश्चिन्त्य एवेति चेदत्राहुः-- रञ्ज रागे इत्यस्मादसुनि "भूरञ्जभ्यां कि"दिति वुक्ष्यमाणेनाऽसुनः कित्त्वान्नलोपे रज इति सिध्यति। "घञर्थे कविधान"मिति कप्रत्यये तु रज इत्यदन्तोऽपि सिध्यतीति।

सपेः। रप व्यक्तायां वाचि, अस्मादसुन्स्यादत एकारश्च। रेपोऽवद्यमिति। "अरेपसा तन्वा" इति मन्त्रे निरवद्ययेति भाष्ये उक्तं, नञ्पूर्वकरेपःशब्दस्याऽनवद्यवाचकत्वात्।

अशेः। अशू व्याप्तौ सङ्घाते च , अस्मादसुन्स्याद्धातोर्युडागमश्च। यशः कीर्तिः।

उब्जेः। उब्ज "आर्जवे अस्मादसुन्स्याद्बले वाच्ये, बकारस्य लोपश्च। "ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि इति मेदिनी।

श्वेः। टु ओ()इआ गतिवृद्भ्योः। अस्मादसुन्स्यात्सम्प्रसारणं च।

श्रयतेः। श्रिञ् सेवायामस्मात्स्वाङ्गे वाच्येऽसुन्स्यात्स च किद्धातोः शिरादेशश्च। "उत्तमाङ्गं शिरः शीर्ष"मित्यमरः। घञर्थे कप्रत्यये तु शिर इत्यदन्तोऽपि। "शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा" इति कोशान्तरम्। "पिण्डं दद्याद्गयाशिरे" इति वायुपुराणे। "कुण्डलोद्वृष्टगण्डानां कुमाराणां तरस्विनाम्। निचकर्त शिरान्द्रौणर्नालेभ्य इव पङ्कजान्" इति महाभारतम्।

अर्तेः। ऋ गतावस्मादसुन् कित्स्याद्धातोरुत्वं च। रपरत्वम्। "उरोवत्सं च वक्षश्च" इत्यमरः।

व्याधौ। अर्तेरेव व्याधौ वाच्येऽसुन्, तस्य सुडागमश्च स्यात्।

अर्ण इति। पानीयमित्यर्थः।

इणः। इण् गतौ अस्मात्पापे वाच्येऽसुन् स्यात्तस्य नुडागमश्। एनः पापम्।

रिचेः। रिचिर् विरेचने, रिच वियोजनसंपर्चनयोरित्यस्माद्वा धने वाच्येऽसुन्। रेक्ण इति। "चजो"रिति कुत्वे "अटकुप्वा"ङिति णत्वम्। इह दशपादीवृत्तौ नुटं नानुवत्र्य रेकः रेकसी इत्युदाह्मतम्। तन्न। उत्तरसूत्रे नुडनुवृत्तेर्निर्विवादत्वात्, मण्डूकप्लुतौ मानाऽभावनाल्लक्ष्यविसंवादाच्च। उज्ज्वलदत्तेन तु "रिचेर्धने चित्किच्चे"ति पठित्वा नुटं चानुवत्र्य कित्त्वाद्गुणाऽभावे नुटश्चुत्वेन ञकारे रिञ्चमिति साधितं तल्लोकवेदयोरप्रसिद्धत्वादुपेक्ष्यम्। "नित्यं रेक्णो अमत्र्यः परिषद्यं ह्ररणस्य रेक्णः" इत्यादिमन्त्रेषु रेक्ण इति प्रयोग एव साधीयानिति दिक्।

चायतेः। चायृ पूजानिशामनयोः। अस्मादन्ने वाच्येऽसुन्स्यात्तस्य नुट् च धातोह्र्यस्वत्वं च। यलोपः। "चनो दधिष्वपवता" "सुते दधिष्व नश्चनः" इत्यादिमन्त्रेषु प्रसिद्धोऽयं चनशब्दः। एतेन चणोऽन्नमित्युदाह्मत्य बाहुलकाण्णत्वमिति वदन्तो दशपादीवृत्तिकारास्तदनुसारिणः प्रसादकारादयश्च परास्ताः।

वृङ्। वृङ संभक्तौ, शीङ् स्वप्ने, आभ्यां यथाक्रमं रूपे स्वाङ्गे च वाच्येऽसुन्स्यात्तस्य पुडागमश्च। वर्पो रूपमिति। "घ्नञ्छिश्नदेवा अभिवर्पसाऽभूत्" इत्यादिमन्त्रेषु प्रसिद्धमिदम्। "शेपः स्याद्वषणं पेल"मिति सुभूतिचन्द्रः। अकारान्तोऽप्ययम्। "शेपपुच्छलाङ्गूलेषु शुनः" इति वार्तिके शेप इति निर्देशात्, "यस्यामुशन्तः प्रहराम शेप"मिति वैदिकप्रयोगाच्च। ["शेपः शेपौ च शेवश्च शेवं प्रोक्तं च शेर()सि" इति द्विरूपकोशः]।

रुआउरीभ्याम्। रुआउ गतौ, रीङ् रुआवणे, आभ्यामसुन्स्यात्तस्य तुट् च। "रुआओतोऽम्बुवेगेन्द्रिययोः" इति वि()आः। रेतः शुक्रे पारदे च" इति मेदिनी।

पातेः। पा रक्षणेऽस्माद्बले वाच्येऽसुन् जुडागमश्च [वर्गतृतीयादिः]। युट् चेत्यन्तस्तादिपाठस्तूज्ज्वलदत्तस्य प्रामादिकः। "पृथुपाजा अमत्र्यः" इत्यादिमन्त्रतद्भाष्यविरोधात्।

उदके। पातेरुदके वाच्येऽसुन्स्यात्तस्य थुडागमश्च। "कबन्धमुकदकं पाथः" इत्यमरः।

अदेः। अद भक्षणे। "भिस्सा स्त्री भक्तमन्धोऽन्नम्" इत्यमरः। "द्विजातिशेषेम यदेतदन्धसा" इति भारविः।

स्कन्देः। स्कन्दिर् गतिशोषणयोः। अस्मात्स्वाङ्गे वाच्येऽसुन्, धश्चान्तादेशः।

आपः। आप्लृ व्याप्तौ। अस्मात्कर्माख्यायामसुन्, ह्यस्वश्च धातोः। प्रत्ययस्य नुडागमस्तु वा स्यात्। "अप्नस्वतीम()इआना" अपासि यस्मिन्नधि संदधुः" बाहुलकादिति। उपलक्षणं, ह्यस्वनुटौ वा स्त इति व्याख्यानस्यापि संभवात्। तथा च "ब्राउवते कतमेऽपि नपुंसकमापः" इति कोशमुदाह्मत्य "सर्वमापोमयं जग"दिति प्रयोगो दुर्घटवृत्तौ समर्थितः।

रूपे। रूपे वाच्ये आप्नोतेरसुन्, ह्यस्वत्वं च धातोः, प्रत्ययस्य जुडागमश्च स्यात्। अब्ज इति। "झलां जश् झशी"ति पकारस्य बकारः।

उदके। उदके वाच्ये आप्नोतेरसुन्, ह्यस्वत्वं, नुमागमो भश्चान्तादेशः।

नहेः। णह बन्धने अस्माद्गमने वाच्येऽसुन्भश्चान्तादेशः स्यात्। "नभो व्योम्नि नभो मेघे श्रावणे च पतद्ग्रहे। घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृत"मिति वि()आः। "नभः क्लीबं व्योम्नि पुमान्धने। घ्राणश्रवणवर्षासु बिसतन्तौ पतद्ग्रहेर" इति मेदिनी। "नभः खं श्रावणो नभाः" इत्यमरः। "नभं तु नभसा सार्ध"मिति द्विरूपकोशादकारान्तोऽपि।

इणः। इणोऽसुन्स्यादपराधे वाच्ये, धातोरागादेशश्च। वि()आओक्तिमाह--आग इति।

अमेः। अम गत्यादौ। अस्मादसुन्, हुगागमश्च धातोः स्यात्। अमन्ति गच्छन्त्यनेनाऽधस्तादित्यंहो दुरितम्।

रमेश्च। रमेरसुन्स्यात्, हुगागमश्च धातोः। रहो वेगः। अहिरहिभ्यामसुना सिद्धे अघिरघिभ्यामसुनि अङ्घो रङ्घ इति माभूदिति सूत्रद्वयमिति गोवद्र्धनः। तथा च "स्यान्मघ्योष्मचतुर्थत्वमंहसो रंहसस्तथा" इति द्विरुपकोशः। एवं च "तत्तार्घाः सिद्धसङ्घैर्बिदधतु घृणयः शीघ्रमङघ्घोविघात"मिति, "रङ्घःसङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः" इत्यत्र अङ्घो रङ्घ इति घकारपाठोऽनुप्रसारसिकानां प्रामादिक इति वदन्ति।

देशेः। देशे वाच्ये रमेरसुन्, हकारश्चान्तादेशः स्यात्। "रहस्तत्त्वे रते गुह्रे" इति मेदिनी।

अञ्चि। अञ्चू गतिपूजनयोः, अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, युजिर् योगे , युज समाधौ, भृजी भर्जने। अङ्कः अङ्कसी अङ्कांसि। अङ्गः अङ्गसी अङ्गांसि। योगः योगसी योगांसि। भर्गस्तेज इति। "हरः समहरो भर्गः" इत्यत्र तु भर्गशब्दो घञन्तः पुंलिङ्ग इति बोध्यः। उच समवायेऽस्मादसुनि बाहुलकात्कुत्वम्। न्यङ्क्वादित्वाद्वा। "ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसक"मिति मेदिनी।

भूरञ्जि। भू सत्तायाम्, रञ्ज रागे, आभ्यामसुन्कित्स्यात्। भुवोऽन्तरिक्षम्। षष्ठ()न्तप्रतिरूपकमव्ययमिदम्। रजो रेणुः। "रजः क्लीबं गुणान्तरे। आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते" इति मेदिनी। घञर्थे कप्रत्यये तु अकारान्तोऽप्ययम्। "रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु" इत्यजयकोशः।

वसेः। वस निवासेऽस्मादसुन् स्यात्स च णित्। णित्वाद्वृद्धिः।

च्नदेः। चदि आह्लादने, अस्मादसुन्, आदेः छकारश्च। "छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः" इति मेदिनी। अकारान्तोऽप्ययम्। "अभिप्रायवशौ छन्दौ" इत्यमरद्विरूपकोशौ।

पचि। डुपचष् पाके, वच परिभाषणे, आभ्यामसुन्स्यात्तस्य सुडागमस्च। चस्य कुत्वे सस्य षत्वम्। पक्षः पक्षसी पक्षांसि। "यथा शालायै पक्षसी" इति श्रुतिः। "पूर्वोत्तरे द्वे पक्षसी" इति अनीकाधिकरणे शाबरभाष्यम्। माधवस्तु पक्ष परिग्रह इत्यस्मादसुन्नित्याह।

वहि। वह प्रापणे, ओहाक् त्यागे, डुधाञ्धारणादौ, एभ्योऽसुन्स्यात्। अत्र पूर्वसूत्रात्सूटमनुवर्तयतामुज्ज्वलदत्तादीनां मतेनोदाहरणमाह-- वक्षाः हासाः धासा इति। प्राञ्च इति। सकलवृत्तिकृतः, प्रसादकारादयश्चेत्यर्थः। एतञ्चाऽयुक्तम्। उक्तोदाहरणानि हि न तावल्लोके दृश्यन्ते न वा संभवन्ति। सूत्रेऽस्मिन्छन्दसीत्युक्तत्वात्। वेदे तु विपरीतान्येवोदाहरणानि दृश्यन्त इत्याह-- वस्तुतस्त्विति। वेदभाष्यकारादयश्चेहानुकूला इत्यवधेयम्।

इणः। इण्गतौ, अस्मादासिः स्यात्।

मिथुने। सुयशा इति। "अशेर्देवने युट् चे" त्यादि पूर्ववत्। सुपयाः सुरुआओता इत्याद्युदाहार्यम्।

नञि। हन्तेर्नञ्युपपदेऽसिः स्याद्धातोरेहादेशश्च। "ऋदुशनस्परुदंसे" त्यादिना सावनङ्।

विधाञः। डुधाञ् धारणादौ, विपूर्वादस्मादसिः स्याद्वेधादेशश्च सोपसर्गाधातोः। "वेधाः पुंसि ह्मषीकेसे बुधे परमेष्ठिनी"ति मेदिनी।

नुवः। णु स्तुतौ, अस्मादसिः स्यात्तस्य धुडागमश्च। नोधा इति। "सद्यो भवद्वीर्याय नोधाः" इति मन्त्रे "नोदा ऋषिर्भवती"ति निरुक्तम्। नवं दधातीति तु नैरुक्तं व्युत्पत्त्यन्तरं बोध्यम्।

गति। गतौ कारके चोपपदेऽसिः स्यात्। तप संतापे, विद ज्ञाने, विद्लृ लाभे।

चनद्रे। चन्द्रं रजतममृतं च , तदिव मीयतेऽसौ चन्द्रमा इति हरदत्तः। स च डिदिति। डित्त्वाट्टिलोपे चन्द्रमसौ चन्द्रमस इत्यादि सिध्यति।

वयसि। डुधाञ् धारणे अस्माद्वयस्युपपदेऽसिः स्यात्स च डित्।

पयोधा इति। पयः शब्द उपपदे?उधाञः पूर्ववत्।

पुरसि च। पुरः शब्दे उपपदे पूर्ववत्। "पुरोधास्तु पुरोहितः" इत्यमरः।

रौतेरिति। रु शब्दे। "पुरूरवा बुधसुतो राजर्षिश्च पुरूरवाः" इत्यमरः।

चक्षेः। चक्षिङ् व्यक्तायां वाचि, अस्मादसिः स्यात्स च बहुलं शित्। शित्त्वात्सार्वधातुकसंज्ञायां ख्याञ् न। नृचक्षाः राक्षसः। शित्त्वाऽभावपक्षे तु ख्याञ्यादेशः। प्रख्याः प्रजापतिः।

उषः। उष दाहेऽस्मादसिः स्यात्स च कित्। उषः प्रभातम्। दशपाद्यां तु "वसः कि"दिति पाठः। वसति सूर्येण सहेति उषाः देवताविशेषः। "अपो भि" इति सूत्रे "उषसश्चेष्यते" इति वार्तिकस्थसमुषद्भिरित्युदाहरणं विवृण्वद्भर्हरदत्तादिभिरयं पाठः पुरस्कृतः।

दमेः। दमु उपशमे। "सप्तार्चिर्दमुनाः शुक्रः" इत्यमरः। पक्षे "अन्येषामपि दृश्यये" इति दीर्घः। "जुष्टो दमूनाः" "दमूनसं गृहपतिं वरेण्यम्"। दशपाद्यां तु "दमेरूनसिः" इति सूत्र एव दीर्घः पठ()न्ते तन्मते बाहुलकाद्ध्रस्वो बोध्यः। अगिर्गत्यर्थः। अङ्गिरा ऋषिभेदः।

सर्तेः। सृ गतौ। प्रायेणेति। "स्त्रियां बहुष्वप्सरसः प्रार्थितयोर्विवादः" इति रघुः।

विदि। विद ज्ञाने, भुज पालनाभ्यवहारयोः, आभ्यां वि()आशब्दे उपपदेऽसिः स्यात्()। शब्दस्वरूपपरत्वाद्विधे इत्यत्र स्मिन्नादेशो न कृतः। उदाहरणे वि()आं वेत्ति, भुङ्क्ते इति विग्रहः। यत्तु "तत्पुरुषे कृती"ति सप्तम्या अलुक् वि()ओवेदाः = अग्निः, वि()ओभोजाः इन्द्र" इत्युज्ज्वलदत्तेनोक्तं, तन्न, तथा सति स्मिन्नादेशस्य दुर्वारत्वापत्तेः। "सुमृलीको भवतु वि()आवेदाः" "पूषा भगः प्रमृथे वि()आभोजाः" #इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात्, वृत्त्यन्तरे तथैवोदाहरणाच्च।

वशेः। वश कान्तौ। "उशना भार्गवः कविः" इत्यमर। इत्युणादिषु चतुर्थः पादः।

अथ पञ्चमः पादः।

अदि भुवो। "अ" दित्यव्ययमाकस्मिकार्थे। अस्मिन्नुपपदे भूधातोर्डुतच्स्यात्। डित्त्वाट्टिलोपः। अद्भुतमाश्चर्यम्।

गुधेः। गुध परिवेष्टने। गुध्यते परिवेष्ट()ते प्राणिभिरिति। "गोधूमो नागरङ्गे स्यादौषधिब्राईहिभेदयोः" इति मेदिनी।

मसेः। मसी परिणामे।

स्थः। ष्ठा गतिनिवृत्तावस्मादूरन्। कित्त्वादालोपः। स्थूरो मनुष्य इति। "स्थूरस्य रायो बृहतो य ईशे" इति मन्त्रे तु योगपुरस्कारात्स्थिरस्येत्यर्थ इति व्याख्यातम्।

पातेः। पा रक्षणे।

वातेः। वा गतिगन्धनयोः। रभसकोशस्थमाह-- वातिरिति।

अर्तेः। ऋ गतौ, अस्मादतिः स्यात्स च नित्।

तृहेः। तृह हिंसायाम्, क्नस्य कित्त्वाद्गुणाऽभावः।

वृञ्। वृञ् वरणे, लुट विलोडने, तनु विस्तारे, तड आगाते, चुरादि एभ्य उलच्स्यात्, तण्डादेशश्च धातो-। यद्यपि "सानसिधर्णसी"ति सूत्रे तण्डुलशब्दो निपातिस्तथापि प्रत्ययस्वरेण मध्योदात्तः सः, अयं तु चित्स्वरेणाऽन्तोदात्त इति विवेकः।

दंसेः। दसि दंशनदर्शनयोः, अस्माट्टटनौ स्यातां नकारस्याऽ‌ऽकारश्च। टनो नकार आद्युदात्तार्थः। "दासः शूद्रे दानपात्रे भूत्यधीबरयोरपि" इति वि()आः।

दंशेः। दंश दशनेऽस्मादपि टटनौ स्तो, नकारस्य चात्वं स्यात्। "कैवर्ते दाशधीवरौ" इत्यमरः।

उदि। चिञ् चयने। डैसो डित्त्वाट्टिलोपः।

सौ रमेः। रमु क्रीडायाम्।

पूञः। पूञ् पवने। "पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः" इति वि()आः।

रुआंसेः। रुआंसु अधः पतने, कित्त्वं गुणाऽभावार्थम्।

अर्तेः। ऋ गतावस्मात्कुप्रत्ययः स्याद्धातोरुत्वं च। रपरत्वम्। "युवोरनाकौ"। "मेढ्रोरभ्रोरणोर्णायुमेषवृष्णय एडके" इत्यमरः।

हिंसेः। हिसि हिंसायाम्।

उदि। दृ? विदारणे।

डित्खनेः। खनु अवदारणे, अस्मादजलौ स्तः। "मुखं निःसरणे वक्रेप्रारम्भोपाययोरपि। सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसक"मिति मेदिनी।

अमेः। अम गतौ। "स्कन्धो भुजशिरोंसोऽस्त्री" इत्यमरः। "अंसः स्कन्धे विभागे च" इति दन्त्यान्ते वि()आः।

मुहेः। मुह वैचित्यऽस्मात्खप्रत्ययो धातोर्मूरादेशश्च। मुह्रतीति मूर्खः। "अज्ञे मूढ()थाजातमूर्खवैधेयबालिशाः" इत्यमरः।

नहेः। णह बन्धने। अस्मात्खः स्यात्। "नखी कररुहे षण्ढे गन्धद्रव्ये नखं नखी" इति वि()आः। "नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुंनपुंसकम्" इति मेदिनी।

शीङः। शीङ् स्वप्नेऽस्मात्खः स्याद्धातोह्र्यस्वश्च। ह्यस्वविधानसामथ्र्याद्गुणाऽभावः। "शिखा शाखाबर्हिचूडालङ्गालिक्यग्रमात्रके। चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च" इति मेदिनी।

माङः। माङ् माने। "मयूखस्त्विटकरज्वालासु" इत्यमरः।

कलि। कल शब्दसङ्ख्यानयोः, गल अदने, आभ्यां फक्स्यात्, धातोरकारस्योत्वं च। गुल्फ इति। "तद्ग्रन्थी घुटिके गुल्फौ" इत्यमरः। तयोः पादयोग्र्रन्थी इत्यर्थः।

स्पृशेः। स्पृश संस्पर्शे। "पार्(ां कक्षाऽधरे चक्रोपान्ते पर्शुगमेऽपि च " इति वि()आमेदिन्यौ।

श्मनि। श्रिञ् सेवायाम्, अस्मात् श्मन्युपपदे डुन्स्यात्। डित्त्वाट्टिलोपः। "तद्वृद्धौ श्मश्रु पुंमुखे"इत्यमरः। पुरुषस्य मुखे तेषां रोम्णां वृद्धौ श्मश्रुशब्दो वर्तत इत्यर्थः।

अ()आआदयः। अशू व्याप्तावस्माद्रुन्प्रत्ययो, नञ्पूर्वात् श्रयतेर्डुन् च। यत्तूज्ज्वलदत्तेनोक्तम्-- "अश्नातेर्डुन् रुट् चे" ति, तदयुक्तम्, डित्त्वाट्टिलोपे सति धातोरश्रवणप्रसङ्गात्। न च टिलोपाऽभावो निपात्यत ति वाच्यं, तथा सति डित्त्वोप्रेक्षमस्य निष्फलत्वापत्तेरिति दिक्।

जनेः। जनी प्रादुर्भावे अस्माट्टन्प्रत्ययः स्याद्धातोरन्त्यलोपश्च। "जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी"ति मेदिनी।

जङ्घेति। जनेरच्प्रत्यये सति "अजाद्यतः" इति टाप्।

देहावयवे वाच्ये हन्तेरच्प्रत्ययः स्याद्द्वित्वं च धातोः। अभ्यासकार्यम्। "अभ्यासाच्चे"ति कुत्वम्। अमरोक्तिमाह-- पश्चान्नितम्ब इति। " जघनं च स्त्रियाः श्रोणिपुरोभागे कटावपि" इति मेदिनी।

क्लशेः। क्लिशू विबाधनेऽस्मादन्स्यात्। "केशः स्यात्पुंसि वरुणे ह्यीबेरे कुण्डलेऽपि च" इति मेदिनी।

फलेः। फल निष्पत्तौ। "पलितं जरसा शौक्ल्य"मित्यमरः। "पलितं शैलजे तापे केशपाशे च कर्दमे" इति मेदिनी।

कृञादिभ्यः। डुकृञ् करणे। करकः कमण्डलुः। "करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च। द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ" इति मेदिनी। करका वृष्टिपाषाणः। कटे वर्षावरणयोः। "कटको वलये सानौ"। "क्वुन् शिल्पसंज्ञयोः" इति क्वुनाप्ययं सिद्धः। तथा च गुणभाज इहैव वुनि उदाहार्याः, गुणनिषेधभाजस्तु क्वुनि। उदासीनास्तु यत्र कुत्रचिदिति भावः। नृ? नये। "स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रिया"मित्यमरः। "नरकः पुंसि निरये देवाऽरातिप्रभेदयोः" इति मेदिनी। उदयनाचार्यास्तु-- "नच नरकाण्येव सन्ती"ति क्लीबं प्रयुञ्जते, तन्निर्मूलमित्याहुः। सृ गतौ। "सरकोऽस्त्री शीधुपात्रे शीधुपानेक्षुशीधुनोः" इति मेदिनी। कुर शब्दे। "कोरकोऽस्त्री कुड्मले स्यात्कक्कोलकमृमालयोः"इति मेदिनी। "विचकार कोरकाणी"ति माघः। "कोरकः पुमान्" इत्यमरोक्तिस्तु नादर्तव्येत्याहुः। अपवरकादयोऽपि इहैव बोध्याः।

चीकयतेः। चिक आमन्त्रणे, चीक च चुरादिः। अस्याद्यन्तविपर्ययः। पचिमच्योरित्वं चानुपदं वक्ष्यमाणं बाहुलकबललभ्यं बोध्यम्। "कीचको दैत्यभिद्वाताहतसस्वनवशयोः" इति मेदिनी। डुपचष् पाके। "उलूके करिणः) पुच्छमूलोपान्ते च पेचकः" इत्यमरः।

"पचको गजलाङ्गूलमूलोपान्ते च कौशिके" इति मेदिनी। मचि मुचि कल्कने। "मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान्। तद्युक्ते वाच्यबक्त्लीबं रुआओतोऽञ्जनान्धकारयोः" इति मेदिनी।

जनेः। जन जनने, जनी प्रादुर्भावे वा। "जठरः कठिनेऽपि स्या"दित्यमरः। "जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु" इति मेदिनी।

वचि। वच परिभाषणे, मन ज्ञाने, आभ्यामरप्रत्ययः स्यात्स च चित्। रश्चान्तादेशः। वठरः कुक्कुटे वण्टे शठे च" इति मेदिनी।

ऊर्जि। दृ? विदारणेऽस्मादूर्ज्युपपदे अलचौ प्रत्ययौ स्तः।

हन्तेः।हन हिंसागत्योः।

क्रमि। क्रमु पादविक्षेपि, गम्लृ गतौ, क्षमूष् सहने, एभ्यस्तुन्स्यादेषां वृद्धिश्च॥

हयतेः। हर्य गतिकान्त्योः। "हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः। अक्षये मानभेदे स्यादकुप्ये च नपुंसक"मिति मेदिनी।

कृञः।डुकञ् करणे।

जने। "तु" इत्यविभक्तम्। जनेस्तुप्रत्ययो रेफश्चान्तादेशः स्यात्।

ऊर्णोतेः। ऊर्णुञ् आच्छादनेऽस्माड्डः स्यात्। डित्त्वाट्टिलोपः। टाप्। "ऊर्णामेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः" इत्यमरः। भ्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः। "अन्तररान्तरेणे"ति द्वितीया।

दधातेः। डुधाञ् धारणादौ। अस्माद्यत् प्रत्ययः स्यात्तस्य नुडागमश्च। "धान्यं व्रीहिषु धान्याके" इति मेदिनी।

जीर्यतेः। जृ? वयोहानावस्मात् क्रिन्स्यात्। ऋत इद्धातोः "। रपरत्वम्। रेफस्य वकारादेशः।

मव्यतेः। मव्य बन्धने। अन्त्यस्येति। वकारस्येत्यर्थः।

ऋजेः। ऋजी गतौ।

तनोतेः। तनु विस्तारेऽस्माड्डौः प्रत्ययस्तस्य सन्वद्भावाद्द्वित्वमभ्यासस्येत्वं च। डित्त्वाट्टिलोपः। पृथगुच्चारणसामथ्र्याद्गुणो न। तितौः चालनी। "सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमक्रत"। "तितौः परपवनं भवति" इति पस्पशायां भाष्यम्। "चालनी तितौः पुमा"नित्यमरः। "चालनं तितौन्युक्त"मिति कोशान्तरम्। "स्याद्वास्तु हिङ्गु तितौ" इति पुंनपुंसकवर्गे त्रिकाण्डशेषः। अर्भक। एते निपात्यन्ते। निपातनप्रकारमेवाह-- ऋधु वृद्धावित्यादि। प्रथेरिति। प्रथ प्रख्याने, पा पाने। पिवति स्तनादिकमिति पाकः। "पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः" इत्यमरः।

अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च"। "पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत्"। "पाकः परिणतौ शिशौ। केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च"इति मेदिनी।

अवद्य। एते कुत्सिते। निपात्यन्ते। वद व्यक्तायां वाचि, अव रक्षणादौ, ऋ गतौ, "रिफ कत्थनयुद्धनिन्दाहिंसादानेषु। "निकृष्टप्रतकृष्टार्वरेफयाप्याऽवभाऽधमाः" इत्यमरः। "कुपूयकुसिताऽवद्यखेटगह्र्राऽणकाः समाः" इति च। "अधमः स्याद्गह्र्र ऊनेऽपि" इति मेदिनी। "अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः"। "रेफो रवर्णे पुंसि स्यात्कुत्सिते पुरन्यव"दिति च मेदिनी।

लीरीङोः। लीङ् श्लेषणे। रीङ् श्रवणे। क्रमादिति। श्लेषणे वाच्ये तप्रत्ययः, कुत्सिते वाच्ये रप्रत्यय इत्यर्थः। "लिप्तं विषाक्ते भुक्ते च वाच्यवत्स्याद्विलेपिते" इति वि()आः।

क्लिशेः। क्लिशू विबाधने। नामागमश्चेति। "प्रत्ययस्ये"ति शेषः। चिन्त्यमिति। ईत्वविधानसामथ्र्यादेव गुणाऽभावसिद्धेरिति भावः। "कीनाशः कर्षकः क्षुद्रोपांशुघातिषु वाच्यवत्। यमे ना" इति मेदिनी।

अश्नोतेः। अशू व्याप्तौ अस्माद्वरट् स्यात्। ई()आरी। आशुकर्म वरदानादिक्रिया यस्य तस्मिन्वाच्ये। शीघ्रदातरीत्यर्थः। ई()आर इति। स्त्रियां तु टित्त्वान्ङीप्। ई()आरी प्रत्ययस्वरेण मध्योदात्ता। ईशेर्वनिपि "वनो र चे"ति ङीब्रायोस्तु धातुस्वरेणाद्युदात्ता। पुंयोगलक्षणे ङीषि अन्तोदात्ता। "स्थेशभासपिसकसः"इति वरचि तदन्ताट्टापि ई()आरेति विवेकः। "ई()आरो मन्मथे शम्भौ नाट()ए स्वामिनि वाच्यवत्। ई()आरी चे()आरोमाया"मिति मेदिनी। ई()आरा-- उमायामिति छेदः। "ई()आरः शङ्करेऽधीशे तत्पत्न्यामी()आरी()आरा" इति बोपालितः। "विन्यस्तमङ्गलमहौषधिरी()आरायाः" इति भारविः। दशपादायं तु सूत्रान्तरमपि "हन्ते रन् घश्चेति। हन हिंसागत्योरस्माद्रन्प्रत्ययः स्याद्धश्चान्तादेशः। हन्यते गम्यतेऽतिथिभिरिति घरः = गृहम्।

चतेः। चते याचनेऽस्मादुरन्स्यात्। अकार उच्चारणार्थः। "चतुरनडुहोरामुदात्तः" इत्याम्। चत्वारः।

प्राततेः। अत सातत्यगमने प्रपूर्वादस्मादरन्स्यात्। रेफादकार उच्चारणार्थः। स्वरादिपाठादव्ययत्वम्। प्रातर्।

अमेः। अम गतिशब्दसंभक्तिषु, अस्मादरन्स्यात्तस्य तुडागमश्च। अन्तःशब्दोऽपि प्रातः शब्दवदव्ययम्।

दहेः। दह भस्मीकरणे। "नगो महीरुहे शैले भास्करे पवनाऽशने" इति मेदिनी।

सिचेः। षैच क्षरणे। हकारादेश इति। धातोरन्त्यस्येत्यर्थः। "सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः। सिंही क्षुद्रवृहत्योः स्याद्वासके राहुमातरि" इति वि()आः।

व्याङि। घ्रा गन्धोपादानेऽस्माज्जातौ वाच्यायां कः स्यात्। कित्त्वादातो लोपः। "व्याघ्र स्यात्पुंसि शार्दूले रक्तौरण्डकरञ्जयोः। श्रेष्ठे नराद्युत्तरस्थः कण्टकार्यां च योषिति" इति मेदिनी।

हन्तेः। हन्तेरच्स्याद्धातोर्घुरादेशश्च। "घोरं भीमे हरे" इति वि()आः।

क्षमेः। क्षमूष् सहने। "क्ष्माऽवनिर्मेदिनी मही"त्यमरः।

तरतेः। तृ? प्लवनतरणयोरस्मात् ड्रिः स्यात्। डित्त्वाट्टिलोपः।

ग्रहेः। ग्रह उपादाने। ङीषिति। "कृदिकारा"दित्यनेन। "ग्रहणी रुक् प्रवाहिका" इत्यमरः।

प्रथेः। प्रथ प्रख्याने। "प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्(), इति मेदिनी। "प्रथमचरमे"ति वैकल्पिकसर्वनमत्वात्पक्षेः जसः शीभावः। प्रथमे प्रथमाः।

चरेश्च। चर गतिभक्षमयोरस्मादमच्स्यात्। चरमे चरमाः। योगविभागश्चिन्त्यप्रयोजनः। "प्रथिचरिभ्या"मित्येव सुचवचम्।

मङ्गेः। उख उखीत्यादिदण्डके गत्यर्थको मागः पठ()ते। "कल्याणं मङ्गलं शुभम्"। मङ्गलो ग्रहभेदः। "मङ्गला सितदूर्वायामुमायां पुंसि भूमिजे। नपुंसकं तु कल्याणे सर्वार्थे रक्षणेऽपि च" इति मेदिनी। भावे ष्यञि-- माङ्गल्यम्। "तत्र साधुः" इति यत्। "मङ्गल्यः स्यात्रायमाणाऽ()आत्थबिल्वमसूरके। स्त्रियां शम्यामधःपुष्प्यां मिसिशुक्लवचासु च। रोचनायामथो दध्नि क्लीबं शिवकरे त्रिषु" इति मेदिनी। इत्युणादिषु पञ्चमः पादः।

उणादिप्रत्ययाः सन्ति पादोत्तरशतत्रयम् (३२५)। तेषां विवेचनं त्वत्र ज्ञानेन्द्रस्वामिभिः कृतम्॥१॥

प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतो न तु सर्वेषां , सोऽप्युपन्यासो नैकप्रघट्टकतया कृतः, किंतु विच्छिद्येति स्पष्टम्। तत्रापि केचित्प्रमादा मनोरमायां प्रदर्शितास्तेष्वेव कांश्चित्प्रमादान्दर्शयामः। [ द्वितीयपादे--]। "भजो ण्वि#उ#ः" इति ण्विप्रकरणे "छन्दसि सहः" "वहश्चे"त्युपन्यस्य "परौ व्रजेः षः पदान्ते" इति ण्विस्तेनैव षः, परिव्राडित्ययं हि प्राचो ग्रन्थः। तद्व्याख्यायां तत्पौत्रेण "प()?चपाद्युणादिसूत्रे इदं पठ()ते" इत्युक्तं, तदुभयमपि प्रामादिकम्। "क्विब्बवची"ति क्विब्दीर्घौ हि प्रक्रम्य "परौ व्रजे" रिति सूत्रस्य पाठात्। अस्मिन्नंशे पञ्()चपादीदशपाद्योरेकवाक्यत्वात्।[यदपि प्राचो ग्रन्तोऽपि प्रयुक्तः। सूत्रारूढे सर्वसंमते चार्थे केचिदित्युक्तेरप्रामाणिकत्वात्। ]। यदपि "धनर्तिचक्षिङ्()वपितपिजनियजेरुस्" इति पठितं, तदप्यनाकरम्। तथा हि-- "जनेरुसिःरट "अर्तिपृ()वपियजितनिधनितपिभ्यो नित्"। "एतेर्णिच्च"। "चक्षेः शिच्चे"ति सर्वसंमतः पाठः, "तपूंषि तस्मै वपुषो वपुष्टर"मित्यादिमन्त्रेषु आद्युदात्तताया अनुकूलश्च। वेदबाष्ये एवमेव स्थितम्। इत्यादयो द्वितीयपादे प्रमादाः। तृतीयपादेऽपि--"स्तनिदूषिपुष#इगदिमदिह्मदिभ्यो णेरित्नु"ञिति प्राचा पठितं , तत्र दूषिह्मदी केषामपि वृत्तिकृतां ग्रन्थे न पठितौ। दूषयित्नुः ह्मदयिन्नुरिति प्रयोगोऽप्याकरे न दृष्टः। "स्तनिह्मषिपुषिमुदिगदिमदिभ्य" इति हि पञ्चपादीपाठः। "घुषिगन्धिमण्()डिजनिनमिभ्यः" इति दशपाद्यामधिकं पठितमित्यन्यदेतत्। यदपि "श्रुदक्षिस्पृहिद्दृगृहिजृ()भ्य आय्यः" इति पठित्वा दराय्य जराय्य इति प्राचोक्तं, तदपि न, दृ()जृ()ग्रहणस्याऽकरानारूढत्वात्। [यदपि "जृ()विशिभ्यां झच्" "गण्डिमण्डिजनिनन्दिभ्यस्चे"त्युक्त्वा गण्डयतो जनयन्त इत्युदाह्मतं प्राचा, यच्च गण्डयन्त इति प्रतीकमुपाया मेघनामेदमिति व्याख्याय गडि वदनैकदेशे इति व्याख्यातृभिर्विवृतं, तत्सर्वं प्रामादिकम्। तथाहि उणादिषु गडीति निरनुषङ्गं पठित्वा गड सेचने इति विवृतं, "अयामन्ते" ति सूत्रे वृत्तिन्यासहरदत्तादिसकलग्रन्थेष्वेवं , माधवग्रन्थेष्वेवं, माधवग्रन्थेऽप्येवमेव।युक्तं चैतत्। मेघ इति व्याख्यानं प्रति सेचनार्थस्यैवाऽनुगुणत्वात्। जनेः पाठोऽप्यप्रामाणिकः। जिधातुं पठित्वा "जयन्तः पाकशासनि" रिति सर्वैर्विवृतत्वात्, जनयन्त इति लक्ष्यस्य कैरपि अप्रदर्शितत्वात्। अप्रसिद्धत्वाच्च] इत्यादयस्तृतीयपादे प्रमादाः।

अथ चतुर्थे-- यदपि "कृ()गृ()स्तृ()जागृभ्यः क्विन्। कीर्विः गीर्विः स्तीर्वि"रिति प्राचोक्तं, तदपि लिपिभ्रमप्रयुक्तमेव। कृ? विक्षेपे, गृ? निगरणे, स्तृ()ञ् आच्छादने इति प्राचो ग्रन्थं विवृण्वतामुक्तिरपि मूलाऽशुद्ध्यैवाऽशुद्धा। "जृ()शृ()स्तृ()जागृभ्यः क्विन्" इति हि पाठ उणादिवृत्तिकृतां माधवादीनां च संमतः। जीर्विः पशुः। शीर्विर्हिरुआः। स्तीर्विरध्वर्युरिति च तद्ग्रन्थेषूपपादितम्। स्तृ? इत्यस्य दीर्घान्तत्व एवहि "ऋत इद्धातोः" इतीत्वं लभ्यते न तु ह्यस्वान्तत्वेऽपि , तस्माद्यथाकरमेव हि ग्रहीतुमुचितमिति दिक्। यदपि प्राचोक्तं--"ग्लाज्याहात्वरिभ्यो निः" इति, तदप्यनाकरम्। आकरे हि "वीज्याज्वरिभ्यो निः" इति पठित्वा सूत्रद्वयानन्तरं "वहिश्री"ति सूत्रे "ग्लाहात्वरिभ्यो निः" इति, तदप्यनाकरम्। आकरेहि "वीज्याज्वरिभ्यो निः" इति पठित्वा सूत्रद्वयानन्तरं "वहिश्री" ति सूत्रे "ग्लाहात्वरिभ्यो नि"दिति सूत्रितत्वात्। "तूर्णी"रथः सदानवः" इत्यादावद्युदात्तदर्शनाच्च। नच "स्त्रियां क्ति" न्नित्यधिकारस्थं वार्तिकमेवेदं प्राचोदाह्मतं न तूणादिसूत्रस्तमिति वाच्यम्, एवमपि त्वरतेः पाठस्याऽनुचितत्वात्। न ह्रसौ वार्तिकेऽस्तीति दिक्। एवं "संस्त्याने स्त्यायतेर्ड्र" डित्यपि प्राचोदाह्मतमनाकरम्। "स्त्यायतेर्ड्र" डित्येव सूत्रस्याकरे पञ्चपाद्यां दशपाद्यां चोपलम्भात्। "संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप्प्रसवे पुमान्िति भाष्ये श्लोकपाठः, [स एव माधवेनोपन्यस्तो] न तु सूत्रपाठस्य तथात्वं दृश्यते, एवं तद्ग्रन्थव्याख्यातृ()णामपि प्रमादा ऊह्राः। तद्यथा "पाणिन्यादिमुनी"ति व्याचक्षाणैरुक्तम् "मनेरुच्चोपधायाः" इति, न ह्रेवंविधं सूत्रं पञ्चपाद्यां दशपाद्यां वास्ति, अत इत्यनुवर्तमाने "मनेरुच्च" इत्येव सूत्रितत्वादिति दिक्। इति चतुर्थपादे प्राचः प्रमादाः। इत्युणादयः।

इति तत्त्वबोधिन्याम् उणादयः॥

अथ उत्तरकृदन्तम्।

उणादयो बहुलम्। "वर्तमाने ल"डित्यतो वर्तमानग्रहणं, "पुवः संज्ञाया"मित्यतः संज्ञाग्रहणं चानुवर्तते। तदाह--एते इति। अत्र हि सूत्रे "धातोःर" "प्रत्ययः" "कृदिति"ङति चानुवर्तते, तेन "कृवापाजिमी"त्यादिना विहितानामष्टाध्यायीबहिर्भूतानामप्युणादीनां प्रत्ययसंज्ञा, कृत्संज्ञा च सिध्यति। तथा चोणादिप्रत्ययाः सर्वे धातोः परत्र "कर्तरि कृ"दिति कत्र्रर्थे भवन्ति। उणादिप्रत्ययान्तस्य "कृत्तद्धिते"ति प्रातिपदिकसंज्ञायां खाद्युत्पत्तिरित्यादिसर्वमपीष्टं सिध्यति। अपरिपूर्णानामुणादीनां परिपूरणार्थं बहुलग्रहणम्। तस्य फलमाह-- केचिदविहिता अपीति। ह्मषेरुलज्विहितः, स तु शङ्केरपि भवति, शङ्कुलेति प्रयोगदर्शनात्। किच्च फिडफिड्डप्रत्ययौ कुत्रापि न विहितौ अर्तेरुह्रेते ऋफिडः ऋफिड्ड इति, तयोः कित्तवं च कल्प्यते। तथा षण्ढ इत्यत्र सत्वाऽभावश्चेत्यादि। संज्ञास्विति। अनादिसंज्ञास्वेव, न तु सर्वास्वित्याहुः। "ह्मषेरुल"जिति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरुह्रते। तेन शङ्कुलेति सिद्धम्। ऋ गतावित्यादिभ्यः फिडाफिड्डादिप्रत्यया गृह्रन्ते। कार्याद्विद्यादिति। "ऋफिड" इत्यादौ गुणप्रतिषेधादिकार्यानुरोधादनुबन्धं ककारादिकं विद्यात्। अनूबन्धमित्यत्र "उपसर्गस्य घञी"ति दीर्घः। एतदुणादिषु शास्त्रं = शासितव्यमित्यर्थः।