विष्णुप्रोक्तं शिवार्चनोपदेशम् ६

विष्णुप्रोक्तं शिवार्चनोपदेशम् ६

(शिवरहस्यान्तर्गते उग्राख्ये) कण्वः (उवाच) संसारताप सन्तप्तं मम चित्तमभूद्धरे । कथं संसारसन्ताप विच्छित्तिः स्याद्वदस्व मे ॥ १८४॥ विष्णुः (उवाच) संसार सागरे घारे निमग्नानां दुरात्मनाम् । अपारकरुणासिन्धुः साम्ब एवावलम्बनम् ॥ १८५॥ - - शिवमेव भजस्व सावधानं सतु संसारदुरन्तदुःख हारी । बहुवस्तमुपास्य मुक्तिमापु- स्त्रिपुरारिनिजभक्तमुक्ति हेतु ॥ १८६॥ नवबिल्वदलैरथान्तकान्तकं यज कामान्तक मन्तकान्तकम् । विपदन्तकमन्तकान्तकं शिवलिङ्गात्मकमाशु सन्ततम् ॥ १८७॥ बहुपापविमोचकं प्रभुं यदिकालान्तकमर्चयिष्यति । सततं नियतं तदा भवा- न्विषसंसारवशं न यास्यति ॥ १८८॥ भज भर्गमनर्गलप्रभुं भगवन्तं भगनेवहारिणम् । भवभीमभयं तदा मुने न भवन्तं प्रति भावयिष्यति ॥ १८९॥ भसिताभरणो भज प्रभुं भवभीतिर्न भविष्यति ध्रुवम् । शुभदस्त्वयि शम्भुरव्ययो नियतं तिष्ठति तं समर्चय ॥ १९०॥ नवबिल्वपलाशकाशपुष्पैः कुशपुष्पैः कनकाह्वयप्रसूनैः । भसितेन च भाललोचनं शिवलिङ्गे सततं समर्चय ॥ १९१॥ स कृदप्यमलैः सबिल्वपल्लवैः कुशधुत्तूरपलाशकाशपुष्पैः । सजलैरभिपूज्य पार्वतीशं सकलापज्जलधि तरन्ति धीराः ॥ १९२॥ हृदि तिष्ठति शैलजाधवे(पतौ) शिवलिङ्गे च निरन्तरं शुभे । न यजन्ति नराधमाः सकृ- न्नरकावासरता निरन्तरम् ॥ १९३॥ विदधाति परं पदं शिवः कुशपत्रैरपि साधु पूजितः । तमुपास्य महेश्वरं भ्रमा- त्सुरमन्यं समुपासते जनाः ॥ १९४॥ भगमन्तमुमापतिं भवं भजनीयं न भजन्ति ये जनाः । नरकेषु पतन्ति ते जनाः सततं सत्यमुदीर्यते मया ॥ १९५॥ दिवि ये न वसन्ति भूतलेऽपि ग्रसिताः संसृतिघोरदन्दशूकैः । द्विज ते शिवपूजनौषधं समवाप्यामृततां प्रयान्ति हि ॥ १९६॥ सकृदप्यतिभक्तिपूर्वकं शिवमेवं प्रणमन्ति ते जनाः । अमरैरखिलैश्च ते नताः सततं सत्यमिदं ध्रुवं ध्रुवम् ॥ १९७॥ कृतसर्वमखोऽपि जन्म धत्ते कृतविश्वेशपदाम्बुजप्रणामः । न पुनर्जनिभाग्वदामि सत्यं भुजमुद्धृत्य न संशयं कुरुध्वम् ॥ १९८॥ अकृतेशपदाम्बुजप्रणामा नरकावासमवाप्य दुःखभोगम् । समवाप्य मुहुर्मुहुर्निवृत्ता न भवन्ति प्रलयेऽपि सत्यमेव ॥ १९९॥ विविधामितपातकोच्चया ये न नमन्ति त्रिपुरारिमादरेण । अत एव यमालयान्तरे ते निवसन्त्यन्वहमाप्तदुःखभोगाः ॥ २००॥ प्रणमन्त्यमरास्त्रिलोचनं मुनयः सिद्धगणाश्च सन्ततम् । निगमाश्च नमन्ति यं ततः प्रणमस्व प्रणमाम्यहं तमीशम् ॥ २०१॥ सकलामरवन्दनीयमैशं पदपद्मं त्रिदशकभागधेयम् । भज सन्ततमद्रिजासहायं निरपायं निरवद्यमुक्त्युपायम् ॥ २०२॥ यज कोमलबिल्वपल्लवै- रनुवारं भुजगाधिपैकहारम् । सकलाघहरं निरस्तवीरं हरमाराधय तत्परं सदारम् ॥ २०३॥ भजतामभयप्रदं महेशं भज मृत्युञ्जयमादरेण नित्यम् । तमपास्य न संवस द्विजं तं हितमत्यन्तमुदीरितं मया ते ॥ २०४॥ द्विज ते शिवतुल्यमुत्तमं न शिवान्यत्तव दैवतं सुरेषु । अत एव निरन्तरं (सुरेषु) महेशं भज भालस्फुरदुज्ज्वलत्रिपुण्ड्रः ॥ २०५॥ द्विजदैवत दैवतं महेशं यदि नाराधयसि प्रकाममीशम् । द्विजदैवत दानसङ्गता तव सत्यं व वदामि नान्यथा ॥ २०६॥ अत एव तदर्चितः शिवो वितरत्येव तदीप्सितं फलम् । सितकेवलभस्मधारणं विधिवद्भूरि विधाय सादरम् ॥ २०७॥ सततं शिवनिष्ठचेतसां तनुबन्धो न कदापि दुःखदः ॥ २०८॥ श्रुतिवोषितभस्मधारणं विहितं यच्छिवलिङ्गपूजनम् । तदिदं द्वयमास्तिकैर्द्विजै- र्नपरित्याज्यमिति श्रुतिःस्वयम् ॥ २०९॥ द्विज केवलभस्मधारणं सततं केवललिङ्गपूजनम् । श्रुतिबोधितमित्यवेहि तस्मा- त्तदुपास्यं द्वयमप्यनन्यभाजः ॥ २१०॥ शिवमेव यजस्व सर्वकालं शिवभिन्नं न यजस्व मोहतोऽपि । शिवभिन्नसमर्चनं वृथैवे- त्यनुवारं कुरु निश्चयं द्विज त्वम् ॥ २११॥ शिव शङ्कर चन्द्रशेखरे त्यतिभक्त्या वद सन्ततं मुदा च । शिवनामजपं विहत्य नान्य- ज्जपोमादपि नाम सर्वथैव ॥ २१२॥ शिवनामसुधैव विप्र पेया सततं मुक्तिमभीप्सता द्विजेन । शिवनामसुधापरा तु जिह्वा द्विज नानाविधभूरिपुण्यलभ्या ॥ २१३॥ शिवनाम सुधारतैव जिह्वा महतामेव भवत्यतोऽनुवारम् । शिवशङ्कर चन्द्रशेखरेति त्रिपुरारे इति सञ्जपस्व नित्यम् ॥ २१४॥ शिवनामसुधां मुहर्मुहुः पिब सानन्दमनन्तरायमाशु । शिवनामसुधैव मुक्तिहेतु- र्मुनिवृन्दैरखिलैश्च सेव्यमाना ॥ २१५॥ अमृतामृतमार्य मुक्तिबीजं शिवनामामृतमित्यवैमि नूनम् । अत एव मुहुर्मुहुर्मया शिवनामामृतमेव पीयते ॥ २१६॥ शिवनामसुधां निपीय भक्त्या सुधियः साधु सुधां च नाद्रियन्ते । दिवि पीतसुधाः प्रयान्ति गर्भं शिवनामामृतपाः प्रयान्ति मुक्तिम ॥ २१७॥ शिवनामसुधा विनिर्मिता गिरिजेशेन पुरा कृपालुना । द्विज सात्कृतपुण्यसञ्चयै- र्मुहुरत्यन्तमुदा निपीयते ॥ २१८॥ रसभाजनभोजने निदानं रसना ह्येव यया मुहुः प्रकामम् । शिवनामसुधा निपीयते नियमेनान्यविलापनं विहाय ॥ २१९॥ शिवमर्चितमन्वहं प्रसूनै- र्नवबिल्वैरपि पश्य सावधानम् । इदमेव फलं मतं यतोऽक्ष्णो- र्विलसत्पद्मपलशतुल्यकान्त्योः ॥ २२०॥ नवबिल्वदलैः समर्चितं शिवलिङ्गं द्विज साधु पश्यताम् । विविधामितघोरपापसङ्घः प्रलयं याति न संशयस्तदैवम् ॥ २२१॥ श‍ृणु शर्वकथामघौघहन्त्री- मनुवारं नियमेन सावधानम् । इदमेव फलं विनिश्चितं श्रुतिभिः श्रोत्रयुगस्य वस्तुतस्तु ॥ २२२॥ नवकोमलबिल्वपल्लवैः शिवलिङ्गं सविधानमर्चयित्वा । शिवसात्कृतबिल्वपलवा- न्समुपाघ्राय विनोदयस्व चित्तम् ॥ २२३॥ स्पृश शङ्करमर्चितं त्रिकालं सकलाघौघविनाशनाय नित्यम् । भज चेतसि भालचन्द्रमौलिं मुहुरानन्ददमद्वितीयमेकम् ॥ २४४॥ मनसा वचसा च कर्मणा शिव एकः शिवया समन्वितः । भजनीय इति श्रुतिः स्वयं प्रतिवारं प्रतिबोधकृत्सदा ॥ २२५॥ त्रिपुरारिकथासुपूजनेऽपि त्रिपुरारेरभिवीक्षणेऽपि चित्तम् । महतां भवति ह्यनन्यभाजां न भवत्येव दुरात्मनां कदापि ॥ २२६॥ - - दधीचिरुवाच इति विष्णुवचः श्रुत्वा कण्वः सन्तुष्टमानसः । शिवार्चनपरो जातः सर्वभावेन सर्वदा ॥ २२७॥ अतो यत्नेन सततं कर्तव्यं शिवपूजनम् । शिवार्चनं यतो नित्यं भुक्तिमुक्तिफलप्रदम् ॥ २२८॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनोपदेशं ६ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । १८५-२२८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 185-228.. Notes: Viṣṇu विष्णु delivers Upadeśa उपदेश (to Ṛṣi Kaṇva ऋषि कण्व) about the essentiality of worshiping Śiva शिव and savoring the Ambrosia/Nectar of The Name of Śiva शिवनामामृत / शिवनामसुधा. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Shivarchanopadesham 6
% File name             : viShNuproktaMshivArchanopadesham6.itx
% itxtitle              : shivArchanopadesham 6 viShNuproktaM (shivarahasyAntargatam saMsAra sAgare ghAre nimagnAnAM durAtmanAm)
% engtitle              : shivArchanopadesham 6 viShNuproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | 185-228||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org