ऋभुगीता १ ॥ ऋभु स्तुति ॥

  • हेमाद्रिं किल मातुलुङ्गफलमित्यादाय मोदाधिको
  • मौढ्यान्नाकनिवासिनां भयपरैर्वाक्यैरिव प्रार्थितः ।
  • नीलीशाम्बरनीलमम्बरतलं जम्बूफलं भावयन्
  • तं मुञ्चन् गिरिमम्बरं परिमृशन् लम्बोदरः पातु माम् ॥ १॥
  • वामं यस्य वपुः समस्तजगतां माता पिता चेतरत्
  • यत्पादाम्बुजनूपुरोद्भवरवः शब्दार्थवाक्यास्पदम् ।
  • यन्नेत्रत्रितयं समस्तजगतामालोकहेतुः सदा
  • पायाद्दैवतसार्वभौमगिरिजालङ्कारमूर्तिः शिवः ॥ २॥

सूतः -

  • जैगीषव्यः पुनर्नत्वा षण्मुखं शिवसंभवम् ।
  • पप्रच्छ हृष्टस्तं तत्र मुनिभिर्गणपुङ्गवैः ॥ ३॥

जैगीषव्यः -

  • करुणाकर सर्वज्ञ शरणागतपालक ।
  • अरुणाधिपनेत्राब्ज चरणस्मरणोन्मुख ॥ ४॥
  • करुणावरुणाम्भोधे तरणिद्युतिभास्कर ।
  • दिव्यद्वादशलिङ्गानां महिमा संश्रुतो मया ॥ ५॥
  • त्वत्तोऽन्यत् श्रोतुमिच्छामि शिवाख्यानमनुत्तमम् ।
  • त्वद्वाक्यकञ्जपीयूषधाराभिः पावयाशु माम् ॥ ६॥

सूतः -

  • इति तस्य गिरा तुष्टः षण्मुखः प्राह तं मुनिम् ॥ ७॥

श्रीषण्मुखः -

  • शृणु त्वमगजाकान्तेनोक्तं ज्ञानमहार्णवम् ।
  • ऋभवे यत्पुरा प्राह कैलासे शङ्करः स्वयम् ॥ ८॥
  • ब्रह्मसूनुः पुरा विप्रो गत्वा नत्वा महेश्वरम् ।
  • ऋभुर्विभुं तदा शंभुं तुष्टाव प्रणतो मुदा ॥ ९॥

ऋभुः -

  • दिवामणिनिशापतिस्फुटकृपीटयोनिस्फुर-
  • ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्वलम् ।var was त्रिपुण्ट्र
  • भजामि भुजगाङ्गदं विधृतसामिसोमप्रभा-
  • विराजितकपर्दकं करटिकृत्तिभूष्यत्कटिम् ॥ १०॥
  • फालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम-
  • त्र्यक्षाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् ।
  • चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां
  • भक्ष्यीभूतगरप्रभक्ष भगवन् भिक्ष्वर्च्यपादाम्बुज ॥ ११॥
  • गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसख
  • स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे ।
  • तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि-
  • ब्रह्मेन्द्रानमरान् त्रिविष्टपगतान् निष्ठा हि मे तादृशी ॥ १२॥
  • नृत्ताडंबरसज्जटापटलिकाभ्राम्यन्महोडुच्छटा
  • त्रुट्यत्सोमकलाललामकलिका शम्याकमौलीनतम् ।
  • उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं
  • रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥ १३॥
  • फालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं ??
  • पाहीशान दयानिधान भगवन् फालानलाक्ष प्रभो ।
  • कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक् पाहि मां
  • कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥ १४॥
  • नित्यं शङ्करनामबोधितकथासारादरं शङ्करं
  • वाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।
  • बाहू मे शशिभूषणोत्तम महालिङ्गार्चनायोद्यतौ
  • पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १५॥
  • भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो
  • त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे ।
  • पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो
  • त्वल्लिङ्गालयप्रक्रमप्रणतिभिर्मान्यौ च धन्यौ विभो ॥ १६॥
  • धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः
  • पुंसामर्थैकशक्त्या यमनियमवरैर्विश्ववन्द्य प्रभो यः ।
  • दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः
  • प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ १७॥
  • उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृत्
  • त्वदीयपरभावतो मम सदैव निर्वाणकृत् ।
  • भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह-
  • प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १८॥
  • संसारार्गलपादबद्धजनतासंमोचनं भर्ग ते
  • पादद्वन्द्वमुमासनाथ भजतां संसारसंभर्जकम् ।
  • त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवेद्
  • दुःखानां परिमार्जकं तवकृपावीक्षावतां जायते ॥ १९॥
  • विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण
  • पाहि क्षमारथविकर्षसुवेदवाजिहेषान्तहर्षितपदाम्बुज विश्वनाथ ॥ २०॥
  • विभूतीनामन्तो न हि खलु भवानीरमण ते
  • भवे भावं कश्चित् त्वयि भवह भाग्येन लभते ।
  • अभावं चाज्ञानं भवति जननाद्यैश्च रहितः
  • उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ २१॥
  • वरं शंभो भावैर्भवभजनभावेन नितरां
  • भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः ।
  • विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृक्
  • भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥ २२॥
  • सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद ।
  • सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ २३॥
  • भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग
  • गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग ।
  • लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह-
  • सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ २४॥
  • वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे
  • धिक्कृत्यापि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् ।
  • सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणात्
  • आदायोज्झितमाक्षितौ हि जगतां आस्वादनीयां दृशाम् ॥ २५॥
  • त्वत् कैलासवरे विशोकहृदयाः क्रोधोज्झिताच्चाण्डजाः
  • तस्मान्मामपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् ।
  • त्वद्वक्त्रामल निर्जरोज्झित महासंसार संतापहं
  • विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ २६॥
  • सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
  • मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ।
  • वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
  • भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ २७॥

स्कन्दः -

  • इत्थं ऋभुस्तुतिमुमावरजानिरीशः
  • श्रुत्वा तमाह गणनाथवरो महेशः ।
  • ज्ञानं भवामयविनाशकरं तदेव
  • तस्मै तदेव कथये शृणु पाशमुक्त्यै ॥ २८॥

  • ॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुस्तुतिर्नाम प्रथमोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com