ऋभुगीता ६ ॥ प्रपञ्चस्य सच्चिन्मयत्व कथनम् ॥

ईश्वरः -

  • व्रतानि मिथ्या भुवनानि मिथ्या
  • भावादि मिथ्या भवनानि मिथ्या ।
  • भयं च मिथ्या भरणादि मिथ्या
  • भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ १॥
  • वेदाश्च मिथ्या वचनानि मिथ्या
  • वाक्यानि मिथ्या विविधानि मिथ्या ।
  • वित्तानि मिथ्या वियदादि मिथ्या
  • विधुश्च मिथ्या विषयादि मिथ्या ॥ २॥
  • गुरुश्च मिथ्या गुणदोषमिथ्या
  • गुह्यं च मिथ्या गणना च मिथ्या ।
  • गतिश्च मिथ्या गमनं च मिथ्या
  • सर्वं च मिथ्या गदितं च मिथ्या ॥ ३॥
  • वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः ।
  • लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ ४॥
  • बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।
  • गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥ ५॥
  • वाचा वदति यत्किञ्चित् सर्वं मिथ्या न संशयः ।
  • सङ्कल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥ ६॥
  • बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्वचित् ।
  • प्रपञ्चे पञ्चते यद्यत् सर्वं मिथ्येति निश्चयः ॥ ७॥
  • श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते ।
  • नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ ८॥
  • इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् ।
  • यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ ९॥
  • कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि ।
  • यद्यत् संभाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ १०॥
  • सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः ।
  • सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ ११॥
  • सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः ।
  • सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ १२॥
  • रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् ।
  • संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ १३॥
  • स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ।
  • मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ १४॥
  • सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा ।
  • नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ १५॥
  • चित्तभेदो जगद्भेदः अविद्यायाश्च संभवः ।
  • अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ १६॥
  • लोकत्रयेषु सद्भावो गुणदोषादिजृंभणम् ।
  • सर्वदेशिकवार्तोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ १७॥
  • उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् ।
  • ॐकारं चाप्यकारं च सर्वं ब्रह्मेति निश्चिनु ॥ १८॥
  • यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते ।
  • यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ १९॥
  • येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् ।
  • येन केनापि नीतं तत् सर्वं ब्रह्मेति निश्चिनु ॥ २०॥
  • येन केनापि गदितं येन केनापि मोदितम् ।
  • येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ २१॥
  • येन केनापि यद्दत्तं येन केनापि यत् कृतम् ।
  • यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ २२॥
  • यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ।
  • यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ २३॥
  • इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु ।
  • यत् किञ्चित् प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ २४॥

ऋभुः -

  • पुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् ।
  • शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ २५॥
  • तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा ।
  • एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ २६॥
  • इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि ।
  • आत्माभासं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ २७॥
  • सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि ।
  • त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥ २८॥
  • आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।
  • यत्किञ्चिदन्यत् किञ्चिच्च सर्वं चिन्मयमेव हि ॥ २९॥
  • अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।
  • भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ३०॥
  • द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च ।
  • ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ३१॥
  • संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि ।
  • असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ३२॥
  • आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा ।
  • ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ३३॥
  • रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् ।
  • गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ३४॥
  • दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् ।
  • सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ३५॥
  • लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च ।
  • मूर्तामूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥ ३६॥
  • द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च ।
  • दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ३७॥
  • चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा ।
  • चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ३८॥
  • चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् ।
  • चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ३९॥
  • नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि ।
  • चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ४०॥
  • चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल ।
  • आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ४१॥
  • यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ।
  • यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ४२॥
  • यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते ।
  • यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ४३॥
  • चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् ।
  • चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ४४॥
  • सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि ।
  • शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि ।
  • यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ४५॥

सूतः -

  • ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः
  • तल्लिङ्गागारमध्यस्थितसुमहदीशान लिङ्गेषु पूजा ।
  • अक्लेद्ये चाभिषेको ... ... ... दिग्वाससे वासदानं
  • नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि ॥ ४६॥
  • स्वभासे दीपदानं ... सर्वभक्षे महेशे
  • नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।
  • कुर्यां केनापि भावैर्मम निगमशिरोभाव एव प्रमाणम् ॥ ४७॥
  • अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया
  • भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।var was तदज्ञाः
  • तथापीशं भावैर्भजति भजतामात्मपदवीं
  • ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥ ४८॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com