ऋभुगीता १३ ॥ सर्वम्-आत्म-प्रकरणम् ॥

ऋभुः -

  • शृणुष्व दुर्लभं लोके सारात् सारतरं परम् ।
  • आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ १॥
  • सर्वमात्मास्ति परमा परमात्मा परात्मकः ।
  • नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २॥
  • पूर्णरूपो महानात्मा पूतात्मा शाश्वतात्मकः ।
  • निर्विकारस्वरूपात्मा निर्मलात्मा निरात्मकः ॥ ३॥
  • शान्ताशान्तस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
  • जीवात्मा परमात्मा हि चित्ताचित्तात्मचिन्मयः ।
  • एकात्मा एकरूपात्मा नैकात्मात्मविवर्जितः ॥ ४॥
  • मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ।
  • मोक्षरूपस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ ५॥
  • द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ।
  • सर्ववर्जितसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ ६॥
  • मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः ।
  • सङ्कल्पहीनसारात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ ७॥
  • निष्कलात्मा निर्मलात्मा बुद्ध्यात्मा पुरुषात्मकः ।
  • आनन्दात्मा ह्यजात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ ८॥
  • अगण्यात्मा गणात्मा च अमृतात्मामृतान्तरः ।
  • भूतभव्यभविष्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ ९॥
  • अखिलात्माऽनुमन्यात्मा मानात्मा भावभावनः ।
  • तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किञ्चन ॥ १०॥
  • नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ।
  • अन्यहीनस्वभावात्मा आत्मनोऽन्यन्न किञ्चन ॥ ११॥
  • असद्धीनस्वभावात्मा अन्यहीनः स्वयं प्रभुः ।
  • विद्याविद्यान्यशुद्धात्मा मानामानविहीनकः ॥ १२॥
  • नित्यानित्यविहीनात्मा इहामुत्रफलान्तरः ।
  • शमादिषट्कशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३॥
  • मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः ।
  • नित्योपरतरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १४॥
  • सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः ।
  • शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १५॥
  • अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।
  • मनःकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १६॥
  • विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः ।
  • पञ्चकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १७॥
  • निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ।
  • शब्दानुविद्धहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १८॥var was शब्दानुविध्यहीनात्मा
  • स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।
  • कारणादिविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १९॥
  • दृश्यानुविद्धशून्यात्मा ह्यादिमध्यान्तवर्जितः ।
  • शान्ता समाधिशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २०॥
  • प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः ।
  • तत्त्वमस्यादिवाक्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २१॥
  • अयमात्मेत्यभावात्मा सर्वात्मा वाक्यवर्जितः ।
  • ओंकारात्मा गुणात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ २२॥
  • जाग्रद्धीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः ।
  • आनन्दरूपपूर्णात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २३॥
  • भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः ।
  • अनादिमध्यरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २४॥
  • सर्वसङ्कल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः ।
  • ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २५॥
  • एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः ।
  • स्वयमात्मा स्वभावात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २६॥
  • तुर्यात्मा नित्यमात्मा च यत्किञ्चिदिदमात्मकः ।
  • भानात्मा मानहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २७॥var was मानात्मा
  • वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः ।
  • सर्वहीनात्मसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ २८॥
  • आत्मानमेव वीक्षस्व आत्मानं भावय स्वकम् ।
  • स्वस्वात्मानं स्वयं भुंक्ष्व ह्यात्मनोऽन्यन्न किञ्चन ॥ २९॥
  • स्वात्मानमेव सन्तुष्य आत्मानं स्वयमेव हि ।
  • स्वस्वात्मानं स्वयं पश्येत् स्वमात्मानं स्वयं श्रुतम् ॥ ३०॥
  • स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयंभरः ।
  • स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किञ्चन ॥ ३१॥
  • स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् ।
  • स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किञ्चन ॥ ३२॥
  • आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव ।
  • आत्मानं कामयेन्नित्यम् आत्मानं नित्यमर्चय ॥ ३३॥
  • आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय ।
  • आत्मानं कामयेन्नित्यम् आत्मनोऽन्यन्न किञ्चन ॥ ३४॥
  • आत्मैवेयमियं भूमिः आत्मैवेदमिदं जलम् ।
  • आत्मैवेदमिदं ज्योतिरात्मनोऽन्यन्न किञ्चन ॥ ३५॥
  • आत्मैवायमयं वायुरात्मैवेदमिदम् वियत् ।
  • आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किञ्चन ॥ ३६॥
  • आत्मैवेदमिदं चित्तं आत्मैवेदमिदं मनः ।
  • आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किञ्चन ॥ ३७॥
  • आत्मैवायमयं देहः आत्मैवायमयं गुणः ।
  • आत्मैवेदमिदं तत्त्वम् आत्मनोऽन्यन्न किञ्चन ॥ ३८॥
  • आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः ।
  • आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ ३९॥
  • आत्मैवायमयं शब्दः आत्मैवायमयं रसः ।
  • आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किञ्चन ॥ ४०॥
  • आत्मैवायमयं गन्धः आत्मैवायमयं शमः ।
  • आत्मैवेदमिदं दुःखं आत्मैवेदमिदं सुखम् ॥ ४१॥
  • आत्मीयमेवेदं जगत् आत्मीयः स्वप्न एव हि ।
  • सुषुप्तं चाप्यथात्मीयं आत्मनोऽन्यन्न किञ्चन ॥ ४२॥
  • आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् ।
  • आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किञ्चन ॥ ४३॥
  • आत्मीयमेवायं कोऽपि आत्मैवेदमिदं क्वचित् ।
  • आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ ४४॥
  • आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः ।
  • आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किञ्चन ॥ ४५॥
  • आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् ।
  • आत्मैवायमयं ब्रह्मा आत्मनोऽन्यन्न किञ्चन ॥ ४६॥
  • आत्मैवायमयं सूर्य आत्मैवेदमिदं जडम् ।
  • आत्मैवेदमिदं ध्यानम् आत्मैवेदमिदम् फलम् ॥ ४७॥
  • आत्मैवायमयं योगः सर्वमात्ममयं जगत् ।
  • सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किञ्चन ॥ ४८॥
  • सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः ।
  • सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किञ्चन ॥ ४९॥
  • सर्वमात्ममयं देवः सर्वमात्ममयं फलम् ।
  • सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किञ्चन ॥ ५०॥
  • सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयम् ।
  • सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किञ्चन ॥ ५१॥
  • सर्वमात्ममयं कामं सर्वमात्ममयं क्रिया ।
  • सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किञ्चन ॥ ५२॥
  • सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः ।
  • सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किञ्चन ॥ ५३॥
  • सर्वमात्ममयं मोहः सर्वमात्ममयं भयम् ।
  • सर्वमात्ममयं चिन्ता आत्मनोऽन्यन्न किञ्चन ॥ ५४॥
  • सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवम् ।
  • सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ ५५॥
  • सर्वमात्ममयं बोधं सर्वमात्ममयं दृढम् ।
  • सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किञ्चन ॥ ५६॥
  • सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभम् ।
  • सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किञ्चन ॥ ५७॥
  • सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः ।
  • पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ ५८॥
  • इतोऽप्यात्मा ततोऽप्यात्मा ह्यात्मैवात्मा ततस्ततः ।
  • सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ ५९॥
  • सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरम् ।
  • सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥ ६०॥
  • स्वतन्त्रशक्तिर्भगवानुमाधवो
  • विचित्रकायात्मकजाग्रतस्य ।
  • सुकारणं कार्यपरंपराभिः
  • स एव मायाविततोऽव्ययात्मा ॥ ६१॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com