ऋभुगीता ४६ ॥ ज्ञानोपाय-भूत शिव-व्रत निरूपणम् ॥

निदाघः -

  • एतद्ग्रन्थं सदा श्रुत्वा चित्तजाड्यमकुर्वतः ।
  • यावद्देहं सदा वित्तैः शुश्रूषेत् पूजयेद्गुरुम् ॥ १॥
  • तत्पूजयैव सततं अहं ब्रह्मेति निश्चिनु ।
  • नित्यं पूर्णोऽस्मि नित्योऽस्मि सर्वदा शान्तविग्रहः ॥ २॥
  • एतदेवात्मविज्ञानं अहं ब्रह्मेति निर्णयः ।
  • निरङ्कुशस्वरूपोऽस्मि अतिवर्णाश्रमी भव ॥ ३॥
  • अग्निरित्यादिभिर्मन्‍त्रैः सर्वदा भस्मधारणम् ।
  • त्रियायुषैस्त्र्यंबकैश्च कुर्वन्ति च त्रिपुण्ड्रकम् ॥ ४॥
  • त्रिपुण्ड्रधारिणामेव सर्वदा भस्मधारणम् ।
  • शिवप्रसादसंपत्तिर्भविष्यति न संशयः ॥ ५॥
  • शिवप्रसादादेतद्वै ज्ञानं संप्राप्यते ध्रुवम् ।
  • शिरोव्रतमिदं प्रोक्तं केवलं भस्मधारणम् ॥ ६॥
  • भस्मधारणमात्रेण ज्ञानमेतद्भविष्यति ।
  • अहं वत्सरपर्यन्तं कृत्वा वै भस्मधारणम् ॥ ७॥
  • त्वत्पादाब्जं प्रपन्नोऽस्मि त्वत्तो लब्धात्म निर्वृतिः ।
  • सर्वाधारस्वरूपोऽहं सच्चिदानन्दमात्रकम् ॥ ८॥
  • ब्रह्मात्माहं सुलक्षण्यो ब्रह्मलक्षणपूर्वकम् ।
  • आनन्दानुभवं प्राप्तः सच्चिदानन्दविग्रहः ॥ ९॥
  • गुणरूपादिमुक्तोऽस्मि जीवन्मुक्तो न संशयः ।
  • मैत्र्यादिगुणसंपन्नो ब्रह्मैवाहं परो महान् ॥ १०॥
  • समाधिमानहं नित्यं जीवन्मुक्तेषु सत्तमः ।
  • अहं ब्रह्मास्मि नित्योऽस्मि समाधिरिति कथ्यते ॥ ११॥
  • प्रारब्धप्रतिबन्धश्च जीवन्मुक्तेषु विद्यते ।
  • प्रारब्धवशतो यद्यत् प्राप्यं भुञ्जे सुखं वस ॥ १२॥
  • दूषणं भूषणं चैव सदा सर्वत्र संभवेत् ।
  • स्वस्वनिश्चयतो बुद्ध्या मुक्तोऽहमिति मन्यते ॥ १३॥
  • अहमेव परं ब्रह्म अहमेव परा गतिः ।
  • एवं निश्चयवान् नित्यं जीवन्मुक्तेति कथ्यते ॥ १४॥
  • एतद्भेदं च सन्त्यज्य स्वरूपे तिष्ठति प्रभुः ।
  • इन्द्रियार्थविहीनोऽहमिन्द्रियार्थविवर्जितः ॥ १५॥
  • सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ।
  • सर्वस्य प्रभुरेवाहं सर्वं मय्येव तिष्ठति ॥ १६॥
  • अहं चिन्मात्र एवास्मि सच्चिदान्दविग्रहः ।
  • सर्वं भेदं सदा त्यक्त्वा ब्रह्मभेदमपि त्यजेत् ॥ १७॥
  • अजस्रं भावयन् नित्यं विदेहो मुक्त एव सः ।
  • अहं ब्रह्म परं ब्रह्म अहं ब्रह्म जगत्प्रभुः ॥ १८॥
  • अहमेव गुणातीतः अहमेव मनोमयः ।
  • अहं मय्यो मनोमेयः प्राणमेयः सदामयः ॥ १९॥
  • सदृङ्मयो ब्रह्ममयोऽमृतमयः सभूतोमृतमेव हि ।
  • अहं सदानन्दधनोऽव्ययः सदा ।
  • स वेदमय्यो प्रणवोऽहमीशः ॥ २०॥
  • अपाणिपादो जवनो गृहीता
  • अपश्यः पश्याम्यात्मवत् सर्वमेव ।
  • यत्तद्भूतं यच्च भव्योऽहमात्मा
  • सर्वातीतो वर्तमानोऽहमेव ॥ २२॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com