ऋभुगीता ३४ ॥ दृष्टान्तैर्-ब्रह्म-साधन प्रकरणम् ॥

ऋभुः -

  • शृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् ।
  • एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ १॥
  • सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् ।
  • नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयम् ॥ २॥
  • आनन्दमव्ययं शान्तमेकरूपमनामयम् ।
  • चित्तप्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३॥
  • प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन ।
  • असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ४॥
  • सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः ।
  • वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ५॥
  • गन्धर्वनगरे शृङ्गे मदग्रे दृश्यते जगत् ।
  • मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्त्विदं जगत् ॥ ६॥
  • नगे शृङ्गे न बाणेन नष्टं पुरुषमस्त्विदम् ।
  • गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ७॥
  • गगने नीलमासिन्धौ जगत् सत्यं भविष्यति ।
  • शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ८॥
  • रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः ।
  • जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ९॥
  • रंभास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् ।
  • नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०॥
  • सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् ।
  • नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ११॥
  • मित्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् ।
  • मूलारोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ १२॥
  • मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् ।
  • तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥ १३॥
  • गोस्तनादुद्भवं क्षीरं पुनरारोहणं जगत् ।
  • भूरजस्याअब्दमुत्पन्नं जगद्भवतु सर्वदा ॥ १४॥
  • कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।
  • मृणालतन्तुना मेरुश्चलितश्चेज्जगद् भवेत् ॥ १५॥
  • तरङ्गमालया सिन्धुः बद्धश्चेदस्त्विदं जगत् ।
  • ज्वालाग्निमण्डले पद्मं वृद्धं चेत् तज्जगद्भवेत् ॥ १६॥
  • महच्छैलेन्द्रनिलयं संभवश्चेदिदं भवेत् ।
  • नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १७॥
  • मीन आगत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ।
  • निगीर्णश्चेद्भङ्गसूनुः मेरुपुच्छवदस्त्विदम् ॥ १८॥
  • मशकेनाशिते सिंहे हते भवतु कल्पनम् ।
  • अणुकोटरविस्तीर्णे त्रैलोक्ये चेज्जगद्भवेत् ॥ १९॥
  • स्वप्ने तिष्ठति यद्वस्तु जागरे चेज्जगद्भवेत् ।
  • नदीवेगो निश्चलश्चेत् जगद्भवतु सर्वदा ॥ २०॥
  • जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगद्भवेत् ।
  • चन्द्रसूर्यादिकं त्यक्त्वा राहुश्चेत् दृश्यते जगत् ॥ २१॥
  • भ्रष्टबीजेन उत्पन्ने वृद्धिश्चेच्चित्तसंभवः ।
  • महादरिद्रैराढ्यानां सुखे ज्ञाते जगद्भवेत् ॥ २२॥
  • दुग्धं दुग्धगतक्षीरं पुनरारोहणं पुनः ।
  • केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ २३॥
  • यथा शून्यगतं व्योम प्रतिबिम्बेन वै जगत् ।
  • अजकुक्षौ गजो नास्ति आत्मकुक्षौ जगन्न हि ॥ २४॥
  • यथा तान्त्रे समुत्पन्ने तथा ब्रह्ममयं जगत् ।
  • कार्पासकेऽग्निदग्धेन भस्म नास्ति तथा जगत् ॥ २५॥
  • परं ब्रह्म परं ज्योतिः परस्तात् परतः परः ।
  • सर्वदा भेदकलनं द्वैताद्वैतं न विद्यते ॥ २६॥
  • चित्तवृत्तिर्जगद्दुःखं अस्ति चेत् किल नाशनम् ।
  • मनःसंकल्पकं बन्ध अस्ति चेद्ब्रह्मभावना ॥ २७॥
  • अविद्या कार्यदेहादि अस्ति चेद्द्वैतभावनम् ।
  • चित्तमेव महारोगो व्याप्तश्चेद्ब्रह्मभेषजम् ॥ २८॥
  • अहं शत्रुर्यदि भवेदहं ब्रह्मैव भावनम् ।
  • देहोऽहमिति दुखं चेद्ब्रह्माहमिति निश्चिनु ॥ २९॥
  • संशयश्च पिशाचश्चेद्ब्रह्ममात्रेण नाशय ।
  • द्वैतभूताविष्टरेण अद्वैतं भस्म आश्रय ॥ ३०॥
  • अनात्मत्वपिशाचश्चेदात्ममन्त्रेण बन्धय ।
  • नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३१॥
  • चतुःषष्टिकदृष्टान्तैरेवं ब्रह्मैव साधितम् ।
  • यः शृणोति नरो नित्यं स मुक्तो नात्र संशयः ॥ ३२॥
  • कृतार्थ एव सततं नात्र कार्या विचारणा ॥ ३३॥
  • मनोवचोविदूरगं त्वरूपगन्धवर्जितं
  • हृदर्भकोकसन्ततं विजानतां मुदे सदा ।
  • सदाप्रकाशदुज्वलप्रभाविकाससद्युति
  • प्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com