ऋभुगीता ३० ॥ ब्रह्मैक-रूपत्व निरूपण प्रकरणम् ॥

ऋभुः -

  • वक्ष्ये परं ब्रह्ममात्रं जगत्सन्त्यागपूर्वकम् ।
  • सकृच्छ्रवणमात्रेण ब्रह्मभावं परं लभेत् ॥ १॥
  • ब्रह्म ब्रह्मपरं मात्रं निर्गुणं नित्यनिर्मलम् ।
  • शाश्वतं सममत्यन्तं ब्रह्मणोऽन्यन्न विद्यते ॥ २॥
  • अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३॥
  • अखण्डैकरसैवास्मि परिपूर्णोऽस्मि सर्वदा ।
  • ब्रह्मैव सर्वं नान्योऽस्ति सर्वं ब्रह्म न संशयः ॥ ४॥
  • सर्वदा केवलात्माहं सर्वं ब्रह्मेति नित्यशः ।
  • आनन्दरूपमेवाहं नान्यत् किञ्चिन्न शाश्वतम् ॥ ५॥
  • शुद्धानन्दस्वरूपोऽहं शुद्धविज्ञानमात्मनः ।
  • एकाकारस्वरूपोऽहं नैकसत्ताविवर्जितः ॥ ६॥
  • अन्तरज्ञानशुद्धोऽहमहमेव परायणम् ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ७॥
  • अनेकतत्त्वहीनोऽहं एकत्वं च न विद्यते ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ८॥
  • सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ९॥
  • निर्मलज्ञानरूपोऽहमहमेव न विद्यते ।
  • शुद्धब्रह्मस्वरूपोऽहं विशुद्धपदवर्जितः ॥ १०॥
  • नित्यानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
  • सूक्ष्मात् सूक्ष्मतरोऽहं वै सूक्ष्म इत्यादिवर्जितः ॥ ११॥
  • अखण्डानन्दमात्रोऽहं अखण्डानन्दविग्रहः ।
  • सदाऽमृतस्वरूपोऽहं सदा कैवल्यविग्रहः ॥ १२॥
  • ब्रह्मानन्दमिदं सर्वं नास्ति नास्ति कदाचन ।
  • जीवत्वधर्महीनोऽहमीश्वरत्वविवर्जितः ॥ १३॥
  • वेदशास्त्रस्वरूपोऽहं शास्त्रस्मरणकारणम् ।
  • जगत्कारणकार्यं च ब्रह्मविष्णुमहेश्वराः ॥ १४॥
  • वाच्यवाचकभेदं च स्थूलसूक्ष्मशरीरकम् ।
  • जाग्रत्स्वप्नसुषुप्ताद्यप्राज्ञतैजसविश्वकाः ॥ १५॥
  • सर्वशास्त्रस्वरूपोऽहं सर्वानन्दमहं सदा ।
  • अतीतनामरूपार्थ अतीतः सर्वकल्पनात् ॥ १६॥
  • द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ १७॥
  • सात्त्विकं राजसं भेदं संशयं हृदयं फलम् ।
  • दृक् दृष्टं सर्वद्रष्टा च भूतभौतिकदैवतम् ॥ १८॥
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
  • तुर्यरूपमहं साक्षात् ज्ञानरूपमहं सदा ॥ १९॥
  • अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ २०॥
  • चित्तवृत्तिविलासं च बुद्धीनामपि नास्ति हि ।
  • देहसङ्कल्पहीनोऽहं बुद्धिसङ्कल्पकल्पना ॥ २१॥
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
  • बुद्धिनिश्चयरूपोऽहं निश्चयं च गलत्यहो ॥ २२॥
  • अहंकारं बहुविधं देहोऽहमिति भावनम् ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ २३॥
  • ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ २४॥
  • देहोऽहमिति तादात्म्यं देहस्य परमात्मनः ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ २५॥
  • सर्वोऽहमिति तादात्म्यं सर्वस्य परमात्मनः ।
  • इति भावय यत्नेन ब्रह्मैवाहमिति प्रभो ॥ २६॥
  • दृढनिश्चयमेवेदं सत्यं सत्यमहं परम् ।
  • दृढनिश्चयमेवात्र सद्गुरोर्वाक्यनिश्चयम् ॥ २७॥
  • दृढनिश्चयसाम्राज्ये तिष्ठ तिष्ठ सदा परः ।
  • अहमेव परं ब्रह्म आत्मानन्दप्रकाशकः ॥ २८॥
  • शिवपूजा शिवश्चाहं विष्णुर्विष्णुप्रपूजनम् ।
  • यद्यत् संवेद्यते किञ्चित् यद्यन्निश्चीयते क्वचित् ॥ २९॥
  • तदेव त्वं त्वमेवाहं इत्येवं नास्ति किञ्चन ।
  • इदं चित्तमिदं दृश्यं इत्येवमिति नास्ति हि ॥ ३०॥
  • सदसद्भावशेषोऽपि तत्तद्भेदं न विद्यते ।
  • सुखरूपमिदं सर्वं सुखरूपमिदं न च ॥ ३१॥
  • लक्षभेदं सकृद्भेदं सर्वभेदं न विद्यते ।
  • ब्रह्मानन्दो न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३२॥
  • ब्रह्मभेदं तुर्यभेदं जीवभेदमभेदकम् ।
  • इदमेव हि नोत्पन्नं सर्वदा नास्ति किञ्चन ॥ ३३॥
  • स देवमिति निर्देशो नास्ति नास्त्येव सर्वदा ।
  • अस्ति चेत् किल वक्तव्यं नास्ति चेत् कथमुच्यते ॥ ३४॥
  • परं विशेषमेवेति नास्ति किञ्चित् सदा मयि ।
  • चञ्चलं मनश्चैव नास्ति नास्ति न संशयः ॥ ३५॥
  • एवमेव सदा पूर्णो निरीहस्तिष्ठ शान्तधीः ।
  • सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥ ३६॥
  • आनन्दोऽहं वरिष्ठोऽहं ब्रह्मास्मीत्यपि नास्ति हि ।
  • ब्रह्मानन्दमहानन्दमात्मानन्दमखण्डितम् ॥ ३७॥
  • इदं परमहन्ता च सर्वदा नास्ति किञ्चन ।
  • इदं सर्वमिति ख्याति आनन्दं नेति नो भ्रमः ॥ ३८॥
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
  • लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥ ३९॥
  • अत्यन्ताभावमेवेति सर्वदानुभवं महत् ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ४०॥
  • गुह्यं मन्त्रं गुणं शास्त्रं सत्यं श्रोत्रं कलेवरम् ।
  • मरणं जननं कार्यं कारणं पावनं शुभम् ॥ ४१॥
  • कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव हि ।
  • द्वैतदोषं भयं शोकं सर्वं नास्त्येव सर्वदा ॥ ४२॥
  • इदं नास्त्येव नास्त्येव नास्त्येव सकलं सुखम् ।
  • इदं ब्रह्मेति मननमहं ब्रह्मेति चिन्तनम् ॥ ४३॥
  • अहं ब्रह्मेति मननं त्वं ब्रह्मत्वविनाशनम् ।
  • सत्यत्वं ब्रह्मविज्ञानं असत्यत्वं न बाध्यते ॥ ४४॥
  • एक एव परो ह्यात्मा एकत्वश्रान्तिवर्जितः ।
  • सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥ ४५॥
  • जीवरूपा जीवभावा जीवशब्दत्रयं न हि ।
  • ईशरूपं चेशभावं ईशशब्दं च कल्पितम् ॥ ४६॥
  • नाक्षरं न च सर्वं वा न पदं वाच्यवाचकम् ।
  • हृदयं मन्त्रतन्त्रं च चित्तं बुद्धिर्न किञ्चन ॥ ४७॥
  • मूढो ज्ञानी विवेकी वा शुद्ध इत्यपि नास्ति हि ।
  • निश्चयं प्रणवं तारं आत्मायं गुरुशिष्यकम् ॥ ४८॥
  • तूष्णीं तूष्णीं महातूष्णीं मौनं वा मौनभावनम् ।
  • प्रकाशनं प्रकाशं च आत्मानात्मविवेचनम् ॥ ४९॥
  • ध्यानयोगं राजयोगं भोगमष्टाङ्गलक्षणम् ।
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ५०॥
  • अस्तित्वभाषणं चापि नास्तित्वस्य च भाषणम् ।
  • पञ्चाशद्वर्णरूपोऽहं चतुःषष्टिकलात्मकः ॥ ५१॥
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
  • ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ५२॥
  • शास्त्रज्ञानविदूरोऽहं वेदज्ञानविदूरकः ।
  • उक्तं सर्वं परं ब्रह्म नास्ति सन्देहलेशतः ॥ ५३॥
  • सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
  • ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ५४॥
  • इत्येवं ब्रह्मतन्मात्रं तत्र तुभ्यं प्रियं ततः ।
  • यस्तु बुद्ध्येत सततं सर्वं ब्रह्म न संशयः ।
  • नित्यं शृण्वन्ति ये मर्त्यास्ते चिन्मात्रमयामलाः ॥ ५५॥
  • सन्देहसन्देहकरोऽर्यकास्वकैः
  • करादिसन्दोहजगद्विकारिभिः ।
  • यो वीतमोहं न करोति दुर्हृदं
  • विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ५६॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com