ऋभुगीता १६ ॥ चिदेव-त्वं प्रकरण निरूपणम् ॥

ऋभुः -

  • अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु ।
  • शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १॥
  • यत्किञ्चिद् दृश्यते लोके यत्किञ्चिद्भाषते सदा ।
  • यत्किञ्चिद् भुज्यते क्वापि तत्सर्वमसदेव हि ॥ २॥
  • यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा ।
  • आत्मनोऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥ ३॥
  • चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि ।
  • आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ ४॥
  • अहन्तायाः परं रूपं इदंत्वं सत्यमित्यपि ।
  • आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ ५॥
  • नानात्वमेव रूपत्वं व्यवहारः क्वचित् क्वचित् ।
  • आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ ६॥
  • तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् ।
  • इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ ७॥
  • द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् ।
  • अहंभेदमिदंभेदमसदेव हि केवलम् ॥ ८॥
  • स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् ।
  • कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् ।
  • लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥ ९॥
  • आत्मभेदमसद्भेदं सद्भेदमसदण्वपि ।
  • अत्यन्ताभावसद्भेदम् असदेव हि केवलम् ॥ १०॥
  • अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः ।
  • भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ ११॥
  • पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् ।
  • पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १२॥
  • सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् ।
  • ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १३॥
  • ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् ।
  • इदंभेदमहंभेदं असदेव हि केवलम् ॥ १४॥
  • वेदभेदं देवभेदं लोकानां भेदमीदृशम् ।
  • पञ्चाक्षरमसन्नित्यम् असदेव हि केवलम् ॥ १५॥
  • ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा ।
  • असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ १६॥
  • असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः ।
  • असत्यं पञ्चकोशाख्यम् असदेव हि केवलम् ॥ १७॥
  • असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् ।
  • असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा ॥ १८॥var was तथा
  • असत्यं द्वादशमासाः असत्यं वत्सरस्तथा ।
  • असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ १९॥
  • असत्यमेव षट्शास्त्रं असदेव हि केवलम् ।
  • असदेव सदा ज्ञानं असदेव हि केवलम् ॥ २०॥
  • अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् ।
  • असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ २१॥
  • भूयः शृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् ।
  • सन्मात्रमहमेवात्मा सच्चिदानन्द केवलम् ॥ २२॥
  • सन्मयानन्दभूतात्मा चिन्मयानन्दसद्घनः ।
  • चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥ २३॥
  • चिन्मात्रज्योतिरान्दश्चिन्मात्रज्योतिविग्रहः ।
  • चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ २४॥
  • चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् ।
  • चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ २५॥
  • चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च ।
  • चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ २६॥
  • चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि ।
  • चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ २७॥
  • चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि ।
  • चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ २८॥
  • चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ।
  • चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ २९॥
  • चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् ।
  • चिन्मात्रमेव संकल्पं चिन्मात्रं भुवनत्रयम् ॥ ३०॥
  • चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः ।
  • चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ ३१॥
  • चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् ।
  • चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ ३२॥
  • चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् ।
  • चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ ३३॥
  • चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि ।
  • चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ ३४॥
  • चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् ।
  • चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ ३५॥
  • चिदेव देवताकारं चिदेव शिवपूजनम् ।
  • चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ ३६॥
  • चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् ।
  • चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ ३७॥
  • चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन ।
  • चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ ३८॥
  • चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् ।
  • चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ ३९॥
  • चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् ।
  • चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ ४०॥
  • चिदेव जगदाकारं चिदेव परमं पदम् ।
  • चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ ४१॥
  • चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः ।
  • चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ ४२॥
  • चिदेव हि जडाकारं चिदेव हि निरन्तरम् ।
  • चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ ४३॥
  • चिदेव देवताकारं चिदेव शिवपूजनम् ।
  • चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ ४४॥
  • चिदेव परमाकारं चिदेव हि निरामयम् ।
  • चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ ४५॥
  • चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा ।
  • चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ ४६॥
  • चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् ।
  • चिदाकारमहङ्कारं चिदाकारं परात् परम् ॥ ४७॥
  • चिदाकारमिदं भेदं चिदाकारं तृणादिकम् ।
  • चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ ४८॥
  • चिदाकारं महानन्दं चिदाकारं सुखात् सुखम् ।
  • चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ ४९॥
  • चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् ।
  • चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ ५०॥
  • चिदाकारं परातीतं चिदाकारं चिदेव हि ।
  • चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ ५१॥
  • चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् ।
  • चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ ५२॥
  • चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् ।
  • चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ ५३॥
  • चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् ।
  • चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ ५४॥
  • चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् ।
  • चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ ५५॥
  • चिदाकारं सदामोदं चिदाकारं सदा मृतम् ।
  • चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ ५६॥
  • चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः ।
  • चिदेव जगदाकारं चिदेव शिवशङ्करः ॥ ५७॥
  • चिदेव गगनाकारं चिदेव गणनायकम् ।
  • चिदेव भुवनाकारं चिदेव भवभावनम् ॥ ५८॥
  • चिदेव हृदयाकारं चिदेव हृदयेश्वरः ।
  • चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ ५९॥
  • चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा ।
  • चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ ६०॥
  • चिदेव परमं देवं चिदेव हृदयालयम् ।
  • चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ ६१॥
  • चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् ।
  • चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ ६२॥
  • चिदेव परमं ध्यानं चिदेव परमर्हणम् ।
  • चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ ६३॥
  • चिदेव त्वं प्रकरणं सर्ववेदेषु दुर्लभम् ।
  • सकृच्छ्रवणमात्रेण ब्रह्मैव भवति ध्रुवम् ॥ ६४॥
  • यस्याभिध्यानयोगाज्जनिमृतिविवशाः शाश्वतं वृत्तिभिर्ये
  • मायामोहैर्विहीना हृदुदरभयजं छिद्यते ग्रन्थिजातम् ।
  • विश्वं विश्वाधिकरसं भवति भवतो दर्शनादाप्तकामः
  • सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतोऽन्तरात्मा ॥ ६५॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे चिदेवत्वंप्रकरणवर्णनं नाम षोडशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com