ऋभुगीता ३२ ॥ सर्व-मिथ्यात्व निरूपण प्रकरणम् ॥

ऋभुः -

  • वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च ।
  • यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ १॥
  • चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २॥
  • देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३॥
  • दृश्यं च दर्शनं दृष्टा कर्ता कारयिता क्रिया ।var was द्रष्टा
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ४॥
  • एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ५॥
  • शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ६॥
  • जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ७॥
  • अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ८॥
  • परापरविकल्पश्च पुण्यपापविकल्पनम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ९॥
  • कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १०॥
  • सिद्धं साध्यं साधनं च नाशनं ब्रह्मभावनम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ११॥
  • आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १२॥
  • अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १३॥
  • शमो दमो मनोधर्मस्तदभावे च तत्कुतः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १४॥
  • बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १५॥
  • सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १६॥
  • ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १७॥
  • विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १८॥
  • रुद्रलोकः सदा मिथ्या अहंकारस्वरूपतः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ १९॥
  • चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २०॥
  • दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २१॥
  • सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २२॥
  • वरुणस्य सदा लोको जिह्वारससमन्वितः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २३॥
  • त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २४॥
  • अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २५॥
  • अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २६॥
  • इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २७॥
  • उपेन्द्रस्य महर्लोको गमनेन पदं युतम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २८॥
  • मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ २९॥
  • प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३०॥
  • सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् ।
  • तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३१॥
  • मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने ।
  • चतुःसाधनसंपन्नः सोऽधिकारीति निश्चयः ॥ ३२॥
  • जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः ।
  • वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥ ३३॥
  • सर्वज्ञाननिर्वृत्तिश्चेदानन्दावाप्तिकं फलम् ।var was निवृत्ति
  • इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत् सदा ॥ ३४॥
  • सर्वशब्दार्थरूपं च निश्चयं भावनं तथा ।
  • ब्रह्ममात्रं परं सत्यमन्यत् सर्वमसत् सदा ॥ ३५॥
  • अनेकशब्दश्रवणमनेकार्थविचारणम् ।
  • सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३६॥
  • नानुध्यायाद्ब्रह्मशब्दान् इत्युक्त्वा ह महानसि ।
  • ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥ ३७॥
  • ब्रह्मैवाहमिदं द्वैतं चित्तसत्ताविभावनम् ।
  • चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥ ३८॥
  • अहं चिन्मात्रमन्त्रं वा कार्यकारणचिन्तनम् ।
  • अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥ ३९॥
  • परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् ।
  • अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥ ४०॥
  • सर्वोपदेशकालं च साम्यं शेषं महोदयम् ।
  • भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ४१॥
  • कारणं कार्यभेदं च शास्त्रमार्गैककल्पनम् ।
  • अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥ ४२॥
  • सत्यरूपं क्वचिन्नास्ति सत्यं नाम कदा नहि ।
  • संशयं च विपर्यासं सङ्कल्पः कारणं भ्रमः ॥ ४३॥
  • आत्मनोऽन्यत् क्वचिन्नास्ति सर्वं मिथ्या न संशयः ।
  • महतां ह्यद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥ ४४॥
  • देशभेदं वस्तुभेदं न च चैतन्यभेदकम् ।
  • आत्मनोऽन्यत् पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥ ४५॥
  • आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् ।
  • आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥ ४६॥
  • आत्मनोऽन्यत् सुःखं दुःखमात्मनोऽन्यद्विचिन्तनम् ।
  • आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥ ४७॥
  • आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् ।
  • आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत् कलाक्रमम् ॥ ४८॥
  • सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः ।
  • सर्वमुक्तं भगवता निदिध्यासस्तु सर्वदा ॥ ४९॥
  • सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् ।
  • कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥ ५०॥
  • अनेककोटिजननपातकं भस्मसाद्भवेत् ।
  • सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति ।
  • सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ॥ ५१॥
  • क्व भेदभावदर्शनं न चैव शोकमोहहृत्
  • प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् ।
  • यतो भवेज्जगाद तं महेश येन जीवितं
  • यदन्तराऽविशत् सदा यथोर्णनाभतन्तुवत् ॥ ५२॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com