ऋभुगीता २८ ॥ आत्म-वैलक्षण्य प्रकरणम् ॥

ऋभुः -

  • ब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरन्तरः ।
  • शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥ १॥
  • नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः ।
  • आद्यन्तरूपहीनोऽहमाद्यन्तद्वैतहीनकः ॥ २॥
  • अजस्रसुखरूपोऽहं अजस्रानन्दरूपवान् ।
  • अहमेवादिनिर्मुक्तः अहं कारणवर्जितः ॥ ३॥
  • अहमेव परं ब्रह्म अहमेवाहमेव हि ।
  • इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥ ४॥
  • सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह ।
  • सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥ ५॥
  • सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः ।
  • सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥ ६॥
  • जगत्प्रसङ्गो नास्त्येव देहवार्ता कुतस्ततः ।
  • ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥ ७॥
  • चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि ।
  • अस्तित्वभावना निष्ठा जगदस्तित्ववाङ्मृषा ॥ ८॥
  • अस्तित्ववक्ता वार्ता हि जगदस्तीति भावना ।
  • स्वात्मनोऽन्यज्जगद्रक्षा देहोऽहमिति निश्चितः ॥ ९॥
  • महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः ।
  • तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥ १०॥
  • नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः ।
  • दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥ ११॥
  • अहमेव परं ब्रह्म अहमेव हि निष्कलः ।
  • अहमेव न सन्देहः अहमेव सुखात् सुखम् ॥ १२॥
  • अहमेव हि दिव्यात्मा अहमेव हि केवलः ।
  • वाचामगोचरोऽहं वै अहमेव न चापरः ॥ १३॥
  • अहमेव हि सर्वात्मा अहमेव सदा प्रियः ।
  • अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥ १४॥
  • अहमेवापरिच्छिन्न अहमेव निरन्तरः ।
  • अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥ १५॥
  • अहमेव सदा साक्षी अहमेवाहमेव हि ।
  • नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥ १६॥
  • नाहं जडो न चिन्मात्रः क्वचित् किञ्चित् तदस्ति हि ।
  • नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥ १७॥
  • अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः ।
  • अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥ १८॥
  • अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः ।
  • सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात् ॥ १९॥
  • परात् परतरं ब्रह्म परात् परतरः पुमान् ।
  • परात् परतरोऽहं वै सर्वस्यात् परतः परः ॥ २०॥
  • सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः ।
  • सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥ २१॥
  • सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः ।
  • सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥ २२॥
  • आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे ।
  • आत्मैवाहमिति ज्ञात्वा आत्मारामोवसाम्यहम् ॥ २३॥
  • आत्मैव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः ।
  • आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परमो ह्यहम् ॥ २४॥
  • अहमात्माऽहमात्माहमहमात्मा न लौकिकः ।
  • सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥ २५॥
  • एवं नित्यं भावयित्वा सदा भावय सिद्धये ।
  • सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा ।
  • निश्चयं च लयं याति स्वयमेव सुखी भव ॥ २६॥
  • शाखादिभिश्च श्रुतयो ह्यनन्ता-
  • स्त्वामेकमेव भगवन् बहुधा वदन्ति ।
  • विष्ण्विन्द्रधातृरविसून्वनलानिलादि
  • भूतात्मनाथ गणनाथललाम शम्भो ॥ २७॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com