ऋभुगीता २६ ॥ ज्ञानामृत-मनोमय-प्रकरण वर्णनम् ॥

ऋभुः -

  • वक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् ।
  • सर्ववेदपुराणानां सारात् सारतरं स्वयम् ॥ १॥
  • न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् ।
  • इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २॥
  • न क्वचिन्नात एवाहं नाक्षरं न परात्परम् ।
  • इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ ३॥
  • न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः ।
  • इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ ४॥
  • न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् ।
  • इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ ५॥
  • न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः ।
  • न जपं न परिच्छिन्नं न व्यापकमसत् फलम् ॥ ६॥
  • न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् ।
  • नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ ७॥
  • अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् ।
  • न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ ८॥
  • न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् ।
  • न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ ९॥
  • न शरीरं न लिङ्गं वा न कारणमकारणम् ।
  • न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ १०॥
  • न सञ्चितं च नागामि न सत्यं च त्वमाहकम् ।
  • नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् ॥ ११॥
  • न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् ।
  • न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ १२॥
  • न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् ।
  • न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ १३॥
  • न सङ्कल्पं न प्रपञ्चं न जागरणराजकम् ।
  • न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ १४॥
  • न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् ।
  • न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ १५॥
  • न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् ।
  • नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकम् ॥ १६॥
  • न पुण्यं न च वा पापं न क्रिया दोषकारणम् ।
  • न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥ १७॥
  • न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकम् ।
  • न भूलोकं न पातालं न जयापजयाजयौ ॥ १८॥
  • न हीनं न च वा भीतिर्न रतिर्न मृतिस्त्वरा ।
  • अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥ १९॥
  • न सात्त्विकं राजसं च न तामसगुणाधिकम् ।
  • न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥ २०॥
  • न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् ।
  • न स्त्रीरूपं न पुंभावः न षण्डो न स्थिरः पदम् ॥ २१॥
  • न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि ।
  • न लौकिकं वैदिकं न शास्त्रं न च शासनम् ॥ २२॥
  • न पानं न कृशं नेदं न मोदं न मदामदम् ।
  • न भावनमभावो वा न कुलं नामरूपकम् ॥ २३॥
  • नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि ।
  • निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २४॥
  • न शान्तिकलना नागं न शान्तिर्न शमो दमः ।
  • न क्रीडा न च भावाङ्गं न विकारं न दोषकम् ॥ २५॥
  • न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका ।
  • यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥ २६॥
  • न यौवनं न बाल्यं वा न जरामरणादिकम् ।
  • न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २७॥
  • नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः ।
  • न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २८॥
  • न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविड्वरः ।
  • इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ २९॥
  • न पुनर्भावि पश्चाद्वा न पुनर्भवसंभवः ।
  • न कालकलना नाहं न संभाषणकारणम् ॥ ३०॥
  • न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् ।
  • न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥ ३१॥
  • नान्नकोशं न च प्राणमनोमयमकोशकम् ।
  • न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ ३२॥
  • न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः ।
  • न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ ३३॥
  • न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् ।
  • इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥ ३४॥
  • न गुह्यं न प्रकाशं वा न महत्वं न चाणुता ।
  • न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ ३५॥
  • नान्तःकरणसंसारो न मनो जगतां भ्रमः ।
  • न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥ ३६॥
  • न जीवरूपसंसारो वासनारूपसंसृतिः ।
  • न लिङ्गभेदसंसारो नाज्ञानमयसंस्मृतिः ॥ ३७॥var was संसृतिः
  • न वेदरूपसंसारो न शास्त्रागमसंसृतिः ।
  • नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥ ३८॥
  • न भेदाभेदकलनं न दोषादोषकल्पनम् ।
  • न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ ३९॥
  • न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः ।
  • न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ ४०॥
  • न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः ।
  • न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥ ४१॥
  • अखण्डाकारवृत्तित्वमखण्डैकरसं सुखम् ।
  • देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकम् ॥ ४२॥
  • अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् ।
  • न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥ ४३॥
  • सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् ।
  • सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ ४४॥
  • न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् ।
  • न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥ ४५॥
  • न जगन्न मनो नान्तो न कार्यकलनं क्वचित् ।
  • न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ ४६॥
  • न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् ।
  • न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ ४७॥
  • ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् ।
  • न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥ ४८॥
  • आत्मज्ञानविहीनो यो महापातकिरेव सः ।
  • एतावद् ज्ञानहीनो यो महारोगी स एव हि ॥ ४९॥
  • अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः ।
  • ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ ५०॥
  • सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः ।
  • स एव ज्ञानवान् लोके स एव परमेश्वरः ॥ ५१॥
  • इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ।
  • एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ ५२॥
  • एकत्वं न बहुत्वमप्यणुमहत् कार्यं न वै कारणं
  • विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा ।
  • बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा
  • भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ ५३॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com