ऋभुगीता ७ ॥ स्वात्म-निरूपणम् ॥

ऋभुः -

  • अत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभम् ।
  • वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥ १॥
  • अखण्डैकरसो मन्त्रमखण्डैकरसं फलम् ।
  • अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥ २॥
  • अखण्डैकरसा भूमिरखण्डैकरसं जलम् ।
  • अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥ ३॥
  • अखण्डैकरसं शास्त्रं अखण्डैकरसं श्रुतिः ।
  • अखण्डैकरसं ब्रह्म अखण्डैकरसं व्रतम् ॥ ४॥
  • अखण्डैकरसो विष्णुरखण्डैकरसः शिवः ।
  • अखण्डैकरसो ब्रह्मा अखण्डैकरसाः सुराः ॥ ५॥
  • अखण्डैकरसं सर्वमखण्डैकरसः स्वयम् ।
  • अखण्डैकरसश्चात्मा अखण्डैकरसो गुरुः ॥ ६॥
  • अखण्डैकरसं वाच्यमखण्डैकरसं महः ।
  • अखण्डैकरसं देह अखण्डैकरसं मनः ॥ ७॥
  • अखण्डैकरसं चित्तं अखण्डैकरसं सुखम् ।
  • अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ॥ ८॥
  • अखण्डैकरसं नित्यमखण्डैकरसः परः ।
  • अखण्डैकरसात् किञ्चिदखण्डैकरसादहम् ॥ ९॥
  • अखण्डैकरसं वास्ति अखण्डैकरसं न हि ।
  • अखण्डैकरसादन्यत् अखण्डैकरसात् परः ॥ १०॥
  • अखण्डैकरसात् स्थूलं अखण्डैकरसं जनः ।
  • अखण्डैकरसं सूक्ष्ममखण्डैकरसं द्वयम् ॥ ११॥
  • अखण्डैकरसं नास्ति अखण्डैकरसं बलम् ।
  • अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥ १२॥
  • अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् ।
  • अखण्डैकरसो ह्येव अखण्डैकरसादितम् ॥ १३॥
  • अखण्डितरसाद् ज्ञानं अखण्डितरसाद् स्थितम् ।
  • अखण्डैकरसा लीला अखण्डैकरसः पिता ॥ १४॥var was लीना
  • अखण्डैकरसा भक्ता अखण्डैकरसः पतिः ।
  • अखण्डैकरसा माता अखण्डैकरसो विराट् ॥ १५॥
  • अखण्डैकरसं गात्रं अखण्डैकरसं शिरः ।
  • अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥ १६॥
  • अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ।
  • अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहम् ॥ १७॥
  • अखण्डैकरसं गोप्यमखण्डैकरसः शिवः ।
  • अखण्डैकरसं नाम अखण्डैकरसो रविः ॥ १८॥
  • अखण्डैकरसः सोमः अखण्डैकरसो गुरुः ।
  • अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ १९॥
  • अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहम् ।
  • अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ २०॥
  • अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः ।
  • अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥ २१॥
  • अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।
  • अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥ २२॥
  • अखण्डैकरसं ज्योतिरखण्डैकरसं परम् ।
  • अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ २३॥
  • अखण्डैकरसो होमः अखण्डैकरसो जयः ।
  • अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् ॥ २४॥
  • अखण्डैकरसाकारादन्यन्नास्ति नहि क्वचित् ।
  • शृणु भूयो महाश्चर्यं नित्यानुभवसंपदम् ॥ २५॥
  • दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभम् ।
  • अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहम् ॥ २६॥
  • सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहम् ।
  • अहमेवास्मि शुद्धोऽस्मि ऋद्धोऽस्मि परमोऽस्म्यहम् ॥ २७॥
  • अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहम् ।
  • विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहम् ॥ २८॥
  • शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ।
  • मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ २९॥
  • द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ।
  • भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ३०॥
  • शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहम् ।
  • तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ३१॥
  • सदा सर्वविहीनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ।
  • एकसंख्याविहीनोऽस्मि द्विसंख्या नास्ति नास्म्यहम् ॥ ३२॥
  • सदसद्भेदहीनोऽस्मि संकल्परहितोऽस्म्यहम् ।
  • नानात्मभेदहीनोऽस्मि यत् किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ३३॥
  • नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ।
  • आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ३४॥
  • बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् ।
  • चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ३५॥
  • सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ।
  • आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ३६॥
  • ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ।
  • पूर्णात् पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ३७॥
  • सर्वातीतस्वरूपोऽस्मि परं ब्रह्मास्मि सोऽस्म्यहम् ।
  • लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ३८॥
  • मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् ।
  • अगत् सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ३९॥
  • प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ।
  • सर्वेन्द्रियविहीनोऽस्मि सर्वकर्महितोऽस्म्यहम् ॥ ४०॥
  • सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ।
  • मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ४१॥
  • नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् ।
  • यत् किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ४२॥
  • हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् ।
  • षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ४३॥
  • अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ।
  • देशकालविहीनोऽस्मि दिगम्बरमुखोऽस्म्यहम् ॥ ४४॥
  • नास्ति हास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ।
  • सर्वचिन्मात्ररूपोऽस्मि सच्चिदानन्दमस्म्यहम् ॥ ४५॥
  • अखण्डाकाररूपोऽस्मि अखण्डाकारमस्म्यहम् ।
  • प्रपञ्चचित्तरूपोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ ४६॥
  • सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहम् ।
  • कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहम् ॥ ४७॥
  • कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहम् ।
  • मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ ४८॥
  • सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहम् ।
  • गन्तव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहम् ॥ ४९॥
  • सर्वदा स्मररूपोऽस्मि शान्तोऽस्मि सुहितोऽस्म्यहम् ।
  • एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥ ५०॥
  • यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
  • पिण्डाण्डसंभवजगद्गतखण्डनोद्य-
  • द्वेतण्डशुण्डनिभपीवरबाहुदण्ड ।
  • ब्रह्मोरुमुण्डकलिताण्डजवाहबाण
  • कोदण्डभूधरधरं भजतामखण्डम् ॥ ५१॥
  • विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
  • नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् ।
  • अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
  • तान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥ ५२॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com