ऋभुगीता ४५ ॥ निदाध-कृत-गुरु-स्तुति वर्णनम् ॥

निदाघः -

  • पुण्ये शिवरहस्येऽस्मिन्नितिहासे शिवोदिते ।
  • देव्यै शिवेन कथिते देव्या स्कन्दाय मोदतः ॥ १॥
  • तदेतस्मिन् हि षष्ठांशे षडास्यकमलोदिते ।
  • पारमेश्वरविज्ञानं श्रुतमेतन्महाघभित् ॥ २॥
  • महामायातमस्तोमविनिवारणभास्करम् ।
  • अस्याध्यायैककथनाद् विज्ञानं महदश्नुते ॥ ३॥
  • श्लोकस्य श्रवणेनापि जीवन्मुक्तो न संशयः ।
  • एतद्ग्रन्थप्रवक्ता हि षण्मुखः शिव एव हि ॥ ४॥
  • जैगीषव्यो महायोगी स एव श्रवणेऽर्हति ।
  • भस्मरुद्राक्षधृङ् नित्यं सदा ह्यत्याश्रमी मुनिः ॥ ५॥
  • एतद्ग्रन्थप्रवक्ता हि स गुरुर्नात्र संशयः ।
  • एतद्ग्रन्थप्रवक्ता हि परं ब्रह्म न संशयः ॥ ६॥
  • एतद्ग्रन्थप्रवक्ता हि शिव एव न चापरः ।
  • एतद्ग्रन्थप्रवक्ता हि साक्षाद्देवी न संशयः ॥ ७॥
  • एतद्ग्रन्थप्रवक्ता हि गणेशो नात्र संशयः ।
  • एतद्ग्रन्थप्रवक्ता हि स्कन्दः स्कन्दिततारकः ॥ ८॥
  • एतद्ग्रन्थप्रवक्ता हि नन्दिकेशो न संशयः ।
  • एतद्ग्रन्थप्रवक्ता हि दत्तात्रेयो मुनिः स्वयम् ॥ ९॥
  • एतद्ग्रन्थप्रवक्ता हि दक्षिणामूर्तिरेव हि ।
  • एतद्ग्रन्थार्थकथने भावने मुनयः सुराः ॥ १०॥
  • न शक्ता मुनिशार्दूल त्वदृतेऽहं शिवं शपे ।
  • एतद्ग्रन्थार्थवक्तारं गुरुं सर्वात्मना यजेत् ॥ ११॥
  • एतद्ग्रन्थप्रवक्ता तु शिवो विघ्नेश्वरः स्वयम् ।
  • पिता हि जन्मदो दाता गुरुर्जन्मविनाशकः ॥ १२॥
  • एतद्ग्रन्थं समभ्यस्य गुरोर्वाक्याद्विशेषतः ।
  • न दुह्येत गुरुं शिष्यो मनसा किञ्च कायतः ॥ १३॥
  • गुरुरेव शिवः साक्षात् गुरुरेव शिवः स्वयम् ।
  • शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ १४॥
  • एतद्ग्रन्थपदाभ्यासे श्रद्धा वै कारणं परम् ।
  • अश्रद्धधानः पुरुषो नैतल्लेशमिहार्हति ॥ १५॥
  • श्रद्धैव परमं श्रेयो जीवब्रह्मैक्यकारणम् ।
  • अस्ति ब्रह्मेति च श्रुत्वा भावयन् सन्त एव हि ॥ १६॥
  • शिवप्रसादहीनो यो नैतद्ग्रन्थार्थविद्भवेत् ।
  • भावग्राह्योऽयमात्मायं पर एकः शिवो ध्रुवः ॥ १७॥
  • सर्वमन्यत् परित्यज्य ध्यायीतेशानमव्ययम् ।
  • शिवज्ञानमिदं शुद्धं द्वैताद्वैतविनाशनम् ॥ १८॥
  • अन्येषु च पुराणेषु इतिहासेषु न क्वचित् ।
  • एतादृशं शिवज्ञानं श्रुतिसारमहोदयम् ॥ १९॥
  • उक्तं साक्षाच्छिवेनैतद् योगसांख्यविवर्जितम् ।
  • भावनामात्रसुलभं भक्तिगम्यमनामयम् ॥ २०॥
  • महानन्दप्रदं साक्षात् प्रसादेनैव लभ्यते ।
  • तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २१॥
  • एतद्ग्रन्थं गुरोः श्रुत्वा न पूजां कुरुते यदि ।
  • श्वानयोनिशतं प्राप्य चण्डालः कोटिजन्मसु ॥ २२॥
  • एतद्ग्रन्थस्य माहात्म्यं न यजन्तीश्वरं हृदा ।
  • स सूकरो भवत्येव सहस्रपरिवत्सरान् ॥ २३॥
  • एतद्ग्रन्थार्थवक्तारमभ्यसूयेत यो द्विजः ।
  • अनेकब्रह्मकल्पं च विष्ठायां जायते क्रिमिः ॥ २४॥
  • एतद्ग्रन्थार्थविद्ब्रह्मा स ब्रह्म भवति स्वयम् ।
  • किं पुनर्बहुनोक्तेन ज्ञानमेतद्विमुक्तिदम् ॥ २५॥
  • यस्त्वेतच्छृणुयाच्छिवोदिमहावेदान्तांबुधि (?)
  • वीचिजातपुण्यं नापेक्षत्यनिशं न चाब्दकल्पैः ।
  • शब्दानां निखिलो रसो हि स शिवः किं वा तुषाद्रि
  • परिखंडनतो भवेत् स्यात् तण्डुलोऽपि स मृषा भवमोहजालम् ॥ २६॥
  • तद्वत् सर्वमशास्त्रमित्येव हि सत्यं
  • द्वैतोत्थं परिहाय वाक्यजालम् ।
  • एवं त्वं त्वनिशं भजस्व नित्यं
  • शान्तोद्यखिलवाक् समूहभावना ॥ २७॥
  • सत्यत्वाभावभावितोऽनुरूपशीलः ।
  • संपश्यन् जगदिदमासमञ्जसं सदा हि ॥ २८॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे निदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com