ऋभुगीता ३५ ॥ ब्रह्म-भावनोपदेश प्रकरणम् ॥

ऋभुः -

  • निदाघ शृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् ।
  • आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥ १॥
  • अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः ।
  • अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥ २॥
  • अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः ।
  • सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३॥
  • शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः ।
  • सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ४॥
  • सर्वसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः ।
  • कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥ ५॥
  • आनन्दोऽस्मि सदानन्दकेवलो जगतां प्रियम् ।
  • समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥ ६॥
  • चिन्मात्रोऽस्मि सदा भुक्तो जीवो बन्धो न विद्यते ।var was मुक्तः
  • श्रवणं षड्विधं लिङ्गं नैवास्ति जगदीदृशम् ॥ ७॥
  • चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत् सदा ।
  • चित्तमेव हितं देह अविचारः परो रिपुः ॥ ८॥
  • अविचारो जगद्दुःखमविचारो महद्भयम् ।
  • सद्योऽस्मि सर्वदा तृप्तः परिपूर्णः परो महान् ॥ ९॥
  • नित्यशुद्धोऽस्मि बुद्धोऽस्मि चिदाकाशोऽस्मि चेतनः ।
  • आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ १०॥
  • सर्वदोषविहीनोऽस्मि सर्वत्र विततोऽस्म्यहम् ।
  • वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥ ११॥
  • चित्रातीतं परं द्वन्द्वं सन्तोषः समभावनम् ।
  • अन्तर्बहिरनाद्यन्तं सर्वभेदविनिर्णयम् ॥ १२॥
  • अहंकारं बलं सर्वं कामं क्रोधं परिग्रहम् ।
  • ब्रह्मेन्द्रोविष्णुर्वरुणो भावाभावविनिश्चयः ॥ १३॥
  • जीवसत्ता जगत्सत्ता मायासत्ता न किञ्चन ।
  • गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥ १४॥
  • त्वं ब्रह्मासीति वक्ता च अहं ब्रह्मास्मि संभवः ।
  • सर्ववेदान्तविज्ञानं सर्वाम्नायविचारणम् ॥ १५॥
  • इदं पदार्थसद्भावमहं रूपेण संभवम् ।
  • वेदवेदान्तसिद्धान्तजगद्भेदं न विद्यते ॥ १६॥
  • सर्वं ब्रह्म न सन्देहः सर्वमित्येव नास्ति हि ।
  • केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरम् ॥ १७॥
  • शुभाशुभविभेदं च दोषादोषं च मे न हि ।
  • चित्तसत्ता जगत्सत्ता बुद्धिवृत्तिविजृम्भणम् ॥ १८॥
  • ब्रह्मैव सर्वदा नान्यत् सत्यं सत्यं निजं पदम् ।
  • आत्माकारमिदं द्वैतं मिथ्यैव न परः पुमान् ॥ १९॥
  • सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययम् ।
  • ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ २०॥
  • मनो जगदहं भेदं चित्तवृत्तिजगद्भयम् ।
  • सर्वानन्दमहानन्दमात्मानन्दमनन्तकम् ॥ २१॥
  • अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किञ्चन ।
  • प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥ २२॥
  • अन्तरस्थप्रपञ्चं वा क्वचिन्नास्ति क्वचिद्बहिः ।
  • यत् किञ्चिदेवं तूष्णीं वा यच्च किञ्चित् सदा क्व वा ॥ २३॥
  • येन केन यदा किञ्चिद्यस्य कस्य न किञ्चन ।
  • शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकम् ॥ २४॥
  • ईदृषं तादृषं वेति न किञ्चित् वक्तुमर्हति ।
  • ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥ २५॥
  • आनन्दं परमानदं नित्यानन्दं सदाऽद्वयम् ।
  • चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहम् ॥ २६॥
  • प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च ।
  • चित्तमेव हि संसारं नान्यत् संसारमेव हि ॥ २७॥
  • मन एव हि संसारो देहोऽहमिति रूपकम् ।
  • सङ्कल्पमेव संसारं तन्नाशेऽसौ विनश्यति ॥ २८॥
  • सङ्कल्पमेव जननं तन्नाशेऽसौ विनश्यति ।
  • सङ्कल्पमेव दारिद्र्यं तन्नाशेऽसौ विनश्यति ॥ २९॥
  • सङ्कल्पमेव मननं तन्नाशेऽसौ विनश्यति ।
  • आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३०॥
  • नित्यमात्ममयं बोधमहमेव सदा महान् ।
  • आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३१॥
  • इत्येवं भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति ।
  • त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥ ३२॥
  • एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव ।
  • सुखमात्रं जगत् सर्वं प्रियमात्रं प्रपञ्चकम् ॥ ३३॥
  • जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा ।
  • ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥ ३४॥
  • एक एव सदा एष एक एव निरन्तरम् ।
  • एक एव परं ब्रह्म एक एव चिदव्ययः ॥ ३५॥
  • एक एव गुणातीत एक एव सुखावहः ।
  • एक एव महानात्मा एक एव निरन्तरम् ॥ ३६॥
  • एक एव चिदाकार एक एवात्मनिर्णयः ।
  • ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३७॥
  • परमात्माहमन्यन्न परमानन्दमन्दिरम् ।
  • इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥ ३८॥

सूतः -

  • विरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभित्
  • सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।
  • अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके
  • विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३९॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com