ऋभुगीता २९ ॥ तन्मय-भावोपदेश प्रकरणम् ॥

ऋभुः -

  • अत्यन्तं तन्मयं वक्ष्ये दुर्लभं योगिनामपि ।
  • वेदशास्त्रेषु देवेषु रहस्यमतिदुर्लभम् ॥ १॥
  • यः परं ब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः ।
  • सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥ २॥
  • आत्मरूपमिदं सर्वमाद्यन्तरहितोऽजयः ।
  • कार्याकार्यमिदं नास्ति तन्मयो भव सर्वदा ॥ ३॥
  • यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् ।
  • शान्ताशान्तद्वयं नास्ति तन्मयो भव सर्वदा ॥ ४॥
  • यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते ।
  • तदेव हि मतिर्नास्ति तन्मयो भव सर्वदा ॥ ५॥
  • यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् ।
  • यत्र सर्वं जगन्नास्ति तन्मयो भव सर्वदा ॥ ६॥
  • यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् ।
  • यत्र भ्रान्तेर्न वार्ता वा तन्मयो भव सर्वदा ॥ ७॥
  • यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् ।
  • सर्वसङ्कल्पनिर्मुक्तं तन्मयो भव सर्वदा ॥ ८॥
  • यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते ।
  • यत्र द्वन्द्वभयं नास्ति तन्मयो भव सर्वदा ॥ ९॥
  • यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः ।
  • यत्र प्रपञ्चं नोत्पन्नं तन्मयो भव सर्वदा ॥ १०॥
  • यत्र माया प्रकाशो न माया कार्यं न किञ्चन ।
  • यत्र दृश्यमदृश्यं वा तन्मयो भव सर्वदा ॥ ११॥
  • विद्वान् विद्यापि नास्त्येव यत्र पक्षविपक्षकौ ।
  • न यत्र दोषादोषौ वा तन्मयो भव सर्वदा ॥ १२॥
  • यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते ।
  • यत्र शङ्करभेदो न तन्मयो भव सर्वदा ॥ १३॥
  • न यत्र सदसद्भेदो न यत्र कलनापदम् ।
  • न यत्र जीवकलना तन्मयो भव सर्वदा ॥ १४॥
  • न यत्र शङ्करध्यानं न यत्र परमं पदम् ।
  • न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ १५॥
  • न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् ।
  • यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ १६॥
  • न यत्र देहकलनं न यत्र हि कुतूहलम् ।
  • न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ १७॥
  • न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः ।
  • न यत्र कामकलनं तन्मयो भव सर्वदा ॥ १८॥
  • न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्वविग्रहः ।
  • न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ १९॥
  • न यत्र कालकलनं यत्र दुःखत्वभावनम् ।
  • न यत्र देहकलनं तन्मयो भव सर्वदा ॥ २०॥
  • न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् ।
  • यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ २१॥
  • न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् ।
  • यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ २२॥
  • न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् ।
  • न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ २३॥
  • यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् ।
  • यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ २४॥
  • न यत्र वस्तुप्रभवं न यत्रापजयोजयः ।
  • न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ २५॥
  • न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् ।
  • न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ २६॥
  • न यत्र हि सजातीयं विजातीयं न यत्र हि ।
  • न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ २७॥
  • न यत्र नरको घोरो न यत्र स्वर्गसंपदः ।
  • न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ २८॥
  • न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः ।
  • ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ २९॥
  • न यत्र भूषणं यत्र दूषणं वा न विद्यते ।
  • न यत्र समता दोषं तन्मयो भव सर्वदा ॥ ३०॥
  • न यत्र मनसा भावो न यत्र सविकल्पनम् ।
  • न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ ३१॥
  • यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् ।
  • न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ ३२॥
  • यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् ।
  • यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ ३३॥
  • न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः ।
  • न यत्र करणाकारं तन्मयो भव सर्वदा ॥ ३४॥
  • न यत्र हि मनो राज्यं यत्रैव परमं सुखम् ।
  • यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ ३५॥
  • यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् ।
  • यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ ३६॥
  • यद् ज्ञात्वा मुच्यते सर्वं यद् ज्ञात्वाऽन्यन्न विद्यते ।
  • यद् ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ ३७॥
  • यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः ।
  • यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ ३८॥
  • यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् ।
  • यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ ३९॥
  • यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् ।
  • यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ ४०॥
  • न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् ।
  • यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ ४१॥
  • यत्रैव मोदते नित्यं यत्रैव सुखमेधते ।
  • यत्र दुःखभयं नास्ति तन्मयो भव सर्वदा ॥ ४२॥
  • यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः ।
  • यत्रैव परमं साक्षात् तन्मयो भव सर्वदा ॥ ४३॥
  • यत्रैव स्वयमेवात्र स्वयमेव तदेव हि ।
  • स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ ४४॥
  • यत्रैव परमानन्दं स्वयमेव सुखं परम् ।
  • यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ ४५॥
  • न यत्र चाणुमात्रं वा न यत्र मनसो मलम् ।
  • न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ ४६॥
  • यत्र चित्तं मृतं देहं मनो मरणमात्मनः ।
  • यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ ४७॥
  • यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः ।
  • यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ ४८॥
  • यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः ।
  • न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ ४९॥
  • यत्र मग्नो निरायासो यत्र मग्नो न पश्यति ।
  • यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ ५०॥
  • यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते ।
  • यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ ५१॥
  • यत्रैव कालमरणं यत्र योगो लयं गतः ।
  • यत्र सत्सङ्गतिर्नष्टा तन्मयो भव सर्वदा ॥ ५२॥
  • यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् ।
  • यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ ५३॥
  • यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् ।
  • यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ ५४॥
  • यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् ।
  • यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ ५५॥
  • यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् ।
  • यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ ५६॥
  • यत्र साक्षात् परं ब्रह्म यत्र साक्षात् स्वयं परम् ।
  • यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ ५७॥
  • यत्र साक्षादखण्डार्थं यत्र साक्षात् परायणम् ।
  • यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ ५८॥
  • यत्र साक्षात् स्वयं मात्रं यत्र साक्षात्स्वयं जयम् ।
  • यत्र साक्षान्महानात्मा तन्मयो भव सर्वदा ॥ ५९॥
  • यत्र साक्षात् परं तत्त्वं यत्र साक्षात् स्वयं महत् ।
  • यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ ६०॥
  • यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् ।
  • यत्र साक्षात् सदाशुद्धं तन्मयो भव सर्वदा ॥ ६१॥
  • यत्र साक्षान्महानात्मा यत्र साक्षात् सुखात् सुखम् ।
  • यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ ६२॥
  • यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् ।
  • यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ ६३॥
  • एवं तन्मयभावोक्तं एवं नित्यशनित्यशः ।
  • ब्रह्माहं सच्चिदानन्दं अखण्डोऽहं सदा सुखम् ॥ ६४॥
  • विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहम् ।
  • चिदहं चित्तहीनोऽहं नाहं सोऽहं भवाम्यहम् ॥ ६५॥
  • तदहं चिदहं सोऽहं निर्मलोऽहमहं परम् ।
  • परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥ ६६॥
  • इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतम् ।
  • एवं सर्वं परित्यज्य विस्मृत्वा शुद्धकाष्ठवत् ॥ ६७॥
  • प्रेतवद्देहं संत्यज्य काष्ठवल्लोष्ठवत् सदा ।
  • स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥ ६८॥
  • एतत् प्रकरणं यस्तु शृणोति सकृदस्ति वा ।
  • महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥ ६९॥
  • अङ्गावबद्धाभिरुपासनाभि-
  • र्वदन्ति वेदाः किल त्वामसङ्गम् ।
  • समस्तहृत्कोशविशेषसङ्गं
  • भूमानमात्मानमखण्डरूपम् ॥ ७०॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com